English

तालिकां पूरयत। नामरूपम् १. पश्वोः २. साधौ ३. जिज्ञासुभिः ४. तरूणाम्‌ ५. दारूणि प्रातिपदिकम्‌ अन्तः लिङ्गम्‌ विभक्तिः वचनम्‌ - Sanskrit (Second Language) [संस्कृत (द्वितीय भाषा)]

Advertisements
Advertisements

Question

तालिकां पूरयत।

नामरूपम् प्रातिपदिकम्‌ अन्तः लिङ्गम्‌ विभक्तिः वचनम्‌
१. पश्वोः ______ ______  ______ ______ ______
२. साधौ ______ ______  ______ ______ ______
३. जिज्ञासुभिः ______ ______  ______ ______ ______
४. तरूणाम्‌ ______ ______  ______ ______ ______
५. दारूणि ______ ______  ______ ______ ______
Chart

Solution

नामरूपम् प्रातिपदिकम्‌ अन्तः लिङ्गम्‌ विभक्तिः वचनम्‌
१. पश्वोः पशु पुल्लिङ्गम्‌ पञ्चमी/षष्ठी एकवचनम्‌
२. साधौ साधु पुल्लिङ्गम्‌ सप्तमी एकवचनम्‌
३. जिज्ञासुभिः जिज्ञासु पुल्लिङ्गम्‌/स्त्रीलिङ्गम्‌ तृतीया बहुवचनम्‌
४. तरूणाम्‌ तरु पुल्लिङ्गम्‌ षष्ठी बहुवचनम्‌
५. दारूणि दारु नपुंसकलिङ्गम्‌ प्रथमा, द्वितीया, सम्बोधनम्‌  बहुवचनम्‌
shaalaa.com
व्याकरणवीथि [नववी कक्षा]
  Is there an error in this question or solution?
Chapter 4.1: नामानि। - जिज्ञासापत्रम्‌ [Page 23]

APPEARS IN

Balbharati Sanskrit - Amod 9 Standard Maharashtra State Board
Chapter 4.1 नामानि।
जिज्ञासापत्रम्‌ | Q ३. | Page 23

RELATED QUESTIONS

समानार्थकशब्दं लिखत।

विद्या - ______


सन्धिं कुरुत।

परः + वा + इति = ______


समानार्थकशब्दं लिखत।

वृक्षाः - ______


श्लोकात्‌ सङ्ख्यावाचकानि चिनुत लिखत च।


वर्णविग्रहं कुरुत।

स्नानस्य - ______


विरुदधार्थकं शब्दं लिखत।

नीचैः × ______


प्रश्ननिर्माणं कुरुत।

वयं वित्तकोषे धनस्य सङ्ग्रहं कुर्मः।


विशेषणैः जालरेखाचित्रं पूरयत।


समानार्थकशब्दं चिनुत लिखत च।

वदनम्‌ - ______


समानार्थकशब्दं चिनुत लिखत च।

शष्पम् - ______


शब्दस्य वर्णविग्रहं कुरुत।

वेदान्तम्‌ = ______


गणद्वये लिखत।

उक्त्वा, पूजयित्वा, सम्पाद्य, संहत्य, धृत्वा, धावित्वा, प्रविश्य, स्नात्वा, उड्डीय, निमज्य, अवतीर्य, उत्थाय, आरुह्य, उत्पत्य, सिक्त्वा, स्थित्वा, चलित्वा, निष्पीड्य, उद्घाट्य, निष्कास्य


अयादिसन्धिः।

ए/ए + कोऽपि स्वरः = अय्‌/आय्‌

______ + अपि = मत्यायपि/मत्या अपि।


शुद्धं वा अशुद्धम्‌?

ते बालकाः अन्नं न त्यक्तवन्तः।


योग्यरूपं योजयत।

मयूरस्य ______ दीर्घा। (चञ्चु)


तालिकां पूरयत।

क्रियापदम्‌ मूलधातुः गणः, पदम् लकारः पुरुषः वचनम्‌
१. क्षमस्व ______ ______ लोट्‌ ______ ______
२. लभताम्‌ ______ १ आ.प. ______ ______ ______
३. नृत्यन्तु ______ ______ ______ ______ बहुवचनम्‌
४. रचय रच्‌ ______ ______ ______ ______
५. उत्तरत उत्‌ + तृ-तर्‌ ______ ______ ______ ______
६. लिखत ______ ६ प. प. ______ ______ ______
७. गायाम ______ ______ लोट्‌ ______ ______
८. भवन्तु ______ ______ ______ प्रथम ______

रूपाभ्यासं कुरुत।

प्रयतेरन्


रूपाभ्यासं कुरुत।

शिक्षेत


रूपाभ्यासं कुरुत।

रचयेम


रूपाभ्यासं कुरुत।

रमेथाः


रूपाभ्यासं कुरुत।

पठेत्


अधोदत्तान्‌ शब्दान्‌ पठत। एते शब्दस्य समासे कां विभक्तिम्‌ अपेक्षन्ते इति लिखत।

आढ्य - ______


अधोदत्तान्‌ शब्दान्‌ पठत। एते शब्दस्य समासे कां विभक्तिम्‌ अपेक्षन्ते इति लिखत।

त्रात - ______


अधोदत्तान्‌ शब्दान्‌ पठत। एते शब्दस्य समासे कां विभक्तिम्‌ अपेक्षन्ते इति लिखत।

मुक्त - ______


'क्तवतु' प्रत्ययान्तरूपैः रिक्तस्थानानि पूरयत।

पुरुषः कार्यं ______। (कृ) 


'क्तवतु' प्रत्ययान्तरूपैः रिक्तस्थानानि पूरयत।

महिला शाटिकां ______। (धृ)


रूपाणि परिचिनुत।

अ. क्र. नामरूपम्‌ प्रातिपदिकम्‌ अन्तः लिङ्गम्‌ विभक्तिः वचनम्‌
१  भानोः          
२  भ्रातुषु          
अस्याः          

सन्धिकोषः।

नासाग्रमालोकयेद्‌ = ______ + आलोकयेत्‌।


सन्धिकोषः।

______ = वसेत्‌ + इदम्‌।


सन्धिकोषः।

परोपकारार्थमिदम्‌ = ______ + इदम्‌।


सन्धिकोषः।

ज्ञानिनामपि = ______ + अपि।


सन्धिकोषः।

किङ्करो नैकोऽपि = ______ + नैकः + ______।


सन्धिकोषः।

______ = विपरीताः + चेत्‌।


सन्धिकोषः।

ममाप्यस्ति = ______ + ______ + अस्ति।


सन्धिकोषः।

गङ्गायाश्चञ्चलतरे = ______ + चञ्चलतरे।


सन्धिकोषः।

घटस्तावत्‌ = घटः + ______।


सन्धिकोषः।

______ = अन्यः + च।


सन्धिकोषः।

त्वमगमः = ______ + अगमः।


अव्ययस्य विशिष्टं अव्ययरूपस्य आवश्यकता भवति। अधोक्तम् अस्ति।

विना = ______


अव्ययस्य विशिष्टं अव्ययरूपस्य आवश्यकता भवति। अधोक्तम् अस्ति।

स्निह् = ______


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×