English

अयादिसन्धिः। ए/ए + कोऽपि स्वरः = अय्‌/आय्‌ ______ + अपि = मत्यायपि/मत्या अपि। - Sanskrit - Composite [संस्कृत - संयुक्त (द्वितीय भाषा)]

Advertisements
Advertisements

Question

अयादिसन्धिः।

ए/ए + कोऽपि स्वरः = अय्‌/आय्‌

______ + अपि = मत्यायपि/मत्या अपि।

Fill in the Blanks

Solution

मत्यै + अपि = मत्यायपि/मत्या अपि।

shaalaa.com
व्याकरणवीथि [नववी कक्षा]
  Is there an error in this question or solution?
Chapter 3.04: किं कुर्यात् ? किं भवेत् ? - पठत अवगच्छत ! [Page 32]

APPEARS IN

Balbharati Sanskrit - Amod 9 Standard Maharashtra State Board
Chapter 3.04 किं कुर्यात् ? किं भवेत् ?
पठत अवगच्छत ! | Q अ) ३. | Page 32
Balbharati Sanskrit (Composite) - Anand 9 Standard Maharashtra State Board
Chapter 2.04 विध्यर्थमाला।
पठत अवगच्छत ! | Q ३. अ) ३. | Page 29

RELATED QUESTIONS

सन्धिं कुरुत।

पशुभिः + तुल्यम्‌ = ______


सन्धिं कुरुत।

किम्‌ + नु = ______


सन्धिं कुरुत।

सत्पुरुषैः + इति = ______


सन्धिं कुरुत।

वसुधा + एव = ______


विरुद्धार्थकशब्दं लिखत।

परः × ______


समानार्थकशब्दं पाठात्‌ लिखत।

वेदना - ______


रूपपरिचयं कुरुत।

पिपासया


अमरकोषपङ्क्तिं लिखत।

अम्भः


सन्धिविग्रहं कुरुत।

इतोऽपि = ______


विशेषण-विशेष्य-सम्बन्धः।

विशेष्यम्‌ विशेषणम्‌
पादतलौ सतेजः
अभ्यासः मलिनम्‌
मनः आर्द्रौ
शरीरम्‌ उत्तमः

सूचनानुसारं परिवर्तनं कुरुत।

वयं प्रतिदिनं प्रयतामहे। (एकवचनं कुरुत)


विरुदधार्थकं शब्दं लिखत।

पवित्रम्‌ × ______


उचितं कारणं चित्वा वाक्यं पुनर्लिखत।

मात्रा स्वशाटिका आर्द्रा कृता यतः ______।


मेलनं कुरुत।

विशेष्यम्‌ विशेषणम्‌
१. कपाटिका १. सुलभम्‌
२. कोषग्रन्थः २. विशाला
३. कण्ठस्थीकरणम्‌ ३. भिन्नाः
४. अर्थाः ४. पद्यमयः

सूचनानुसारं वाक्यपरिवर्तन कुरुत।

वयमपि अमरकोषं कण्ठस्थं कुर्याम। (एकवचनं कुरुत।)


वाक्यं शुद्धं कुरुत।

अमरकोषे तिस्त्रः काण्डानि सन्ति।


श्लोकात्‌ षष्ठयन्तपदानि चिनुत लिखत च।


अधोदत्तं वाक्यं श्लोकस्थ-समानार्थक-शब्दैः पुनः लिखत।

मत्स्यः जलं पिबति तथापि धीवरः तस्य रिपुः भवति


अधोदत्तं वाक्यं श्लोकस्थ-समानार्थक-शब्दैः पुनः लिखत।

सत्पुरुषः निःस्पृहः वर्तते तथापि दुर्जनः तस्य अरिः भवति।


विशेषणं लिखत।

______ नभस्तलम्‌।


श्लोकात्‌ षष्ठयन्तपदे चिनुत लिखत च।


वर्णविग्रहं कुरुत।

दुर्भिक्षम्‌ - ______


वर्णविग्रहं कुरुत।

रूपाढ्याम्‌ - ______


वर्णविग्रहं कुरुत।

ध्यानस्थितः - ______


सूचनानुसार वाक्यपरिवर्तन कुरुत।

बालकस्य सोमशर्मा इति नाम करिष्यामि। (कर्तृपदस्थाने 'सः' योजयत।)


