मराठी
महाराष्ट्र राज्य शिक्षण मंडळएस.एस.सी (मराठी माध्यम) इयत्ता ९ वी

वर्णविग्रहं कुरुत। स्वभावकृपणः - ______ - Sanskrit - Composite [संस्कृत - संयुक्त (द्वितीय भाषा)]

Advertisements
Advertisements

प्रश्न

वर्णविग्रहं कुरुत।

स्वभावकृपणः - ______

एका वाक्यात उत्तर

उत्तर

स्वभावकृपणः - स्‌ + व्‌ + अ + भ् + आ + व्‌ + अ + क्‌ + ऋ + प्‌ + अ + ण्‌ + अः।

shaalaa.com
व्याकरणवीथि [नववी कक्षा]
  या प्रश्नात किंवा उत्तरात काही त्रुटी आहे का?
पाठ 2.15: मनोराज्यस्य फलम्। - भाषाभ्यासः [पृष्ठ ८५]

APPEARS IN

बालभारती Sanskrit - Amod 9 Standard Maharashtra State Board
पाठ 2.15 मनोराज्यस्य फलम्।
भाषाभ्यासः | Q ४. (आ) (४) | पृष्ठ ८५
बालभारती Sanskrit (Composite) - Anand 9 Standard Maharashtra State Board
पाठ 2.11 मनोराज्यस्य फलम्।
भाषाभ्यासः | Q ३. (आ) (४) | पृष्ठ ६७

संबंधित प्रश्‍न

समानार्थकशब्दान् लिखत।

धनम् - ______


सन्धिं कुरुत।

शशवत्‌ + च = ______


समानार्थकशब्दं चिनुत। 

स्वापः - ______


समानार्थकशब्दं लिखत।

वृक्षाः - ______


सन्धिविग्रह कुरुत।

यत्रैताः - ______


सन्धिविग्रह कुरुत।

तत्राफलाः - ______


सन्धिविग्रहं कुरुत।

सर्वास्तत्र - ______


रूपपरिचयं कुरुत।

महताम्‌


अमरकोषपङ्क्तिं लिखत।

जलधरः


अमरकोषपङ्क्तिं लिखत।

अम्भः


सन्धिविग्रहं कुरुत।

लघुभारमिव = ______


वर्णविग्रहं कुरुत।

पादतलौ - ______


उचितं कारणं चित्वा वाक्यं पुनर्लिखत।

मात्रा स्वशाटिका आर्द्रा कृता यतः ______।


सूचनानुसारं वाक्यपरिवर्तन कुरुत।

छात्राः अमरकोषं कण्ठस्थं कुर्वन्ति स्म। ('स्म' निष्कासयत)


वाक्यं शुद्धं कुरुत।

अमरकोषे तिस्त्रः काण्डानि सन्ति।


सन्धिविग्रहं कुरुत।

विपरीतोऽपि = ______


सन्धिविग्रहं कुरुत।

विपरीताश्चेत्‌ = ______


श्लोकात्‌ 'क्त' प्रत्ययान्तरूपाणि (क. भू. धा. वि.) चिनुत लिखत च।


सन्धिं कुरुत।

तस्य + अन्तः (अ + अ) = ______


अधोदत्तं वाक्यं श्लोकस्थ-समानार्थक -शब्दैः पुनः लिखत।

हरिणः शष्पाणि भक्षयति तथापि व्याधः तस्य शत्रुः भवति।


प्रश्ननिर्माणं कुरुत।

त्वं निद्रागमे निद्रासि।


श्लोकात्‌ षष्ठयन्तपदे चिनुत लिखत च।


प्रश्ननिर्माणं कुरुत।

स्वभावकृपणः अजाद्वयं क्रेष्यति।


वर्णविग्रहं कुरुत।

ध्यानस्थितः - ______


समानार्थकशब्दं लिखत। 

कृपणः - ______


समानार्थकशब्दं लिखत। 

दुर्भिक्षम्‌ - ______


समानार्थकशब्दं लिखत। 

धेनुः - ______


पूर्वकालवाचकयोः उपयोगं कृत्वा दीर्घ वाक्यं कुरुत।

मर्कटः वृक्षात्‌ ______ पेटिकां ______ टोपिकां ______ मस्तके ______ वृक्षम्‌ आरोहति।


