English

विशेषणैः जालरेखाचित्रं पूरयत। नभस्तलम्‌ - Sanskrit - Composite [संस्कृत - संयुक्त (द्वितीय भाषा)]

Advertisements
Advertisements

Question

विशेषणैः जालरेखाचित्रं पूरयत।

Chart

Solution

shaalaa.com
व्याकरणवीथि [नववी कक्षा]
  Is there an error in this question or solution?
Chapter 2.14: काव्यशास्त्रविनोद:। - भाषाभ्यासः [Page 83]

APPEARS IN

Balbharati Sanskrit - Amod 9 Standard Maharashtra State Board
Chapter 2.14 काव्यशास्त्रविनोद:।
भाषाभ्यासः | Q २. | Page 83
Balbharati Sanskrit (Composite) - Anand 9 Standard Maharashtra State Board
Chapter 2.1 काव्यशास्त्रविनोद:।
भाषाभ्यासः | Q २. | Page 65

RELATED QUESTIONS

सन्धिविग्रहं कुरुत।

त्यजेत्सुखम् = ______


प्रश्ननिर्माणं कुरुत।
सुखार्थी विद्यां न लभते।


सन्धिविग्रहं कुरुत।

चानृतम् = ______


विरुद्धार्थकशब्द लिखत।

अधिकम् × ______


सन्धिं कुरुत।

किम्‌ + नु = ______


समानार्थकशब्दं लिखत।

प्रधानम्‌ - ______


विरुद्धार्थकशब्दं लिखत।

प्रधानम्‌ × ______


विरुद्धार्थकशब्दं लिखत।

उपकारः ×  ......।


सन्धिविग्रह कुरुत।

यत्रैताः - ______


सन्धिविग्रहं कुरुत।

सोऽपि = ______ + अपि।


समानार्थकशब्दं योजयित्वा वाक्यं पुनर्लिखत।

चातकः पयसः कणान्‌ जलधरं याचते।


अमरकोषपङ्क्तिं लिखत।

अम्भः


सुभाषितात्‌ समानार्थकशब्दं लिखत।

कार्यकर्ता - ______


सन्धिविग्रहं कुरुत।

लघुभारमिव = ______


वर्णविग्रहं कुरुत।

पादतलौ - ______


वर्णविग्रहं कुरुत।

स्नानस्य - ______


शब्दस्य वर्णविग्रहं कुरुत।

वर्तन्ते - ______


सूचनानुसारं वाक्यपरिवर्तन कुरुत।

छात्राः अमरकोषं कण्ठस्थं कुर्वन्ति स्म। ('स्म' निष्कासयत)


समानार्थकशब्दं लिखत।

राक्षसः - ______


अधोदत्तं वाक्यं श्लोकस्थ-समानार्थक -शब्दैः पुनः लिखत।

हरिणः शष्पाणि भक्षयति तथापि व्याधः तस्य शत्रुः भवति।


अधोदत्तं वाक्यं श्लोकस्थ-समानार्थक-शब्दैः पुनः लिखत।

सत्पुरुषः निःस्पृहः वर्तते तथापि दुर्जनः तस्य अरिः भवति।


समानार्थकशब्दं चिनुत लिखत च।

शष्पम् - ______


वर्णविग्रहं कुरुत।

ध्यानस्थितः - ______


सूचनानुसार वाक्यपरिवर्तन कुरुत।

अहं लगुडेन कुक्कुरं ताडयिष्यामि। (लृट्‌स्थाने लिङ्प्रयोगं कुरुत)


समानार्थकशब्दं लिखत। 

अश्वः - ______


समानार्थकशब्दं लिखत। 

सुवर्णम्‌ - ______


समस्तपदं कुरुत।

कोपेन आविष्टः - ______


सवर्णदीर्घसन्धिः।

अ/आ + अ/आ = आ

लेखनस्य + ______ = लेखनस्याशयः।


सवर्णदीर्घसन्धिः।

उ/ऊ + उ/ऊ = ऊ

______ + ऊर्जा = भानूर्जा।


भवान्‌/ भवती -स्थाने त्वं योजयित्वा वाक्यानि लिखत।

भवान्‌ अत्र उपविशतु।


भवान्‌/भवती -स्थाने त्वं योजयित्वा वाक्यानि लिखत।

भवन्तः भद्राणि पश्यन्तु।


अयादिसन्धिः।

ओ/औ + कोऽपि स्वरः = अव्‌/आव्‌

तौ + ______ = तावपि।


वृद्धिसन्धिः।

अ/आ + ए/ऐ = ऐ

______ + एतद्‌ = नैतद्‌।


वृद्धिसन्धिः।

अ/आ + ओ/औ = औ 

______ + ओजः = ममौजः।


शुद्धं वा अशुद्धम्‌?

