मराठी
महाराष्ट्र राज्य शिक्षण मंडळएस.एस.सी (मराठी माध्यम) इयत्ता ९ वी

तालिकां पूरयत। नामरूपम् १. पश्वोः २. साधौ ३. जिज्ञासुभिः ४. तरूणाम्‌ ५. दारूणि प्रातिपदिकम्‌ अन्तः लिङ्गम्‌ विभक्तिः वचनम्‌ - Sanskrit (Second Language) [संस्कृत (द्वितीय भाषा)]

Advertisements
Advertisements

प्रश्न

तालिकां पूरयत।

नामरूपम् प्रातिपदिकम्‌ अन्तः लिङ्गम्‌ विभक्तिः वचनम्‌
१. पश्वोः ______ ______  ______ ______ ______
२. साधौ ______ ______  ______ ______ ______
३. जिज्ञासुभिः ______ ______  ______ ______ ______
४. तरूणाम्‌ ______ ______  ______ ______ ______
५. दारूणि ______ ______  ______ ______ ______
तक्ता

उत्तर

नामरूपम् प्रातिपदिकम्‌ अन्तः लिङ्गम्‌ विभक्तिः वचनम्‌
१. पश्वोः पशु पुल्लिङ्गम्‌ पञ्चमी/षष्ठी एकवचनम्‌
२. साधौ साधु पुल्लिङ्गम्‌ सप्तमी एकवचनम्‌
३. जिज्ञासुभिः जिज्ञासु पुल्लिङ्गम्‌/स्त्रीलिङ्गम्‌ तृतीया बहुवचनम्‌
४. तरूणाम्‌ तरु पुल्लिङ्गम्‌ षष्ठी बहुवचनम्‌
५. दारूणि दारु नपुंसकलिङ्गम्‌ प्रथमा, द्वितीया, सम्बोधनम्‌  बहुवचनम्‌
shaalaa.com
व्याकरणवीथि [नववी कक्षा]
  या प्रश्नात किंवा उत्तरात काही त्रुटी आहे का?
पाठ 4.1: नामानि। - जिज्ञासापत्रम्‌ [पृष्ठ २३]

APPEARS IN

बालभारती Sanskrit - Amod 9 Standard Maharashtra State Board
पाठ 4.1 नामानि।
जिज्ञासापत्रम्‌ | Q ३. | पृष्ठ २३

संबंधित प्रश्‍न

सन्धिविग्रहं कुरुत।

कुतो विद्या = ______


सन्धिविग्रहं कुरुत।

तदेव = ______ + एव।


समानार्थकशब्दं लिखत।

विद्या - ______


समानार्थकशब्दं लिखत।

प्रधानम्‌ - ______


रूपपरिचयं कुरुत।

महताम्‌


अमरकोषपङ्क्तिं लिखत।

अम्भः


विरुदधार्थकं शब्दं लिखत।

पवित्रम्‌ × ______


समानार्थकशब्दं लिखत।

कोषः - ______


विशेषण-विशेष्य-अन्वितिं पूरयत।

विशेषणम्‌ विशेष्यम्‌
______ पुत्रः
लिखितम्‌ ______

सन्धिविग्रहं कुरुत। 

ममाज्ञया = ______


श्लोकात्‌ 'क्त' प्रत्ययान्तरूपाणि (क. भू. धा. वि.) चिनुत लिखत च।


क्रमानुसारं सचयत।

अ) त्रि-अक्षरयुक्ते शब्दे 'य' मध्ये तिष्ठति।

आ) शब्दस्य आरम्भे 'न' विद्यते।

इ) शब्दस्य अन्ते अपि 'न' विद्यते।


प्राप्तम्‌ उत्तरम्‌

____ ____ ____

सन्धिं कुरुत।

अपि + अस्ति (इ + अ) = ______


प्रश्ननिर्माणं कुरुत।

त्वं निद्रागमे निद्रासि।


समानार्थकशब्दं चिनुत लिखत च।

मृगः - ______


सूचनानुसार वाक्यपरिवर्तन कुरुत।

अहं लगुडेन कुक्कुरं ताडयिष्यामि। (लृट्‌स्थाने लिङ्प्रयोगं कुरुत)


प्रश्ननिर्माणं कुरुत।

आत्रेयी वाल्मीकिमहर्षेः आश्रमात्‌ दण्डकारण्यम्‌ आगता।


धातो हेत्वर्थकम्‌ अव्ययं प्रयुज्य वाक्यं पुनर्लिखत।

शशकः निद्रां (कृ) अगच्छत्‌।


धातो हेत्वर्थकम्‌ अव्ययं प्रयुज्य वाक्यं पुनर्लिखत।

सः पत्रं (लिख्‌) लेखनीं स्वीकरोति।


सवर्णदीर्घसन्धिः।

उ/ऊ + उ/ऊ = ऊ

______ + ऊर्जा = भानूर्जा।


पूर्वकालवाचक -धातुसाधित-अव्ययं उपयुज्य वाक्यं लिखत।

सिंहं ______ (दृश्‌) मुकुलः भीतः।


पूर्वकालवाचक-धातुसाधित-अव्ययं उपयुज्य वाक्यं लिखत।

धनं ______ (लभ्‌) सोमदत्तः महानगरम्‌ असरत्‌।


रूपाभ्यासं कुरुत।

पठेत्


समस्तपदं लिखत। 

हस्तेन लिखितम्‌ - ______


समस्तपदं लिखत। 

ज्ञानस्य लालसा - ______


समस्तपदं लिखत। 

काकाय बलिः - ______


'क्त' प्रत्ययान्तरूपैः रिक्तस्थानानि पूरयत।

अनया कथा ______। (रच्‌)


'क्तवतु' प्रत्ययान्तरूपैः रिक्तस्थानानि पूरयत।

कविः कवितां ______। (लिख्‌)


लकार-तालिकां पूरयत।


लिङ्‌
एकवचनम्‌ द्विवचनम्‌ बहुवचनम्‌  
______ रक्षेतम् ______ मध्यमपुरुषः
______ ______ विद्येमहि उत्तमपुरुषः
भवेत्‌ ______ ______ प्रथमपुरुषः

सवर्णदीर्घसन्धिः।

______ + इद्रः = रवीन्द्रः। 


सवर्णदीर्घसन्धिः।

______ + ओघः = गङ्गौघः।


सन्धिकोषः।

पापमपाकरोति = ______ + अपाकरोति।


सन्धिकोषः।

त्समास = त्वम्‌ + ______।


सन्धिकोषः।

याचेऽहम्‌ = याचे + ______।


सन्धिकोषः।

______ = पणिभिः + यद्‌।


सन्धिकोषः।

ममाप्यस्ति = ______ + ______ + अस्ति।


सन्धिकोषः।

तन्मे = तत्‌ + ______।


भवत्‌ आदरार्थकं सर्वनाम।

भवत्‌ - पुंलिङ्गम्‌

एकवचनम्‌ द्विवचनम्‌ बहुवचनम्‌ विभक्तिः
भवान्‌ ______ ______ प्रथमा
भवन्तम्‌ ______ ______ द्वितीया
भवता ______ ______ तृतीया
भवते ______ ______ चतुर्थी
भवतः ______ ______ पञ्चमी
भवतः ______  ______ षष्ठी
भवति ______  ______ सप्तमी
हे भवन्‌ ______ ______ सम्बोधनम्‌

अव्ययस्य विशिष्टं अव्ययरूपस्य आवश्यकता भवति। अधोक्तम् अस्ति।

रुच्‌ = ______


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×