मराठी
महाराष्ट्र राज्य शिक्षण मंडळएस.एस.सी (इंग्रजी माध्यम) इयत्ता १० वी

समानार्थकशब्दान् लिखत। धनम् - ______ - Sanskrit - Composite [संस्कृत - संयुक्त (द्वितीय भाषा)]

Advertisements
Advertisements

प्रश्न

समानार्थकशब्दान् लिखत।

धनम् - ______

एका वाक्यात उत्तर

उत्तर

धनम् – द्रव्यम, वित्तम्, स्थापतेयम्, रिक्थम्, ऋक्यम्, वसुः।

shaalaa.com
व्याकरणवीथि [नववी कक्षा]
  या प्रश्नात किंवा उत्तरात काही त्रुटी आहे का?
पाठ 13: चित्रकाव्यम्। (पद्यम्) - भाषाभ्यास: [पृष्ठ ८४]

APPEARS IN

बालभारती Sanskrit - Amod 10 Standard SSC Maharashtra State Board
पाठ 13 चित्रकाव्यम्। (पद्यम्)
भाषाभ्यास: | Q 3.4 | पृष्ठ ८४
बालभारती Sanskrit - Amod 10 Standard SSC Maharashtra State Board
पाठ 3 सूक्तिसुधा। (पद्यम्)
भाषाभ्यासः | Q 1.3 | पृष्ठ १६
बालभारती Sanskrit (Composite) - Anand 10 Standard SSC Maharashtra State Board
पाठ 3 सूक्तिसुधा। (पद्यम्‌)
भाषाभ्यासः | Q 1.3 | पृष्ठ १३
बालभारती Sanskrit (Composite) - Anand 10 Standard SSC Maharashtra State Board
पाठ 10 चित्रकाव्यम्। (पद्यम्‌)
भाषाभ्यास: | Q 3.4 | पृष्ठ ५९
बालभारती Sanskrit (Composite) - Anand 9 Standard Maharashtra State Board
पाठ 2.07 सूक्तिसुधा।
भाषाभ्यासः | Q ४.५ | पृष्ठ ४५
बालभारती Sanskrit - Amod 9 Standard Maharashtra State Board
पाठ 2.09 सूक्तिसुधा।
भाषाभ्यासः | Q ४.५ | पृष्ठ ५७

संबंधित प्रश्‍न

समानार्थकशब्दं लिखत।

चोरः - ______


समानार्थकशब्दं लिखत।

शरीरम्‌ - ______


सन्धिविग्रहं कुरुत।

सर्वास्तत्र - ______


एकवचने परिवर्तयत। 

देवताः रमन्ते।


रूपपरिचयं कुरुत।

पयः


अमरकोषपङ्क्तिं लिखत।

जलधरः


सुभाषितात्‌ समानार्थकशब्दं लिखत।

अध्यापकः - ______


सुभाषितात्‌ समानार्थकशब्दं लिखत।

विद्वान् - ______


सुभाषितात्‌ समानार्थकशब्दं लिखत।

बोद्धव्याः - ______


वर्णविग्रहं कुरुत।

स्नानस्य - ______


समानार्थकशब्दयुग्मं चिनुत।

शरीरम्‌, मृत्तिका, चरणौ, मित्रम्‌, मनः, मृद्‌, सुहृद्‌, चित्तम्‌, पादौ, देहः


समानार्थकशब्दयुग्मं चिनुत। 

मृद्‌ - ______


योग्यविशेषणं चित्वा वाक्यं पुनर्लिखत।

अमरकोषे ______ काण्डानि सन्ति।


समानार्थकशब्दं लिखत।

सरसः - ______


सन्धिविग्रहं कुरुत।

विपरीताश्चेत्‌ = ______


समानार्थकशब्दयुग्मं चिनुत लिखत च।

पक्षिराजः, शूलपाणिः, जलम्‌, मेघः, शङ्करः, वृक्षः, सिद्धयोगी, गरुडः, तरुः, तोयम्‌, जलदः, तपस्वी।


