मराठी
महाराष्ट्र राज्य शिक्षण मंडळएस.एस.सी (मराठी माध्यम) इयत्ता ९ वी

सवर्णदीर्घसन्धिः। सदा + ______ = सदैव। - Sanskrit - Composite [संस्कृत - संयुक्त (द्वितीय भाषा)]

Advertisements
Advertisements

प्रश्न

सवर्णदीर्घसन्धिः।

सदा + ______ = सदैव।

रिकाम्या जागा भरा

उत्तर

सदा + एव = सदैव।

shaalaa.com
व्याकरणवीथि [नववी कक्षा]
  या प्रश्नात किंवा उत्तरात काही त्रुटी आहे का?
पाठ 3.02: वर्णानां साहचर्यम्। - रम्यसंस्कृतम्‌। [पृष्ठ १२]

APPEARS IN

बालभारती Sanskrit (Composite) - Anand 9 Standard Maharashtra State Board
पाठ 3.02 वर्णानां साहचर्यम्।
रम्यसंस्कृतम्‌। | Q ७ | पृष्ठ १२
बालभारती Sanskrit - Amod 9 Standard Maharashtra State Board
पाठ 3.02 वर्णानां साहचर्यम्।
रम्यसंस्कृतम्‌। | Q ७ | पृष्ठ १४

संबंधित प्रश्‍न

विरुद्धार्थकशब्दं लिखत।

परः × ______


विरुद्धार्थकशब्दं लिखत।

उपकारः ×  ......।


एकवचने परिवर्तयत।

वृक्षाः फलन्ति।


सन्धिविग्रह कुरुत।

यत्रैताः - ______


सन्धिविग्रहं कुरुत।

सर्वास्तत्र - ______


रूपपरिचयं कुरुत।

महताम्‌


श्लोकात्‌ सङ्ख्यावाचकानि चिनुत लिखत च।


सन्धिविग्रहं कुरुत।

पाठकश्चैव = ______ + च + ______।


सुभाषितात्‌ समानार्थकशब्दं लिखत।

कार्यकर्ता - ______


सुभाषितात्‌ समानार्थकशब्दं लिखत।

विद्वान् - ______


सुभाषितात्‌ समानार्थकशब्दं लिखत।

बोद्धव्याः - ______


वर्णविग्रहं कुरुत।

स्नानस्य - ______


समानार्थकशब्दयुग्मं चिनुत।

शरीरम्‌, मृत्तिका, चरणौ, मित्रम्‌, मनः, मृद्‌, सुहृद्‌, चित्तम्‌, पादौ, देहः


समानार्थकशब्दयुग्मं चिनुत। 

मृद्‌ - ______


प्रश्ननिर्माणं कुरुत।

वयं वित्तकोषे धनस्य सङ्ग्रहं कुर्मः।


सन्धिविग्रहं कुरुत।

विपरीताश्चेत्‌ = ______


विशेषण-विशेष्य-अन्वितिं पूरयत।

विशेषणम्‌ विशेष्यम्‌
______ पुत्रः
लिखितम्‌ ______

सन्धि कुरुत।

तस्य + आदिः (अ + आ) = ______


सन्धिं कुरुत।

तव + अपि (अ + अ) = ______


सन्धिं कुरुत।

अपि + अस्ति (इ + अ) = ______


श्लोकात्‌ षष्ठयन्तपदानि चिनुत लिखत च।


अधोदत्तं वाक्यं श्लोकस्थ-समानार्थक-शब्दैः पुनः लिखत।

सत्पुरुषः निःस्पृहः वर्तते तथापि दुर्जनः तस्य अरिः भवति।


समानार्थकशब्दं चिनुत लिखत च।

मृगः - ______


सूचनानुसार वाक्यपरिवर्तन कुरुत।

एकः मनुष्यः प्रतिवसति स्म। (स्म निष्कासयत)


सूचनानुसार वाक्यपरिवर्तन कुरुत।

अहं लगुडेन कुक्कुरं ताडयिष्यामि। (लृट्‌स्थाने लिङ्प्रयोगं कुरुत)


समानार्थकशब्दं लिखत। 

धेनुः - ______


समस्तपदं कुरुत।

कोपेन आविष्टः - ______


शब्दस्य वर्णविग्रहं कुरुत।

अगस्त्यः = ______


शब्दस्य वर्णविग्रहं कुरुत।

रचय रामचरितम्‌। (लिङ्लकारे परिवर्तयत।)


गणद्वये लिखत।

उक्त्वा, पूजयित्वा, सम्पाद्य, संहत्य, धृत्वा, धावित्वा, प्रविश्य, स्नात्वा, उड्डीय, निमज्य, अवतीर्य, उत्थाय, आरुह्य, उत्पत्य, सिक्त्वा, स्थित्वा, चलित्वा, निष्पीड्य, उद्घाट्य, निष्कास्य


धातो हेत्वर्थकम्‌ अव्ययं प्रयुज्य वाक्यं पुनर्लिखत।

काकः जलं (पा-पिब्‌) घटे उपविशति।


सवर्णदीर्घसन्धिः।

अ/आ + अ/आ = आ

लेखनस्य + ______ = लेखनस्याशयः।


भवान्‌/भवती -स्थाने त्वं योजयित्वा वाक्यानि लिखत।

भवान्‌ शीघ्रं पृच्छतु।


अयादिसन्धिः।

ओ/औ + कोऽपि स्वरः = अव्‌/आव्‌

______ + आस्ताम्‌ = सुहदावास्ताम्‌।


यणसन्धिः।

उ/ऊ + विजातीयः स्वरः = व्।

______ + एतत्‌ = खल्वेतत्‌।


यणसन्धिः।

उ/ऊ + विजातीयः स्वरः = व्।

मनु + ______ = मन्वन्तरम्‌।


शुद्धं वा अशुद्धम्‌?

