English

विरुदधार्थकं शब्दं लिखत। नीचैः × ______ - Sanskrit - Composite [संस्कृत - संयुक्त (द्वितीय भाषा)]

Advertisements
Advertisements

Question

विरुदधार्थकं शब्दं लिखत।

नीचैः × ______

One Word/Term Answer

Solution

नीचैः × उच्चैः।

shaalaa.com
व्याकरणवीथि [नववी कक्षा]
  Is there an error in this question or solution?
Chapter 2.11: मनसः स्वच्छता। - भाषाभ्यासः [Page 64]

APPEARS IN

Balbharati Sanskrit - Amod 9 Standard Maharashtra State Board
Chapter 2.11 मनसः स्वच्छता।
भाषाभ्यासः | Q ६.३ | Page 64
Balbharati Sanskrit (Composite) - Anand 9 Standard Maharashtra State Board
Chapter 2.08 मनसः स्वच्छता।
भाषाभ्यासः | Q ५.३ | Page 50

RELATED QUESTIONS

विरुद्धार्थकशब्द लिखत।

अधिकम् × ______


समानार्थकशब्दं लिखत।

भारः - ______


एकवचने परिवर्तयत।

नद्यः वहन्ति।


सन्धिविग्रह कुरुत।

यत्रैताः - ______


सन्धिविग्रह कुरुत।

तत्राफलाः - ______


सन्धिविग्रहं कुरुत।

विश्वम्‌ + अम्भसा = ______।


रूपपरिचयं कुरुत।

अम्भसा


सुभाषितात्‌ समानार्थकशब्दं लिखत।

शास्त्रविदः - ______


सन्धिविग्रहं कुरुत।

इतोऽपि = ______


विशेषण-विशेष्य-सम्बन्धः।

विशेष्यम्‌ विशेषणम्‌
पादतलौ सतेजः
अभ्यासः मलिनम्‌
मनः आर्द्रौ
शरीरम्‌ उत्तमः

समानार्थकशब्दयुग्मं चिनुत। 

मृद्‌ - ______


प्रश्ननिर्माणं कुरुत।

वयं वित्तकोषे धनस्य सङ्ग्रहं कुर्मः।


समानार्थकशब्दं लिखत।

सुलभम्‌ - ______


समानार्थकशब्दं लिखत।

सरसः - ______


सन्धिविग्रहं कुरुत। 

पितुराज्ञा = ______


अधोदत्तं वाक्यं श्लोकस्थ-समानार्थक -शब्दैः पुनः लिखत।

हरिणः शष्पाणि भक्षयति तथापि व्याधः तस्य शत्रुः भवति।


अधोदत्तं वाक्यं श्लोकस्थ-समानार्थक-शब्दैः पुनः लिखत।

मत्स्यः जलं पिबति तथापि धीवरः तस्य रिपुः भवति


विशेषणं लिखत।

______ वारिणि।


समानार्थकशब्दं चिनुत लिखत च।

मृगः - ______


सन्धिविग्रहं कुरुत। 

तस्याधस्तात्‌ = ______


वर्णविग्रहं कुरुत।

दुर्भिक्षम्‌ - ______


वर्णविग्रहं कुरुत।

स्वभावकृपणः - ______


समस्तपदं कुरुत।

लगुडस्य प्रहारः - ______


शब्दस्य वर्णविग्रहं कुरुत।

मुनयः वनप्रदेशे निवसन्ति। (एकवचने परिवर्तयत।)


गणद्वये लिखत।

उक्त्वा, पूजयित्वा, सम्पाद्य, संहत्य, धृत्वा, धावित्वा, प्रविश्य, स्नात्वा, उड्डीय, निमज्य, अवतीर्य, उत्थाय, आरुह्य, उत्पत्य, सिक्त्वा, स्थित्वा, चलित्वा, निष्पीड्य, उद्घाट्य, निष्कास्य


सवर्णदीर्घसन्धिः।

इ/ई + इ/ई = ई

पठति + ______ = पठतीति


सवर्णदीर्घसन्धिः।

ऋ, ॠ + ऋ ,ॠ = ॠ

भ्रातृ + ______ = भ्रातृषभः।


भवान्‌/ भवती -स्थाने त्वं योजयित्वा वाक्यानि लिखत।

भवान्‌ अत्र उपविशतु।


अयादिसन्धिः।

ए/ए + कोऽपि स्वरः = अय्‌/आय्‌

______ + अपि = मत्यायपि/मत्या अपि।


अयादिसन्धिः।

ओ/औ + कोऽपि स्वरः = अव्‌/आव्‌

______ + एव = द्वावेव।


अयादिसन्धिः।

ओ/औ + कोऽपि स्वरः = अव्‌/आव्‌

______ + अपि = उभावपि


वृद्धिसन्धिः।

अ/आ + ओ/औ = औ 

तव + ______ = तवौदार्यम्‌।


यणसन्धिः।

ऋ/ॠ + विजातीयः स्वरः = र्।

______ + आज्ञा = पित्राज्ञा।


शुद्धं वा अशुद्धम्‌?

