मराठी
महाराष्ट्र राज्य शिक्षण मंडळएस.एस.सी (मराठी माध्यम) इयत्ता ९ वी

सूचनानुसारं वाक्यपरिवर्तन कुरुत। छात्राः अमरकोषं कण्ठस्थं कुर्वन्ति स्म। ('स्म' निष्कासयत) - Sanskrit (Second Language) [संस्कृत (द्वितीय भाषा)]

Advertisements
Advertisements

प्रश्न

सूचनानुसारं वाक्यपरिवर्तन कुरुत।

छात्राः अमरकोषं कण्ठस्थं कुर्वन्ति स्म। ('स्म' निष्कासयत)

एका वाक्यात उत्तर

उत्तर

छात्राः अमरकोषं कण्ठस्थम् अकुर्वन्।

shaalaa.com
व्याकरणवीथि [नववी कक्षा]
  या प्रश्नात किंवा उत्तरात काही त्रुटी आहे का?
पाठ 2.12: अमरकोषः। - भाषाभ्यास [पृष्ठ ६६]

APPEARS IN

बालभारती Sanskrit - Amod 9 Standard Maharashtra State Board
पाठ 2.12 अमरकोषः।
भाषाभ्यास | Q ५. १. | पृष्ठ ६६

संबंधित प्रश्‍न

समानार्थकशब्दं पाठात्‌ लिखत।

वेदना - ______


समानार्थकशब्दं योजयित्वा वाक्यं पुनर्लिखत।

चातकः पयसः कणान्‌ जलधरं याचते।


सुभाषितात्‌ समानार्थकशब्दं लिखत।

कार्यकर्ता - ______


वर्णविग्रहं कुरुत।

पादतलौ - ______


विरुदधार्थकं शब्दं लिखत।

पवित्रम्‌ × ______


समानार्थकशब्दयुग्मं चिनुत। 

मृद्‌ - ______


समानार्थकशब्दं लिखत।

विख्यातः - ______


सन्धिविग्रहं कुरुत। 

सोमशर्मेति = ______


सन्धिविग्रहं कुरुत। 

ततोऽहम्‌ = ______


सूचनानुसार वाक्यपरिवर्तन कुरुत।

सोमशर्मा मम समीपम्‌ आगमिष्यति। ('मम' स्थाने 'पितृ' शब्दस्य योग्य रूपं लिखत।)


समानार्थकशब्दं लिखत। 

अश्वः - ______


समस्तपदं कुरुत।

लगुडस्य प्रहारः - ______


प्रश्ननिर्माणं कुरुत।

व्याधेन क्रौञ्चः बाणेन विद्धः।


शब्दस्य वर्णविग्रहं कुरुत।

वाल्मीकिः = ______


सवर्णदीर्घसन्धिः।

अ/आ + अ/आ = आ

नव + ______ = नवापि।


यणसन्धिः।

उ/ऊ + विजातीयः स्वरः = व्।

मनु + ______ = मन्वन्तरम्‌।


पूर्वकालवाचक-धातुसाधित-अव्ययं उपयुज्य वाक्यं लिखत।

बालकः ईश्वरं ______ (ध्यै) अभ्यासं प्रारभते।


पूर्वकालवाचक-धातुसाधित-अव्ययं उपयुज्य वाक्यं लिखत।

नौकाम्‌ ______ (आ + नी) अजयः प्रवासम्‌ आरभत।


त्वान्तं/ल्यबन्तम्‌ अव्ययं निष्कासयत।

सुवर्णा प्रातः उत्थाय ग्रामम्‌ अगच्छत्‌।


त्वान्तं/ल्यबन्तम्‌ अव्ययं निष्कासयत।

कविः काव्यं विरचय्य गायेत्‌।


आज्ञार्थ-रूपाणि चिनुत लिखत च।

यूयं रष्टध्वजं सर्वदा वन्दध्वम्‌।


योग्यं रूपं लिखत।

______ (सरित्‌) जलं शीतलम्‌।


उचितलिङ्गानुसार पृथक्कुरुत।

पुं.  स्त्री.  नपुं.
______ ______ ______

दुर्वासस्‌, उषस्‌, तपस्‌, अम्भस्‌, तेजस्‌ ओजस्‌, नभस्‌, यशस्‌, स्रोतस्‌, वेधस्‌, वयस्‌, वासस्‌, पयस्‌, चेतस्‌, मनस्‌।


अधोदत्तान्‌ शब्दान्‌ पठत। एते शब्दस्य समासे कां विभक्तिम्‌ अपेक्षन्ते इति लिखत।

विकल - ______


लकार-तालिकां पूरयत।


लट्‌
एकवचनम्‌ द्विवचनम्‌ बहुवचनम्‌  
वन्दते ______ ______ प्रथमपुरुषः
______ नृत्यावहे ______ उत्तमपुरुषः
______ ______ कथयथ मध्यमपुरुषः

सवर्णदीर्घसन्धिः।

सदा + ______ = सदैव।


सवर्णदीर्घसन्धिः।

______ + एतत्‌ = खल्वेतत्‌।


सन्धिकोषः।

धनमलब्धं = ______ + अलब्धम्‌।


सन्धिकोषः।

सिंहवच्च = ______ + च।


सन्धिकोषः।

परैस्तु = ______ + तु।


सन्धिकोषः।

स्वदेशमपाहरन्‌ = ______ + अपाहरन्‌।


सन्धिकोषः।

किङ्करो नैकोऽपि = ______ + नैकः + ______।


सन्धिकोषः।

ततोऽजाभिः = ततः + ______।


सन्धिकोषः।

तस्याहम्‌ = तस्य + ______।


'इदम्‌' सर्वनाम स्त्रीलिङ्गम्‌।

एकवचनम्‌ द्विवचनम्‌ बहुवचनम्‌ विभक्तिः
इयम्‌ ______ ______ प्रथमा
इमाम्‌/एनाम्‌  ______ ______ द्वितीया
अनया/एनया  ______ ______ तृतीया
अस्यै ______ ______ चतुर्थी
अस्याः ______ ______ पञ्चमी
अस्याः ______  ______ षष्ठी
अस्याम्‌ ______  ______ सप्तमी

अव्ययस्य विशिष्टं अव्ययरूपस्य आवश्यकता भवति। अधोक्तम् अस्ति।

सह = ______


अव्ययस्य विशिष्टं अव्ययरूपस्य आवश्यकता भवति। अधोक्तम् अस्ति।

नमः = ______


अव्ययस्य विशिष्टं अव्ययरूपस्य आवश्यकता भवति। अधोक्तम् अस्ति।

दा-यच्छ्‌ = ______


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×