English

समानार्थकशब्दं लिखत। सुलभम्‌ - ______ - Sanskrit (Second Language) [संस्कृत (द्वितीय भाषा)]

Advertisements
Advertisements

Question

समानार्थकशब्दं लिखत।

सुलभम्‌ - ______

One Line Answer

Solution

सुलभम्‌ - सुकरम्‌, सरलम्‌।

shaalaa.com
व्याकरणवीथि [नववी कक्षा]
  Is there an error in this question or solution?
Chapter 2.12: अमरकोषः। - भाषाभ्यास [Page 66]

APPEARS IN

Balbharati Sanskrit - Amod 9 Standard Maharashtra State Board
Chapter 2.12 अमरकोषः।
भाषाभ्यास | Q ६.४ | Page 66

RELATED QUESTIONS

विरुद्धार्थकशब्द लिखत।

अधिकम् × ______


विरुद्धार्थकशब्दं लिखत।

प्रधानम्‌ × ______


समानार्थकशब्दं पाठात्‌ लिखत।

वेदना - ______


सन्धिविग्रहं कुरुत।

सोऽपि = ______ + अपि।


सन्धिविग्रहं कुरुत।

चान्ये = ______ + अन्ये।


सन्धिविग्रहं कुरुत।

इतोऽपि = ______


विरुदधार्थकं शब्दं लिखत।

स्वच्छम्‌ × ______


सन्धिविग्रहं कुरुत। 

ममाज्ञया = ______


सन्धिविग्रहं कुरुत। 

पितुराज्ञा = ______


विशेषणैः जालरेखाचित्रं पूरयत।


समानार्थकशब्दं चिनुत लिखत च।

मृगः - ______


सन्धिविग्रहं कुरुत। 

तस्याधस्तात्‌ = ______


वर्णविग्रहं कुरुत।

ध्यानस्थितः - ______


समानार्थकशब्दं लिखत। 

अश्वः - ______


धातो हेत्वर्थकम्‌ अव्ययं प्रयुज्य वाक्यं पुनर्लिखत।

शशकः निद्रां (कृ) अगच्छत्‌।


योग्यरूपं योजयत।

तस्मै ______ नमः। (गुरु)


योग्यरूपं योजयत।

मयूरस्य ______ दीर्घा। (चञ्चु)


त्वान्तं/ल्यबन्तम्‌ अव्ययं निष्कासयत।

दीपेशः गीतं स्मृत्वा गायति।


त्वान्तं/ल्यबन्तम्‌ अव्ययं निष्कासयत।

छात्राः उत्तरं लिखित्वा स्मरन्ति।


योग्यं रूपं लिखत।

आयुर्वेदः ______ (जगत्‌) विख्यातः।


समस्तपदं लिखत। 

ज्ञानस्य लालसा - ______


अधोदत्तान्‌ शब्दान्‌ पठत। एते शब्दस्य समासे कां विभक्तिम्‌ अपेक्षन्ते इति लिखत।

सदृश - ______


'क्त' प्रत्ययान्तरूपैः रिक्तस्थानानि पूरयत।

जनैः पूजा ______। (कृ)


'क्त' प्रत्ययान्तरूपैः रिक्तस्थानानि पूरयत।

शिष्येण दक्षिणा ______। (दा) 


'क्तवतु' प्रत्ययान्तरूपैः रिक्तस्थानानि पूरयत।

अहं चित्राणि ______। (दृश्‌)


सन्धिकोषः।

स्थैर्यमारोग्यं = ______ + आरोग्यम्‌।


सन्धिकोषः।

इत्येव = ______ + एव।


सन्धिकोषः।

धियो हरति = ______ + हरति।


सन्धिकोषः।

कवेरमरसिंहस्य = कवेः + ______।


सन्धिकोषः।

यो भवेत्‌ = यः + ______।


सन्धिकोषः।

तवाप्यस्ति = ______ + अपि + ______।


सन्धिकोषः।

तन्मे = तत्‌ + ______।


सन्धिकोषः।

यत्परिपूर्णोऽयम्‌ = यत्‌ + ______ + अयम्‌।


सन्धिकोषः।

पुनर्भूयान्‌ = पुनः + ______।


सन्धिकोषः।

मणिर्न = ______ + न।


सन्धिकोषः।

अथैकदा = ______ + एकदा।


अव्ययस्य विशिष्टं अव्ययरूपस्य आवश्यकता भवति। अधोक्तम् अस्ति।

नमः = ______


अव्ययस्य विशिष्टं अव्ययरूपस्य आवश्यकता भवति। अधोक्तम् अस्ति।

कुप्‌ = ______


अव्ययस्य विशिष्टं अव्ययरूपस्य आवश्यकता भवति। अधोक्तम् अस्ति।

दा-यच्छ्‌ = ______


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×