सिंहः तं हतवान्‌।


योग्यरूपं योजयत।

तस्मै ______ नमः। (गुरु)


योग्यरूपं योजयत।

हिमालयस्य ______ हिमाच्छादितानि। (सानु) 


पूर्वकालवाचक -धातुसाधित-अव्ययं उपयुज्य वाक्यं लिखत।

ब्रह्मदेवः वाल्मीकिम्‌ ______ (उप + दिश्‌) अवदत्‌। 


पूर्वकालवाचक-धातुसाधित-अव्ययं उपयुज्य वाक्यं लिखत।

बालकः ईश्वरं ______ (ध्यै) अभ्यासं प्रारभते।


पूर्वकालवाचक -धातुसाधित-अव्ययं उपयुज्य वाक्यं लिखत।

सिंहं ______ (दृश्‌) मुकुलः भीतः।


पूर्वकालवाचक-धातुसाधित-अव्ययं उपयुज्य वाक्यं लिखत।

नौकाम्‌ ______ (आ + नी) अजयः प्रवासम्‌ आरभत।


आज्ञार्थ-रूपाणि चिनुत लिखत च।

छात्रौ प्रार्थनां स्मरताम्‌।


विधिलिङ्रूपाणि चिनुत लिखत च।

ध्यायेत्‌ आजानुबाहुं श्रीरामम्‌।


समस्तपदं लिखत। 

हस्तेन लिखितम्‌ - ______


समस्तपदं लिखत। 

ज्ञानस्य लालसा - ______


समस्तपदं लिखत। 

काकाय बलिः - ______


अधोदत्तान्‌ शब्दान्‌ पठत। एते शब्दस्य समासे कां विभक्तिम्‌ अपेक्षन्ते इति लिखत।

आढ्य - ______


अधोदत्तान्‌ शब्दान्‌ पठत। एते शब्दस्य समासे कां विभक्तिम्‌ अपेक्षन्ते इति लिखत।

त्रात - ______


अधोदत्तान्‌ शब्दान्‌ पठत। एते शब्दस्य समासे कां विभक्तिम्‌ अपेक्षन्ते इति लिखत।

अर्थम्‌ - ______


नाम-तालिकां पूरयत।

एकवचनम्‌ द्विवचनम्‌ बहुवचनम्‌ विभक्तिः
नीलकण्ठाय ______ ______ चतुर्थी
______ सरस्वत्योः ______ षष्ठी
______ ______ नक्षत्राणि द्वितीया

नाम-तालिकां पूरयत।

एकवचनम्‌ द्विवचनम्‌ बहुवचनम्‌ विभक्तिः
______ ______ चन्दमस्सु सप्तमी
विद्युते ______ ______ चतुर्थी
______ पयसी ______ प्रथमा

सर्वनामतालिकां पूरयत।

एकवचनम्‌ द्विवचनम्‌ बहुवचनम्‌ विभक्तिः
अस्याम्‌ ______ ______ सप्तमी
______ ______ भवतीभ्यः चतुर्थी
______ इमे इमानि प्रथमा

सवर्णदीर्घसन्धिः।

करोमि + ______ = करोम्यहम्‌। 


सन्धिकोषः।

नासाग्रमालोकयेद्‌ = ______ + आलोकयेत्‌।


सन्धिकोषः।

जानोर्महिर्वेष्टितवामपाद्म्‌ = जानोः + बहिः + ______।


सन्धिकोषः।

षड्भिर्योगो = षड्भिः + ______।


सन्धिकोषः।

इत्येव = ______ + एव।


सन्धिकोषः।

पापमपाकरोति = ______ + अपाकरोति।


सन्धिकोषः।

यत्रैतास्तु = ______ + एताः + ______।


सन्धिकोषः।

त्समास = त्वम्‌ + ______।


सन्धिकोषः।

कृतिरेषा = ______ + एषा।


सन्धिकोषः।

तन्न = ______ + न।


सन्धिकोषः।

किञ्चित्‌ = ______ + चित्‌।


सन्धिकोषः।

तन्मे = तत्‌ + ______।


सन्धिकोषः।

य इदम्‌ = यः + ______।


सन्धिकोषः।

आगतास्मि = ______ + अस्मि।


सन्धिकोषः।

करोत्यपहन्ति = ______ + अपहन्ति।


सन्धिकोषः।

तद्यथा = ______ + यथा।


सन्धिकोषः।

______ = अन्यः + च।


सन्धिकोषः।

अथैकदा = ______ + एकदा।


'इदम्‌' सर्वनाम पुंलिङ्गम्‌।

एकवचनम्‌ द्विवचनम्‌ बहुवचनम्‌ विभक्तिः
अयम्‌ ______ ______ प्रथमा
इमम्‌/एनम्‌  ______ ______ द्वितीया
अनेन /एनेन ______ ______ तृतीया
अस्मै ______ ______ चतुर्थी
अस्मात्‌ ______ ______ पञ्चमी
अस्य ______  ______ षष्ठी
अस्मिन्‌ ______  ______ सप्तमी

'इदम्‌' सर्वनाम नपुंसकलिङ्गम्‌।

एकवचनम्‌ द्विवचनम्‌ बहुवचनम्‌ विभक्तिः
इदम्‌ ______ ______ प्रथमा
इदम्‌/एनत्‌ ______ ______ द्वितीया

अव्ययस्य विशिष्टं अव्ययरूपस्य आवश्यकता भवति। अधोक्तम् अस्ति।

परितः = ______


अव्ययस्य विशिष्टं अव्ययरूपस्य आवश्यकता भवति। अधोक्तम् अस्ति।

रक्ष्‌ = ______


अव्ययस्य विशिष्टं अव्ययरूपस्य आवश्यकता भवति। अधोक्तम् अस्ति।

स्निह् = ______


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×