धातो हेत्वर्थकम्‌ अव्ययं प्रयुज्य वाक्यं पुनर्लिखत।

काकः जलं (पा-पिब्‌) घटे उपविशति।


सवर्णदीर्घसन्धिः।

ऋ, ॠ + ऋ ,ॠ = ॠ

______ + ऋणम्‌ = मातृणम्‌।


अयादिसन्धिः।

ओ/औ + कोऽपि स्वरः = अव्‌/आव्‌

तौ + ______ = तावपि।


अयादिसन्धिः।

ओ/औ + कोऽपि स्वरः = अव्‌/आव्‌

______ + अपि = उभावपि


वृद्धिसन्धिः।

अ/आ + ए/ऐ = ऐ

मम + ______ = ममैश्वर्यम्‌।


विशेषण-विशेष्ययोः युग्मं पूरयत। 

पुंलिङ्गम्‌ स्त्रीलिङ्गम्‌ नपुंसकलिङ्गम्‌ विभक्तिः
पवित्रः जलाशयः (पवित्र) नदी (पवित्र) गङ्गाजलम्‌ प्रथमा
(नूतन) मण्डपम्‌  नूतनां भाषाम्‌ (नूतन) मन्दिरम्‌ द्वितीया
समृद्धेन (कोष) (समृद्ध) परम्परया समृद्धेन (नगर) तृतीया
(कोमल) स्वभावाय  कोमलायै (लता) (कोमल) पुष्पाय  चतुर्थी
प्राधीनात्‌ (उपाय) (पराधीना) बुद्ध्याः (पराधीन) जीवनात्‌ पञ्चमी
(उत्तम) पुरुषस्य उत्तमायाः (पत्रिका) उत्तमस्य (वृत्तपत्र) षष्ठी
(स्थूल) पुत्रे स्थूलायाम्‌ (कन्या) (स्थूल) पात्रे सप्तमी
हे (श्रेष्ठ) ऋषे हे श्रेष्ठे (तपस्विनी) हे (श्रेष्ठ) औषध सम्बोधनम्‌

योग्यरूपं योजयत।

हिमालयस्य ______ हिमाच्छादितानि। (सानु) 


योग्यरूपं योजयत।

______ पूर्णे नेत्रे। (अश्रु)


पूर्वकालवाचक -धातुसाधित-अव्ययं उपयुज्य वाक्यं लिखत।

ब्रह्मदेवः वाल्मीकिम्‌ ______ (उप + दिश्‌) अवदत्‌। 


त्वान्तं/ल्यबन्तम्‌ अव्ययं निष्कासयत।

सुवर्णा प्रातः उत्थाय ग्रामम्‌ अगच्छत्‌।


त्वान्तं/ल्यबन्तम्‌ अव्ययं निष्कासयत।

छात्राः उत्तरं लिखित्वा स्मरन्ति।


त्वान्तं/ल्यबन्तम्‌ अव्ययं निष्कासयत।

कविः काव्यं विरचय्य गायेत्‌।


विधिलिङ्रूपाणि चिनुत लिखत च।

न कश्चन मातरं वा मातृदेशं वा विस्मरेत्‌।


विधिलिङ्रूपाणि चिनुत लिखत च।

यः गणपतिस्तोत्रं जपेत्‌ सः षडभिः मासैः फलं लभेत। 


रूपाभ्यासं कुरुत।

भवेयुः 


तालिकां पूरयत।

एकवचनम्‌ द्विवचनम्‌ बहुवचनम्‌ विभक्तिः
______ ______ जगन्ति प्रथमा
अप्सरसा ______ ______ तृतीया
______ ______ मरुत्सु सप्तमी
______ भूभृतोः ______ षष्ठी
सरितः ______ ______ पञ्चमी
______ तेजसी ______ द्वितीया
______ ______ उषस्सु सप्तमी

