English

लकार-तालिकां पूरयत। लोट्‌ एकवचनम्‌ करोतु ______ ______ द्विवचनम्‌ ______ पूजयतम्‌ ______ बहुवचनम्‌ ______ ______ गच्छाम प्रथमपुरुषः मध्यमपुरुषः उत्तमपुरुषः - Sanskrit - Composite [संस्कृत - संयुक्त (द्वितीय भाषा)]

Advertisements
Advertisements

Question

लकार-तालिकां पूरयत।


लोट्‌
एकवचनम्‌ द्विवचनम्‌ बहुवचनम्‌  
करोतु ______ ______ प्रथमपुरुषः
______ पूजयतम्‌ ______ मध्यमपुरुषः
______ ______ गच्छाम उत्तमपुरुषः
Chart
Fill in the Blanks

Solution


लोट्‌
एकवचनम्‌ द्विवचनम्‌ बहुवचनम्‌  
करोतु कुरुताम्‌ कुर्वन्तु प्रथमपुरुषः
पूजय पूजयतम्‌ पूजयत मध्यमपुरुषः
गच्छानि गच्छाव गच्छाम उत्तमपुरुषः
shaalaa.com
व्याकरणवीथि [नववी कक्षा]
  Is there an error in this question or solution?
Chapter 5.3: पदाभ्यासः। - परिशिष्टम्‌ - १ [Page 99]

APPEARS IN

Balbharati Sanskrit - Amod 9 Standard Maharashtra State Board
Chapter 5.3 पदाभ्यासः।
परिशिष्टम्‌ - १ | Q ३. ३ | Page 99
Balbharati Sanskrit (Composite) - Anand 9 Standard Maharashtra State Board
Chapter 5.2 पदाभ्यासः।
परिशिष्टम्‌ - १ | Q ३. ३ | Page 77

RELATED QUESTIONS

विरुद्धार्थकशब्द लिखत।

अधिकम् × ______


समानार्थकशब्दं लिखत।

नित्यम्‌ - ______


विरुद्धार्थकशब्दं लिखत।

प्रधानम्‌ × ______


विरुद्धार्थकशब्दं लिखत।

परः × ______


एकवचने परिवर्तयत।

वृक्षाः फलन्ति।


सन्धिविग्रहं कुरुत।

चान्ये = ______ + अन्ये।


सुभाषितात्‌ समानार्थकशब्दं लिखत।

अध्यापकः - ______


सुभाषितात्‌ समानार्थकशब्दं लिखत।

शास्त्रविदः - ______


सुभाषितात्‌ समानार्थकशब्दं लिखत।

विद्वान् - ______


विरुदधार्थकं शब्दं लिखत।

नीचैः × ______


विरुदधार्थकं शब्दं लिखत।

सत्वरम्‌ × ______


शब्दस्य वर्णविग्रहं कुरुत।

प्रयोगः - ______


शब्दस्य वर्णविग्रहं कुरुत।

क्वचित् - ______


सूचनानुसारं वाक्यपरिवर्तन कुरुत।

छात्राः अमरकोषं कण्ठस्थं कुर्वन्ति स्म। ('स्म' निष्कासयत)


समानार्थकशब्दं लिखत।

सरसः - ______


श्लोकात्‌ 'क्त' प्रत्ययान्तरूपाणि (क. भू. धा. वि.) चिनुत लिखत च।


सन्धिं कुरुत।

अपि + अस्ति (इ + अ) = ______


अधोदत्तं वाक्यं श्लोकस्थ-समानार्थक-शब्दैः पुनः लिखत।

मत्स्यः जलं पिबति तथापि धीवरः तस्य रिपुः भवति


समानार्थकशब्दं चिनुत लिखत च।

वदनम्‌ - ______


समानार्थकशब्दं चिनुत लिखत च।

शष्पम् - ______


वर्णविग्रहं कुरुत।

रूपाढ्याम्‌ - ______


वर्णविग्रहं कुरुत।

स्वभावकृपणः - ______


सूचनानुसार वाक्यपरिवर्तन कुरुत।

एकः मनुष्यः प्रतिवसति स्म। (स्म निष्कासयत)