समानार्थकशब्दं लिखत। 

अश्वः - ______


गणद्वये लिखत।

उक्त्वा, पूजयित्वा, सम्पाद्य, संहत्य, धृत्वा, धावित्वा, प्रविश्य, स्नात्वा, उड्डीय, निमज्य, अवतीर्य, उत्थाय, आरुह्य, उत्पत्य, सिक्त्वा, स्थित्वा, चलित्वा, निष्पीड्य, उद्घाट्य, निष्कास्य


सवर्णदीर्घसन्धिः।

उ/ऊ + उ/ऊ = ऊ

______ + ऊर्जा = भानूर्जा।


सवर्णदीर्घसन्धिः।

ऋ, ॠ + ऋ ,ॠ = ॠ

______ + ऋणम्‌ = मातृणम्‌।


भवान्‌/भवती -स्थाने त्वं योजयित्वा वाक्यानि लिखत।

भवान्‌ शीघ्रं पृच्छतु।


भवान्‌/भवती -स्थाने त्वं योजयित्वा वाक्यानि लिखत।

भवन्तः भद्राणि पश्यन्तु।


भवान्‌/भवती -स्थाने त्वं योजयित्वा वाक्यानि लिखत।

भवत्यः पाकं पचन्तु।


अयादिसन्धिः।

ए/ए + कोऽपि स्वरः = अय्‌/आय्‌

कृते + ______ = कृतयायाहि/कृत आयाहि।


अयादिसन्धिः।

ओ/औ + कोऽपि स्वरः = अव्‌/आव्‌

______ + अपि = उभावपि


यणसन्धिः।

उ/ऊ + विजातीयः स्वरः = व्।

______ + एतत्‌ = खल्वेतत्‌।


शुद्धं वा अशुद्धम्‌?

अहं शाकानि कर्तितवान्‌।


योग्यरूपं योजयत।

महादेवः ______ पतिः। (पशु)


चतुर्थं पदं लिखत।

शम्भु - शम्भूना :: शिशु - ______।


पूर्वकालवाचक -धातुसाधित-अव्ययं उपयुज्य वाक्यं लिखत।

सिंहं ______ (दृश्‌) मुकुलः भीतः।


त्वान्तं/ल्यबन्तम्‌ अव्ययं निष्कासयत।

सुवर्णा प्रातः उत्थाय ग्रामम्‌ अगच्छत्‌।


त्वान्तं/ल्यबन्तम्‌ अव्ययं निष्कासयत।

कविः काव्यं विरचय्य गायेत्‌।


रूपाभ्यासं कुरुत।

रमेथाः


योग्यं रूपं लिखत।

______ (सरित्‌) जलं शीतलम्‌।


योग्यं रूपं लिखत।

वर्षाकाले ______ (वियत्‌) तडित्‌ प्रकाशते।


योग्यं रूपं लिखत।

______ (मरुत्‌) साहाय्येन ______ (विद्युत्‌) निर्मीयते।


समस्तपदं लिखत। 

हस्तेन लिखितम्‌ - ______


अधोदत्तान्‌ शब्दान्‌ पठत। एते शब्दस्य समासे कां विभक्तिम्‌ अपेक्षन्ते इति लिखत।

शौण्ड - ______


अधोदत्तान्‌ शब्दान्‌ पठत। एते शब्दस्य समासे कां विभक्तिम्‌ अपेक्षन्ते इति लिखत।

विदित - ______


'क्त' प्रत्ययान्तरूपैः रिक्तस्थानानि पूरयत।

जनैः पूजा ______। (कृ)


'क्तवतु' प्रत्ययान्तरूपैः रिक्तस्थानानि पूरयत।

देवाः भक्तान्‌ ______। (रक्ष्) 