अहं शाकानि कर्तितवान्‌।


योग्यरूपं योजयत।

महादेवः ______ पतिः। (पशु)


योग्यरूपं योजयत।

मयूरस्य ______ दीर्घा। (चञ्चु)


योग्यरूपं योजयत।

______ पूर्णे नेत्रे। (अश्रु)


तालिकां पूरयत।

नामरूपम् प्रातिपदिकम्‌ अन्तः लिङ्गम्‌ विभक्तिः वचनम्‌
१. पश्वोः ______ ______  ______ ______ ______
२. साधौ ______ ______  ______ ______ ______
३. जिज्ञासुभिः ______ ______  ______ ______ ______
४. तरूणाम्‌ ______ ______  ______ ______ ______
५. दारूणि ______ ______  ______ ______ ______

पूर्वकालवाचक-धातुसाधित-अव्ययं उपयुज्य वाक्यं लिखत।

धनं ______ (लभ्‌) सोमदत्तः महानगरम्‌ असरत्‌।


त्वान्तं/ल्यबन्तम्‌ अव्ययं निष्कासयत।

राधा दुग्धं पीत्वा फलं खादतु।


आज्ञार्थ-रूपाणि चिनुत लिखत च।

अम्ब, अपि आपणात्‌ शाकानि आनयानि?


आज्ञार्थ-रूपाणि चिनुत लिखत च।

यूयं रष्टध्वजं सर्वदा वन्दध्वम्‌।


रूपाभ्यासं कुरुत।

रचयेम


रूपाभ्यासं कुरुत।

विन्देमहि


उचितलिङ्गानुसार पृथक्कुरुत।

पुं.  स्त्री.  नपुं.
______ ______ ______

(योषित्‌, भूभृत्‌, दिनकृत्‌, विद्युत्‌, वियत्‌, क्ष्माभृत्‌, तडित्‌)


योग्यं रूपं लिखत।

______ (सरित्‌) जलं शीतलम्‌।


अधोदत्तान्‌ शब्दान्‌ पठत। एते शब्दस्य समासे कां विभक्तिम्‌ अपेक्षन्ते इति लिखत।

प्रिय - ______


रिक्तस्थानानि पूरयत।

समस्तपदम्‌ समासविग्रहः समासप्रकारः
कलाकुशलः ______  सप्तमी तत्पुरुषः
______ चिन्तायाः मुक्तः  पञ्चमी  तत्पुरुषः
नेत्रहीनः

नेत्राभ्यां हीनः

______
नृपकन्या नृपस्य कन्या ______

'क्त' प्रत्ययान्तरूपैः रिक्तस्थानानि पूरयत।

बिडालेन क्षीरं ______। (पा) 


'क्तवतु' प्रत्ययान्तरूपैः रिक्तस्थानानि पूरयत।

अहं चित्राणि ______। (दृश्‌)


सर्वनामतालिकां पूरयत।

एकवचनम्‌ द्विवचनम्‌ बहुवचनम्‌ विभक्तिः
अस्याम्‌ ______ ______ सप्तमी
______ ______ भवतीभ्यः चतुर्थी
______ इमे इमानि प्रथमा

लकार-तालिकां पूरयत।


लट्‌
एकवचनम्‌ द्विवचनम्‌ बहुवचनम्‌  
वन्दते ______ ______ प्रथमपुरुषः
______ नृत्यावहे ______ उत्तमपुरुषः
______ ______ कथयथ मध्यमपुरुषः

रूपाणि परिचिनुत।

अ. क्र.   धातुः गणः/पदं कालः पुरषः वचनम्‌
१  प्राप्स्यामि ______ ______ ______ ______ ______
२  अहरत्‌ ______ ______ ______ ______ ______
पूज्यते ______ ______ ______ ______ ______
चोरयतु ______ ______ ______ ______ ______

सन्धिकोषः।

चाङ्गलाघवम्‌ - च + ______।


सन्धिकोषः।

______ = वसेत्‌ + इदम्‌।


सन्धिकोषः।

______ = प्रयासः + च।


सन्धिकोषः।

______ = मासाधिकः + अपि।


सन्धिकोषः।

सर्वास्तत्राफलाः = ______ + ______ + अफलाः।


सन्धिकोषः।

ज्ञानिनामपि = ______ + अपि।


सन्धिकोषः।

______ = बाल्यात्‌ + एव।


सन्धिकोषः।

कवेरमरसिंहस्य = कवेः + ______।


सन्धिकोषः।

यो भवेत्‌ = यः + ______।


सन्धिकोषः।

याचेऽहम्‌ = याचे + ______।


सन्धिकोषः।

तवेदम्‌ = ______ + इदम्‌।


सन्धिकोषः।

स्वभावकृपणो नाम = ______ + नाम।


सन्धिकोषः।

विक्रयणात्प्रभूतम्‌ = ______ + प्रभूतम्‌।


सन्धिकोषः।

आगतास्मि = ______ + अस्मि।


सन्धिकोषः।

______ = यथा + एव।


सन्धिकोषः।

शुचिर्बिम्बग्राहे = शुचिः + ______।


केवलं प्रथमपुरुषस्य क्रियापदेन सह उपयुज्यते किन्तु मध्यमपुरुषस्य दर्शकम्‌। यथा -

कर्तृपदम्‌ लट्लकारः लङ्लकारः लोट्लकारः विधिलिङ्लकारः
भवान्‌/भवती ______ ______ ______ ______
त्वम्‌ ______ ______ ______ ______

अव्ययस्य विशिष्टं अव्ययरूपस्य आवश्यकता भवति। अधोक्तम् अस्ति।

स्पृह्‌ = ______


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×