समानार्थकशब्दं लिखत। 

कृपणः - ______


समानार्थकशब्दं लिखत। 

दुर्भिक्षम्‌ - ______


समानार्थकशब्दं लिखत। 

अश्वः - ______


समानार्थकशब्दं लिखत। 

सुवर्णम्‌ - ______


समस्तपदं कुरुत।

लगुडस्य प्रहारः - ______


शब्दस्य वर्णविग्रहं कुरुत।

वाल्मीकिः = ______


शब्दस्य वर्णविग्रहं कुरुत।

मुनयः वनप्रदेशे निवसन्ति। (एकवचने परिवर्तयत।)


धातो हेत्वर्थकम्‌ अव्ययं प्रयुज्य वाक्यं पुनर्लिखत।

शशकः निद्रां (कृ) अगच्छत्‌।


सवर्णदीर्घसन्धिः।

इ/ई + इ/ई = ई

______ + इव = नदीव।


सवर्णदीर्घसन्धिः।

इ/ई + इ/ई = ई

परि + ______ = परीक्षा।


सवर्णदीर्घसन्धिः।

उ/ऊ + उ/ऊ = ऊ

______ + उत्साहः = वधूत्साहः।


सवर्णदीर्घसन्धिः।

उ/ऊ + उ/ऊ = ऊ

______ + ऊर्जा = भानूर्जा।


भवान्‌/भवती -स्थाने त्वं योजयित्वा वाक्यानि लिखत।

भवती प्रार्थयताम्‌।


भवान्‌/भवती -स्थाने त्वं योजयित्वा वाक्यानि लिखत।

भवन्तः भद्राणि पश्यन्तु।


अयादिसन्धिः।

ए/ए + कोऽपि स्वरः = अय्‌/आय्‌

तस्मै + ______ = तस्मायपि/तस्मा अपि।


वृद्धिसन्धिः।

अ/आ + ओ/औ = औ 

______ + ओजः = ममौजः।


वृद्धिसन्धिः।

अ/आ + ओ/औ = औ 

तव + ______ = तवौदार्यम्‌।


यणसन्धिः।

उ/ऊ + विजातीयः स्वरः = व्।

______ + एतत्‌ = खल्वेतत्‌।


शुद्धं वा अशुद्धम्‌?

ते बालकाः अन्नं न त्यक्तवन्तः।


शुद्धं वा अशुद्धम्‌?

एताः अदय क्रीडितवन्तः।


शुद्धं वा अशुद्धम्‌?

अहं शाकानि कर्तितवान्‌।


कुशलः वैमानिकः।

एकवचनम्‌ द्विवचनम्‌ बहुवचनम्‌ विभक्तिः
कुशलः वैमानिकः कुशलौ ______ ______ वैमानिकाः प्रथमा
______ वैमानिकम् ______ वैमानिकौ कुशलान्‌ ______  द्वितीया
कुशलेन ______ कुशलाभ्यां ______ ______ वैमानिकैः तृतीया
______ वैमानिकाय ______ वैमानिकाभ्यां कुशलेभ्यः ______ चतुर्थी
कुशलात्‌ ______ कुशलाभ्यां ______ ______ वैमानिकेभ्यः पञ्चमी
______ वैमानिकस्य ______ वैमानिकयोः कुशलानां ______ षष्ठी
कुशले ______ ______ वैमानिकयोः ______ वैमानिकेषु सप्तमी
कुशल ______ ______ वैमानिकौ कुशलाः ______ सम्बोधनम्‌

योग्यरूपं योजयत।

सर्वे ______ ज्ञानं पूजयन्ति। (जिज्ञासु) 


योग्यरूपं योजयत।

हिमालयस्य ______ हिमाच्छादितानि। (सानु) 