अधोदत्तं वाक्यं श्लोकस्थ-समानार्थक-शब्दैः पुनः लिखत।

सत्पुरुषः निःस्पृहः वर्तते तथापि दुर्जनः तस्य अरिः भवति।


विशेषणं लिखत।

______ नभस्तलम्‌।


सन्धिविग्रहं कुरुत। 

तस्याधस्तात्‌ = ______


वर्णविग्रहं कुरुत।

दुर्भिक्षम्‌ - ______


समस्तपदं कुरुत।

स्वभावेन कृपणः - ______


प्रश्ननिर्माणं कुरुत।

आत्रेयी वाल्मीकिमहर्षेः आश्रमात्‌ दण्डकारण्यम्‌ आगता।


प्रश्ननिर्माणं कुरुत।

अन्ये मुनयः वेदान्तज्ञानार्थं वाल्मीकिऋषिम्‌ उपगच्छन्ति।


विशेषण-विशेष्य-मेलनं कुरुत।

विशेष्यम्‌ विशेषणम्‌
सहचरः पोषितौ
विलापः अश्रुतपूर्वा
कुशलवौ करुणः
वाणी निश्चेष्टः

सवर्णदीर्घसन्धिः।

अ/आ + अ/आ = आ

______ + अत्र = तथात्र।


भवान्‌/भवती -स्थाने त्वं योजयित्वा वाक्यानि लिखत।

भवती बन्धनं मुञ्चताम्‌।


अयादिसन्धिः।

ए/ए + कोऽपि स्वरः = अय्‌/आय्‌

______ + एव = समीपयेव/समीप एव।


अयादिसन्धिः।

ए/ए + कोऽपि स्वरः = अय्‌/आय्‌

______ + अपि = मत्यायपि/मत्या अपि।


अयादिसन्धिः।

ओ/औ + कोऽपि स्वरः = अव्‌/आव्‌

तौ + ______ = तावपि।


वृद्धिसन्धिः।

अ/आ + ए/ऐ = ऐ

______ + एतद्‌ = नैतद्‌।


यणसन्धिः।

उ/ऊ + विजातीयः स्वरः = व्।

मनु + ______ = मन्वन्तरम्‌।


यणसन्धिः।

ऋ/ॠ + विजातीयः स्वरः = र्।

मातृ + ______ = मात्रिच्छा।


योग्यरूपं योजयत।

हे ______, रक्ष माम्‌। (परभु)


योग्यरूपं योजयत।

नारदः ______ शरणं गच्छति। (विष्णु)


चतुर्थं पदं लिखत।

शम्भु - शम्भूना :: शिशु - ______।


पूर्वकालवाचक -धातुसाधित-अव्ययं उपयुज्य वाक्यं लिखत।

आदित्यः गुरुम्‌ ______ (अनु + सृ) देशान्तरम्‌ अव्रजत्‌।


पूर्वकालवाचक-धातुसाधित-अव्ययं उपयुज्य वाक्यं लिखत।

गर्दभः ______ (गै) आरभत रात्रौ।


त्वान्तं/ल्यबन्तम्‌ अव्ययं निष्कासयत।

कविः काव्यं विरचय्य गायेत्‌।


विधिलिङ्रूपाणि चिनुत लिखत च।

ध्यायेत्‌ आजानुबाहुं श्रीरामम्‌।


रूपाभ्यासं कुरुत।

प्रयतेरन्


योग्यं रूपं लिखत।

राजा नाम ______ (क्ष्माभृत्‌)।


योग्यं रूपं लिखत।

वर्षाकाले ______ (वियत्‌) तडित्‌ प्रकाशते।


समस्तपदं लिखत। 

काकाय बलिः - ______


अधोदत्तान्‌ शब्दान्‌ पठत। एते शब्दस्य समासे कां विभक्तिम्‌ अपेक्षन्ते इति लिखत।

सदृश - ______


अधोदत्तान्‌ शब्दान्‌ पठत। एते शब्दस्य समासे कां विभक्तिम्‌ अपेक्षन्ते इति लिखत।

विकल - ______


'क्त' प्रत्ययान्तरूपैः रिक्तस्थानानि पूरयत।

शिक्षकेण पाठः उच्चैः ______। (पठ्‌)


'क्त' प्रत्ययान्तरूपैः रिक्तस्थानानि पूरयत।

अनया कथा ______। (रच्‌)


'क्तवतु' प्रत्ययान्तरूपैः रिक्तस्थानानि पूरयत।

महिला शाटिकां ______। (धृ)


सर्वनामतालिकां पूरयत।

एकवचनम्‌ द्विवचनम्‌ बहुवचनम्‌ विभक्तिः
तव, ते ______ ______ षष्ठी 
______ आभ्याम्‌ ______ चतुर्थी
______ ______ भवतः द्वितीया