योग्यं रूपं लिखत।

आयुर्वेदः ______ (जगत्‌) विख्यातः।


अधोदत्तान्‌ शब्दान्‌ पठत। एते शब्दस्य समासे कां विभक्तिम्‌ अपेक्षन्ते इति लिखत।

विदित - ______


'क्त' प्रत्ययान्तरूपैः रिक्तस्थानानि पूरयत।

शिक्षकेण पाठः उच्चैः ______। (पठ्‌)


'क्त' प्रत्ययान्तरूपैः रिक्तस्थानानि पूरयत।

मया चित्रं - ______। (दृश्‌)


'क्तवतु' प्रत्ययान्तरूपैः रिक्तस्थानानि पूरयत।

देवाः भक्तान्‌ ______। (रक्ष्) 


'क्तवतु' प्रत्ययान्तरूपैः रिक्तस्थानानि पूरयत।

अहं चित्राणि ______। (दृश्‌)


नाम-तालिकां पूरयत।

एकवचनम्‌ द्विवचनम्‌ बहुवचनम्‌ विभक्तिः
______ वस्तुभ्याम्‌ ______ तृतीया
पितरि ______ ______ सप्तमी
______ ______ धेनुभ्यः पञ्चमी

रूपाणि परिचिनुत।

अ. क्र.   धातुः गणः/पदं कालः पुरषः वचनम्‌
१  प्राप्स्यामि ______ ______ ______ ______ ______
२  अहरत्‌ ______ ______ ______ ______ ______
पूज्यते ______ ______ ______ ______ ______
चोरयतु ______ ______ ______ ______ ______

सवर्णदीर्घसन्धिः।

करोमि + ______ = करोम्यहम्‌। 


सवर्णदीर्घसन्धिः।

______ + एतत्‌ = खल्वेतत्‌।


सन्धिकोषः।

स्थैर्यमारोग्यं = ______ + आरोग्यम्‌।


सन्धिकोषः।

नासाग्रमालोकयेद्‌ = ______ + आलोकयेत्‌।


सन्धिकोषः।

जानोर्महिर्वेष्टितवामपाद्म्‌ = जानोः + बहिः + ______।


सन्धिकोषः।

तच्छवासनम्‌ = ______ + शवासनम्‌।


सन्धिकोषः।

______ = प्रयासः + च।


सन्धिकोषः।

किञ्चिदपि = ______ + अपि।


सन्धिकोषः।

______ = मासाधिकः + अपि।


सन्धिकोषः।

सर्वमेव = सर्वम्‌ + ______।


सन्धिकोषः।

कवेरमरसिंहस्य = कवेः + ______।


सन्धिकोषः।

वयमपि = वयम्‌ + ______।


सन्धिकोषः।

कर्तव्यमेव = कर्तव्यम्‌ + ______।


सन्धिकोषः।

अतस्ताम्‌ = ______ + ताम्‌।


सन्धिकोषः।

नाहम्‌ = न + ______।


सन्धिकोषः।

______ = विपरीताः + चेत्‌।


सन्धिकोषः।

चिन्तामसम्भाव्याम्‌ = चिन्ताम्‌ + ______।


'इदम्‌' सर्वनाम स्त्रीलिङ्गम्‌।

एकवचनम्‌ द्विवचनम्‌ बहुवचनम्‌ विभक्तिः
इयम्‌ ______ ______ प्रथमा
इमाम्‌/एनाम्‌  ______ ______ द्वितीया
अनया/एनया  ______ ______ तृतीया
अस्यै ______ ______ चतुर्थी
अस्याः ______ ______ पञ्चमी
अस्याः ______  ______ षष्ठी
अस्याम्‌ ______  ______ सप्तमी

अव्ययस्य विशिष्टं अव्ययरूपस्य आवश्यकता भवति। अधोक्तम् अस्ति।

प्रति = ______


अव्ययस्य विशिष्टं अव्ययरूपस्य आवश्यकता भवति। अधोक्तम् अस्ति।

नमः = ______


अव्ययस्य विशिष्टं अव्ययरूपस्य आवश्यकता भवति। अधोक्तम् अस्ति।

बहिः = ______


अव्ययस्य विशिष्टं अव्ययरूपस्य आवश्यकता भवति। अधोक्तम् अस्ति।

गम्‌ = ______


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×