English

सवर्णदीर्घसन्धिः। इ/ई + इ/ई = ई परि + ______ = परीक्षा। - Sanskrit (Second Language) [संस्कृत (द्वितीय भाषा)]

Advertisements
Advertisements

Question

सवर्णदीर्घसन्धिः।

इ/ई + इ/ई = ई

परि + ______ = परीक्षा।

Fill in the Blanks

Solution

परि + ईक्षा = परीक्षा।

shaalaa.com
व्याकरणवीथि [नववी कक्षा]
  Is there an error in this question or solution?
Chapter 2.08: लेखनकौशलम् - १। - लेखनकौशलम् - १। [Page 20]

APPEARS IN

Balbharati Sanskrit - Amod 9 Standard Maharashtra State Board
Chapter 2.08 लेखनकौशलम् - १।
लेखनकौशलम् - १। | Q १. आ) ३. | Page 20

RELATED QUESTIONS

समानार्थकशब्दं लिखत।

भारः - ______


समानार्थकशब्दं लिखत।

विद्या - ______


एकवचने परिवर्तयत।

नद्यः वहन्ति।


रूपपरिचयं कुरुत।

महताम्‌


अमरकोषपङ्क्तिं लिखत।

अम्भः


सन्धिविग्रहं कुरुत।

इतोऽपि = ______


सूचनानुसारं परिवर्तनं कुरुत।

अहं द्विवारं स्नानं करोमि स्म। ('स्म' निष्कासयत)


विरुदधार्थकं शब्दं लिखत।

नीचैः × ______


सूचनानुसारं वाक्यपरिवर्तन कुरुत।

छात्राः अमरकोषं कण्ठस्थं कुर्वन्ति स्म। ('स्म' निष्कासयत)


सूचनानुसारं वाक्यपरिवर्तन कुरुत।

वयमपि अमरकोषं कण्ठस्थं कुर्याम। (एकवचनं कुरुत।)


सन्धिविग्रहं कुरुत। 

पितुराज्ञा = ______


वर्णविग्रहं कुरुत।

दुर्भिक्षम्‌ - ______


समानार्थकशब्दं लिखत। 

धेनुः - ______


शब्दस्य वर्णविग्रहं कुरुत।

वाल्मीकिः = ______


शब्दस्य वर्णविग्रहं कुरुत।

वेदान्तम्‌ = ______


सवर्णदीर्घसन्धिः।

उ/ऊ + उ/ऊ = ऊ

______ + उत्साहः = वधूत्साहः।


भवान्‌/ भवती -स्थाने त्वं योजयित्वा वाक्यानि लिखत।

भवान्‌ अत्र उपविशतु।


शुद्धं वा अशुद्धम्‌?

ते बालकाः अन्नं न त्यक्तवन्तः।


योग्यरूपं योजयत।

महादेवः ______ पतिः। (पशु)


चतुर्थं पदं लिखत।

अम्बु - अम्बूनि :: वस्तु - ______।


विधिलिङ्रूपाणि चिनुत लिखत च।

बालाः सर्वदा गुरूणाम्‌ आज्ञां पालयेयुः। 


रूपाभ्यासं कुरुत।

शिक्षेत


रूपाभ्यासं कुरुत।

रमेथाः


समस्तपदं लिखत। 

ग्रामं गतः - ______


अधोदत्तान्‌ शब्दान्‌ पठत। एते शब्दस्य समासे कां विभक्तिम्‌ अपेक्षन्ते इति लिखत।

मुक्त - ______


रिक्तस्थानानि पूरयत।

समस्तपदम्‌ समासविग्रहः समासप्रकारः
कलाकुशलः ______  सप्तमी तत्पुरुषः
______ चिन्तायाः मुक्तः  पञ्चमी  तत्पुरुषः
नेत्रहीनः

नेत्राभ्यां हीनः

______
नृपकन्या नृपस्य कन्या ______

'क्त' प्रत्ययान्तरूपैः रिक्तस्थानानि पूरयत।

शिक्षकेण पाठः उच्चैः ______। (पठ्‌)


'क्तवतु' प्रत्ययान्तरूपैः रिक्तस्थानानि पूरयत।

महिला शाटिकां ______। (धृ)


लकार-तालिकां पूरयत।


लृट्‌
एकवचनम्‌ द्विवचनम्‌ बहुवचनम्‌  
क्षालयिष्यति ______ ______ प्रथमपुरुषः 
______ वर्धिष्येथे ______ मध्यमपुरुषः
______ ______ कोपिष्यामः उत्तमपुरुषः

सन्धिकोषः।

धनुरासनमुच्यते = ______ + उच्यते।


सन्धिकोषः।

पश्चिमतानमाहुः = पश्चिमतानम्‌ + ______।


सन्धिकोषः।

तच्छवासनम्‌ = ______ + शवासनम्‌।


सन्धिकोषः।

______ = मासाधिकः + अपि।


सन्धिकोषः।

किङ्करो नैकोऽपि = ______ + नैकः + ______।


सन्धिकोषः।

तस्याहम्‌ = तस्य + ______।


सन्धिकोषः।

साऽपि = ______ + अपि।


केवलं प्रथमपुरुषस्य क्रियापदेन सह उपयुज्यते किन्तु मध्यमपुरुषस्य दर्शकम्‌। यथा -

कर्तृपदम्‌ लट्लकारः लङ्लकारः लोट्लकारः विधिलिङ्लकारः
भवान्‌/भवती ______ ______ ______ ______
त्वम्‌ ______ ______ ______ ______

अव्ययस्य विशिष्टं अव्ययरूपस्य आवश्यकता भवति। अधोक्तम् अस्ति।

उभयतः = ______


अव्ययस्य विशिष्टं अव्ययरूपस्य आवश्यकता भवति। अधोक्तम् अस्ति।

बहिः = ______


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×