Advertisements
Advertisements
प्रश्न
रूपपरिचयं कुरुत।
महताम्
उत्तर
रुपम् | प्रातिपदिकम् | अन्त्यः | नाम/विशेषणम् | लिङ्गम् | विभक्तिः | वचनम् |
महताम् | महत् | 'त' कारान्त | विशेषणम् | पुल्लिङ्गम् | षष्ठी | बहुवचनम् |
APPEARS IN
संबंधित प्रश्न
सन्धिविग्रहं कुरुत।
चानृतम् = ______
समानार्थकशब्दं लिखत।
चोरः - ______
स्तम्भमेलनं कुरुत।
अ | आ |
स्वीयम् | गणना |
चिन्तनम् | वसुधा |
अन्यः | निजः |
पृथिवी | परः |
समानार्थकशब्दं पाठात् लिखत।
वेदना - ______
सन्धिविग्रहं कुरुत।
पाठकश्चैव = ______ + च + ______।
सुभाषितात् समानार्थकशब्दं लिखत।
विद्वान् - ______
सन्धिविग्रहं कुरुत।
तथैव = ______
विरुदधार्थकं शब्दं लिखत।
सत्वरम् × ______
शब्दस्य वर्णविग्रहं कुरुत।
क्वचित् - ______
सूचनानुसारं वाक्यपरिवर्तन कुरुत।
वयमपि अमरकोषं कण्ठस्थं कुर्याम। (एकवचनं कुरुत।)
समानार्थकशब्दं लिखत।
सरसः - ______
श्लोकात् 'क्त' प्रत्ययान्तरूपाणि (क. भू. धा. वि.) चिनुत लिखत च।
सन्धि कुरुत।
तस्य + आदिः (अ + आ) = ______
विशेषणं लिखत।
______ नभस्तलम्।
वर्णविग्रहं कुरुत।
स्वभावकृपणः - ______
शब्दस्य वर्णविग्रहं कुरुत।
मुनयः वनप्रदेशे निवसन्ति। (एकवचने परिवर्तयत।)
सवर्णदीर्घसन्धिः।
ऋ, ॠ + ऋ ,ॠ = ॠ
______ + ऋणम् = मातृणम्।
भवान्/ भवती -स्थाने त्वं योजयित्वा वाक्यानि लिखत।
भवान् अत्र उपविशतु।
भवान्/भवती -स्थाने त्वं योजयित्वा वाक्यानि लिखत।
भवान् शीघ्रं पृच्छतु।
शुद्धं वा अशुद्धम्?
ते बालकाः अन्नं न त्यक्तवन्तः।
योग्यरूपं योजयत।
हिमालयस्य ______ हिमाच्छादितानि। (सानु)
पूर्वकालवाचक-धातुसाधित-अव्ययं उपयुज्य वाक्यं लिखत।
बालकः ईश्वरं ______ (ध्यै) अभ्यासं प्रारभते।
रूपाभ्यासं कुरुत।
विन्देमहि
उचितलिङ्गानुसार पृथक्कुरुत।
पुं. | स्त्री. | नपुं. |
______ | ______ | ______ |
(योषित्, भूभृत्, दिनकृत्, विद्युत्, वियत्, क्ष्माभृत्, तडित्)
नाम-तालिकां पूरयत।
एकवचनम् | द्विवचनम् | बहुवचनम् | विभक्तिः |
______ | ______ | चन्दमस्सु | सप्तमी |
विद्युते | ______ | ______ | चतुर्थी |
______ | पयसी | ______ | प्रथमा |
लकार-तालिकां पूरयत।
लोट् |
एकवचनम् | द्विवचनम् | बहुवचनम् | |
करोतु | ______ | ______ | प्रथमपुरुषः | |
______ | पूजयतम् | ______ | मध्यमपुरुषः | |
______ | ______ | गच्छाम | उत्तमपुरुषः |
सवर्णदीर्घसन्धिः।
न + ______ = नास्ति।
सवर्णदीर्घसन्धिः।
भानु + ______ = भानूदयः
सन्धिकोषः।
धनमलब्धं = ______ + अलब्धम्।
सन्धिकोषः।
नरश्चरितमात्मनः = ______ + चरितम् + ______।
सन्धिकोषः।
वृकवच्चावलुम्पेत = वृकवत् + च + ______।
सन्धिकोषः।
नाहम् = न + ______।
सन्धिकोषः।
यत्परिपूर्णोऽयम् = यत् + ______ + अयम्।
सन्धिकोषः।
तस्याहम् = तस्य + ______।
सन्धिकोषः।
राज्याभिषेकादनन्तरम् = राज्याभिषेकात् + ______।
सन्धिकोषः।
पुनर्भूयान् = पुनः + ______।
अव्ययस्य विशिष्टं अव्ययरूपस्य आवश्यकता भवति। अधोक्तम् अस्ति।
स्पृह् = ______