मराठी
महाराष्ट्र राज्य शिक्षण मंडळएस.एस.सी (मराठी माध्यम) इयत्ता ९ वी

रूपपरिचयं कुरुत। पयः - Sanskrit (Second Language) [संस्कृत (द्वितीय भाषा)]

Advertisements
Advertisements

प्रश्न

रूपपरिचयं कुरुत।

पयः

तक्ता

उत्तर

रुपम् प्रातिपदिकम्‌ अन्त्यः नाम/विशेषणम्‌ लिङ्गम्‌ विभक्तिः वचनम्‌
पयः पयस्‌ 'स' कारान्त नाम नपुंसकलिङ्गम्‌ प्रथमा/द्वितीया एकवचनम्‌
shaalaa.com
व्याकरणवीथि [नववी कक्षा]
  या प्रश्नात किंवा उत्तरात काही त्रुटी आहे का?
पाठ 2.09: सूक्तिसुधा। - भाषाभ्यासः [पृष्ठ ५८]

APPEARS IN

बालभारती Sanskrit - Amod 9 Standard Maharashtra State Board
पाठ 2.09 सूक्तिसुधा।
भाषाभ्यासः | Q ४.४ | पृष्ठ ५८

संबंधित प्रश्‍न

सन्धिविग्रहं कुरुत।

चानृतम् = ______


सन्धिविग्रहं कुरुत।

शत्रुभ्यामिव = ______


रूपपरिचयं कुरुत।

महताम्‌


सन्धिविग्रहं कुरुत।

व्यसनिनो ज्ञेयाः = ______ + ज्ञेयाः।


समानार्थकशब्दं लिखत।

विख्यातः - ______


सन्धिविग्रहं कुरुत।

विपरीताश्चेत्‌ = ______


विशेषणैः जालरेखाचित्रं पूरयत।


समानार्थकशब्दं चिनुत लिखत च।

असत्यम्‌ - ______


सन्धिविग्रहं कुरुत। 

ततोऽहम्‌ = ______


सूचनानुसार वाक्यपरिवर्तन कुरुत।

बालकस्य सोमशर्मा इति नाम करिष्यामि। (कर्तृपदस्थाने 'सः' योजयत।)


समानार्थकशब्दं लिखत। 

दुर्भिक्षम्‌ - ______


सवर्णदीर्घसन्धिः।

अ/आ + अ/आ = आ

लेखनस्य + ______ = लेखनस्याशयः।


भवान्‌/ भवती -स्थाने त्वं योजयित्वा वाक्यानि लिखत।

भवान्‌ अत्र उपविशतु।


अयादिसन्धिः।

ओ/औ + कोऽपि स्वरः = अव्‌/आव्‌

______ + आस्ताम्‌ = सुहदावास्ताम्‌।


वृद्धिसन्धिः।

अ/आ + ए/ऐ = ऐ

______ + एतद्‌ = नैतद्‌।


यणसन्धिः।

ऋ/ॠ + विजातीयः स्वरः = र्।

मातृ + ______ = मात्रिच्छा।


विशेषण-विशेष्ययोः युग्मं पूरयत। 

पुंलिङ्गम्‌ स्त्रीलिङ्गम्‌ नपुंसकलिङ्गम्‌ विभक्तिः
पवित्रः जलाशयः (पवित्र) नदी (पवित्र) गङ्गाजलम्‌ प्रथमा
(नूतन) मण्डपम्‌  नूतनां भाषाम्‌ (नूतन) मन्दिरम्‌ द्वितीया
समृद्धेन (कोष) (समृद्ध) परम्परया समृद्धेन (नगर) तृतीया
(कोमल) स्वभावाय  कोमलायै (लता) (कोमल) पुष्पाय  चतुर्थी
प्राधीनात्‌ (उपाय) (पराधीना) बुद्ध्याः (पराधीन) जीवनात्‌ पञ्चमी
(उत्तम) पुरुषस्य उत्तमायाः (पत्रिका) उत्तमस्य (वृत्तपत्र) षष्ठी
(स्थूल) पुत्रे स्थूलायाम्‌ (कन्या) (स्थूल) पात्रे सप्तमी
हे (श्रेष्ठ) ऋषे हे श्रेष्ठे (तपस्विनी) हे (श्रेष्ठ) औषध सम्बोधनम्‌

योग्यरूपं योजयत।

सर्वे ______ ज्ञानं पूजयन्ति। (जिज्ञासु) 


पूर्वकालवाचक -धातुसाधित-अव्ययं उपयुज्य वाक्यं लिखत।

भक्तः विष्णुं ______ (स्मृ) तपश्चरणं करोति।


तालिकां पूरयत।

क्रियापदम्‌ मूलधातुः गणः, पदम् लकारः पुरुषः वचनम्‌
१. क्षमस्व ______ ______ लोट्‌ ______ ______
२. लभताम्‌ ______ १ आ.प. ______ ______ ______
३. नृत्यन्तु ______ ______ ______ ______ बहुवचनम्‌
४. रचय रच्‌ ______ ______ ______ ______
५. उत्तरत उत्‌ + तृ-तर्‌ ______ ______ ______ ______
६. लिखत ______ ६ प. प. ______ ______ ______
७. गायाम ______ ______ लोट्‌ ______ ______
८. भवन्तु ______ ______ ______ प्रथम ______

समस्तपदं लिखत। 

ग्रामं गतः - ______


समस्तपदं लिखत। 

जलस्य बिन्दुः - ______


अधोदत्तान्‌ शब्दान्‌ पठत। एते शब्दस्य समासे कां विभक्तिम्‌ अपेक्षन्ते इति लिखत।

प्रिय - ______


'क्तवतु' प्रत्ययान्तरूपैः रिक्तस्थानानि पूरयत।

कविः कवितां ______। (लिख्‌)


नाम-तालिकां पूरयत।

एकवचनम्‌ द्विवचनम्‌ बहुवचनम्‌ विभक्तिः
______ ______ चन्दमस्सु सप्तमी
विद्युते ______ ______ चतुर्थी
______ पयसी ______ प्रथमा

सवर्णदीर्घसन्धिः।

करोमि + ______ = करोम्यहम्‌। 


सवर्णदीर्घसन्धिः।

______ + एतत्‌ = खल्वेतत्‌।


सन्धिकोषः।

बकवच्चिन्तयेदर्थान्‌ = बकवत्‌ + ______ + अर्थान्‌।


सन्धिकोषः।

स्थैर्यमारोग्यं = ______ + आरोग्यम्‌।


सन्धिकोषः।

जनसङ्गश = ______ + च।


सन्धिकोषः।

इत्येव = ______ + एव।


सन्धिकोषः।

सर्वास्तत्राफलाः = ______ + ______ + अफलाः।


सन्धिकोषः।

तत्रैव = ______ + एव।


सन्धिकोषः।

तदपि = ______ + अपि।


सन्धिकोषः।

तन्मे = तत्‌ + ______।


सन्धिकोषः।

शास्त्रविमुखाश्च = ______ + च।


सन्धिकोषः।

स्वभावकृपणो नाम = ______ + नाम।


सन्धिकोषः।

ततोऽजाभिः = ततः + ______।


सन्धिकोषः।

दारकद्वयमुपनीतम्‌ = दारकद्वयम्‌ + ______।


सन्धिकोषः।

त्रयीविद्यामपि = ______ + अपि।


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×