लकार-तालिकां पूरयत।


लङ्
एकवचनम्‌ द्विवचनम्‌ बहुवचनम्‌  
______ ______ अपठाम्‌ उत्तमपुरुषः
______ आस्ताम्‌ ______ प्रथमपुरुषः
______ ______ अलभध्वम्‌ मध्यमपुरुषः

लकार-तालिकां पूरयत।


लोट्‌
एकवचनम्‌ द्विवचनम्‌ बहुवचनम्‌  
करोतु ______ ______ प्रथमपुरुषः
______ पूजयतम्‌ ______ मध्यमपुरुषः
______ ______ गच्छाम उत्तमपुरुषः

सवर्णदीर्घसन्धिः।

न + ______ = नास्ति।


सवर्णदीर्घसन्धिः।

______ + इद्रः = रवीन्द्रः। 


सन्धिकोषः।

तच्छवासनम्‌ = ______ + शवासनम्‌।


सन्धिकोषः।

अधुनापि = ______ + अपि।


सन्धिकोषः।

______ = क्रियावान्‌ + सः।


सन्धिकोषः।

वयमपि = वयम्‌ + ______।


सन्धिकोषः।

समाप्तमन्वेषणकार्यम्‌ = ______ + अन्वेषणकार्यम्‌।


सन्धिकोषः।

तवाप्यस्ति = ______ + अपि + ______।


सन्धिकोषः।

तन्मे = तत्‌ + ______।


सन्धिकोषः।

घटस्तावत्‌ = घटः + ______।


सन्धिकोषः।

ततस्तेन = ______ + तेन।


सन्धिकोषः।

करोत्यपहन्ति = ______ + अपहन्ति।


सन्धिकोषः।

त्वमगमः = ______ + अगमः।


सर्व पुलिङ्ग सर्वनाम।

एकवचनम्‌ द्विवचनम्‌ बहुवचनम्‌ विभक्तिः
सर्वः ______ ______ प्रथमा
सर्वम्‌ ______ ______ द्वितीया
सर्वेण ______ ______ तृतीया
सर्वस्मै ______ ______ चतुर्थी
सर्वस्मात्‌ ______ ______ पञ्चमी
सर्वस्य ______ ______ षष्ठी
सर्वस्मिन्‌ ______ ______ सप्तमी
हे सर्व ______ ______ सम्बोधनम्‌

'सर्व' स्त्रीलिङ्ग सर्वनाम।

एकवचनम्‌ द्विवचनम्‌ बहुवचनम्‌ विभक्तिः
सर्वा ______ ______ प्रथमा
सर्वाम्‌ ______ ______ द्वितीया
सर्वया ______ ______ तृतीया
सर्वस्यै ______ ______ चतुर्थी
सर्वस्याः ______ ______ पञ्चमी
सर्वस्याः ______ ______ षष्ठी
सर्वस्याम्‌ ______ ______ सप्तमी
हे सर्वे ______ ______ सम्बोधनम्‌

अव्ययस्य विशिष्टं अव्ययरूपस्य आवश्यकता भवति। अधोक्तम् अस्ति।

प्रति = ______


अव्ययस्य विशिष्टं अव्ययरूपस्य आवश्यकता भवति। अधोक्तम् अस्ति।

अलम्‌ = ______


अव्ययस्य विशिष्टं अव्ययरूपस्य आवश्यकता भवति। अधोक्तम् अस्ति।

समीपे = ______


अव्ययस्य विशिष्टं अव्ययरूपस्य आवश्यकता भवति। अधोक्तम् अस्ति।

कुप्‌ = ______


अव्ययस्य विशिष्टं अव्ययरूपस्य आवश्यकता भवति। अधोक्तम् अस्ति।

क्रुध्‌ = ______


अव्ययस्य विशिष्टं अव्ययरूपस्य आवश्यकता भवति। अधोक्तम् अस्ति।

दा-यच्छ्‌ = ______


अव्ययस्य विशिष्टं अव्ययरूपस्य आवश्यकता भवति। अधोक्तम् अस्ति।

स्निह् = ______


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×