लकार-तालिकां पूरयत।


लोट्‌
एकवचनम्‌ द्विवचनम्‌ बहुवचनम्‌  
करोतु ______ ______ प्रथमपुरुषः
______ पूजयतम्‌ ______ मध्यमपुरुषः
______ ______ गच्छाम उत्तमपुरुषः

लकार-तालिकां पूरयत।


लिङ्‌
एकवचनम्‌ द्विवचनम्‌ बहुवचनम्‌  
______ रक्षेतम् ______ मध्यमपुरुषः
______ ______ विद्येमहि उत्तमपुरुषः
भवेत्‌ ______ ______ प्रथमपुरुषः

रूपाणि परिचिनुत।

अ. क्र.   धातुः गणः/पदं कालः पुरषः वचनम्‌
१  प्राप्स्यामि ______ ______ ______ ______ ______
२  अहरत्‌ ______ ______ ______ ______ ______
पूज्यते ______ ______ ______ ______ ______
चोरयतु ______ ______ ______ ______ ______

सवर्णदीर्घसन्धिः।

______ + इद्रः = रवीन्द्रः। 


सवर्णदीर्घसन्धिः।

______ + ओघः = गङ्गौघः।


सवर्णदीर्घसन्धिः।

______ + एतत्‌ = खल्वेतत्‌।


सन्धिकोषः।

धनमलब्धं = ______ + अलब्धम्‌।


सन्धिकोषः।

वृकवच्चावलुम्पेत = वृकवत्‌ + च + ______।


सन्धिकोषः।

नासाग्रमालोकयेद्‌ = ______ + आलोकयेत्‌।


सन्धिकोषः।

जानोर्महिर्वेष्टितवामपाद्म्‌ = जानोः + बहिः + ______।


सन्धिकोषः।

अधुनापि = ______ + अपि।


सन्धिकोषः।

सङ्गीतमपि = ______ + अपि।


सन्धिकोषः।

त्समास = त्वम्‌ + ______।


सन्धिकोषः।

कर्तव्यमेव = कर्तव्यम्‌ + ______।


सन्धिकोषः।

किङ्करो नैकोऽपि = ______ + नैकः + ______।


सन्धिकोषः।

समाप्तमन्वेषणकार्यम्‌ = ______ + अन्वेषणकार्यम्‌।


सन्धिकोषः।

तस्यदिर्न = ______ + आदिः + ______।


सन्धिकोषः।

साऽपि = ______ + अपि।


सन्धिकोषः।

तयोर्ज्ञाने = तयोः + ______।


सर्व पुलिङ्ग सर्वनाम।

एकवचनम्‌ द्विवचनम्‌ बहुवचनम्‌ विभक्तिः
सर्वः ______ ______ प्रथमा
सर्वम्‌ ______ ______ द्वितीया
सर्वेण ______ ______ तृतीया
सर्वस्मै ______ ______ चतुर्थी
सर्वस्मात्‌ ______ ______ पञ्चमी
सर्वस्य ______ ______ षष्ठी
सर्वस्मिन्‌ ______ ______ सप्तमी
हे सर्व ______ ______ सम्बोधनम्‌

'इदम्‌' सर्वनाम पुंलिङ्गम्‌।

एकवचनम्‌ द्विवचनम्‌ बहुवचनम्‌ विभक्तिः
अयम्‌ ______ ______ प्रथमा
इमम्‌/एनम्‌  ______ ______ द्वितीया
अनेन /एनेन ______ ______ तृतीया
अस्मै ______ ______ चतुर्थी
अस्मात्‌ ______ ______ पञ्चमी
अस्य ______  ______ षष्ठी
अस्मिन्‌ ______  ______ सप्तमी

'इदम्‌' सर्वनाम नपुंसकलिङ्गम्‌।

एकवचनम्‌ द्विवचनम्‌ बहुवचनम्‌ विभक्तिः
इदम्‌ ______ ______ प्रथमा
इदम्‌/एनत्‌ ______ ______ द्वितीया

अव्ययस्य विशिष्टं अव्ययरूपस्य आवश्यकता भवति। अधोक्तम् अस्ति।

उभयतः = ______


अव्ययस्य विशिष्टं अव्ययरूपस्य आवश्यकता भवति। अधोक्तम् अस्ति।

सह = ______


अव्ययस्य विशिष्टं अव्ययरूपस्य आवश्यकता भवति। अधोक्तम् अस्ति।

स्निह् = ______


अव्ययस्य विशिष्टं अव्ययरूपस्य आवश्यकता भवति। अधोक्तम् अस्ति।

रुच्‌ = ______


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Course
Use app×