पूर्वकालवाचक-धातुसाधित-अव्ययं उपयुज्य वाक्यं लिखत।

बालकः ईश्वरं ______ (ध्यै) अभ्यासं प्रारभते।


पूर्वकालवाचक-धातुसाधित-अव्ययं उपयुज्य वाक्यं लिखत।

धनं ______ (लभ्‌) सोमदत्तः महानगरम्‌ असरत्‌।


आज्ञार्थ-रूपाणि चिनुत लिखत च।

हे राधिके, फलानि गणय। 


आज्ञार्थ-रूपाणि चिनुत लिखत च।

आचार्ये, अपि वयं क्रीडाङ्गणे क्रीडाम? 


विधिलिङ्रूपाणि चिनुत लिखत च।

बालाः सर्वदा गुरूणाम्‌ आज्ञां पालयेयुः। 


विधिलिङ्रूपाणि चिनुत लिखत च।

न कश्चन मातरं वा मातृदेशं वा विस्मरेत्‌।


रूपाभ्यासं कुरुत।

प्रयतेरन्


रूपाभ्यासं कुरुत।

रमेथाः


समस्तपदं लिखत। 

जलस्य बिन्दुः - ______


अधोदत्तान्‌ शब्दान्‌ पठत। एते शब्दस्य समासे कां विभक्तिम्‌ अपेक्षन्ते इति लिखत।

त्रात - ______


अधोदत्तान्‌ शब्दान्‌ पठत। एते शब्दस्य समासे कां विभक्तिम्‌ अपेक्षन्ते इति लिखत।

मुक्त - ______


नाम-तालिकां पूरयत।

एकवचनम्‌ द्विवचनम्‌ बहुवचनम्‌ विभक्तिः
______ वस्तुभ्याम्‌ ______ तृतीया
पितरि ______ ______ सप्तमी
______ ______ धेनुभ्यः पञ्चमी

सन्धिकोषः।

धनुरासनमुच्यते = ______ + उच्यते।


सन्धिकोषः।

इत्येव = ______ + एव।


सन्धिकोषः।

______ = मासाधिकः + अपि।


सन्धिकोषः।

सर्वमेव = सर्वम्‌ + ______।


सन्धिकोषः।

धियो हरति = ______ + हरति।


सन्धिकोषः।

याचेऽहम्‌ = याचे + ______।


सन्धिकोषः।

______ = विपरीताः + चेत्‌।


सन्धिकोषः।

य इदम्‌ = यः + ______।


सन्धिकोषः।

स्वभावकृपणो नाम = ______ + नाम।


सन्धिकोषः।

विक्रयणात्प्रभूतम्‌ = ______ + प्रभूतम्‌।


सन्धिकोषः।

______ = यथा + एव।


सन्धिकोषः।

मणिर्न = ______ + न।


'सर्व' नपुंसकलिङ्गं सर्वनाम।

एकवचनम्‌ द्विवचनम्‌ बहुवचनम्‌ विभक्तिः
सर्वम्‌ ______ ______ प्रथमा
सर्वम्‌ ______ ______ द्वितीया
सर्वेण ______ ______ तृतीया
सर्वस्मै ______ ______ चतुर्थी
सर्वस्मात्‌ ______ ______ पञ्चमी
सर्वस्य ______ ______ षष्ठी
सर्वस्मिन्‌ ______ ______ सप्तमी
हे सर्वे ______ ______ सम्बोधनम्‌

अव्ययस्य विशिष्टं अव्ययरूपस्य आवश्यकता भवति। अधोक्तम् अस्ति।

उभयतः = ______


अव्ययस्य विशिष्टं अव्ययरूपस्य आवश्यकता भवति। अधोक्तम् अस्ति।

प्रति = ______


अव्ययस्य विशिष्टं अव्ययरूपस्य आवश्यकता भवति। अधोक्तम् अस्ति।

गम्‌ = ______


अव्ययस्य विशिष्टं अव्ययरूपस्य आवश्यकता भवति। अधोक्तम् अस्ति।

रक्ष्‌ = ______


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×