अहं शाकानि कर्तितवान्‌।


योग्यरूपं योजयत।

सर्वे ______ ज्ञानं पूजयन्ति। (जिज्ञासु) 


योग्यरूपं योजयत।

तस्मै ______ नमः। (गुरु)


योग्यरूपं योजयत।

मयूरस्य ______ दीर्घा। (चञ्चु)


योग्यरूपं योजयत।

हिमालयस्य ______ हिमाच्छादितानि। (सानु) 


पूर्वकालवाचक -धातुसाधित-अव्ययं उपयुज्य वाक्यं लिखत।

भक्तः विष्णुं ______ (स्मृ) तपश्चरणं करोति।


हेत्वर्थक-अव्ययानि प्रयुज्य वाक्यं पुनर्लिखत

भार्गवः ______ (स्ना) गङ्गानदी गच्छति।


त्वान्तं/ल्यबन्तम्‌ अव्ययं निष्कासयत।

दीपेशः गीतं स्मृत्वा गायति।


त्वान्तं/ल्यबन्तम्‌ अव्ययं निष्कासयत।

राधा दुग्धं पीत्वा फलं खादतु।


आज्ञार्थ-रूपाणि चिनुत लिखत च।

आचार्ये, अपि वयं क्रीडाङ्गणे क्रीडाम? 


रूपाभ्यासं कुरुत।

पठेत्


योग्यं रूपं लिखत।

वर्षाकाले ______ (वियत्‌) तडित्‌ प्रकाशते।


योग्यं रूपं लिखत।

______ (मरुत्‌) साहाय्येन ______ (विद्युत्‌) निर्मीयते।


समस्तपदं लिखत। 

चोरात्‌ भयम्‌ - ______


समस्तपदं लिखत। 

भाषायाः अभ्यासः - ______


अधोदत्तान्‌ शब्दान्‌ पठत। एते शब्दस्य समासे कां विभक्तिम्‌ अपेक्षन्ते इति लिखत।

त्रात - ______


'क्त' प्रत्ययान्तरूपैः रिक्तस्थानानि पूरयत।

शिक्षकेण पाठः उच्चैः ______। (पठ्‌)


'क्त' प्रत्ययान्तरूपैः रिक्तस्थानानि पूरयत।

अनया कथा ______। (रच्‌)


रूपाणि परिचिनुत।

अ. क्र.   धातुः गणः/पदं कालः पुरषः वचनम्‌
१  प्राप्स्यामि ______ ______ ______ ______ ______
२  अहरत्‌ ______ ______ ______ ______ ______
पूज्यते ______ ______ ______ ______ ______
चोरयतु ______ ______ ______ ______ ______

सवर्णदीर्घसन्धिः।

______ + इद्रः = रवीन्द्रः। 


सवर्णदीर्घसन्धिः।

______ + ओघः = गङ्गौघः।


सवर्णदीर्घसन्धिः।

करोमि + ______ = करोम्यहम्‌। 


सन्धिकोषः।

वृकवच्चावलुम्पेत = वृकवत्‌ + च + ______।


सन्धिकोषः।

स्थैर्यमारोग्यं = ______ + आरोग्यम्‌।


सन्धिकोषः।

परोपकारार्थमिदम्‌ = ______ + इदम्‌।


सन्धिकोषः।

कथमिव = ______ + इव।


सन्धिकोषः।

ज्ञानिनामपि = ______ + अपि।


सन्धिकोषः।

______ = बाल्यात्‌ + एव।


सन्धिकोषः।

नाहम्‌ = न + ______।


सन्धिकोषः।

तन्न = ______ + न।


सन्धिकोषः।

शास्त्रविमुखाश्च = ______ + च।


सन्धिकोषः।

शक्रादपि = ______ + अपि।


सन्धिकोषः।

स्वभावकृपणो नाम = ______ + नाम।


सन्धिकोषः।

घटस्तावत्‌ = घटः + ______।


सन्धिकोषः।

ततस्तेन = ______ + तेन।


सन्धिकोषः।

साऽपि = ______ + अपि।


सन्धिकोषः।

______ = यथा + एव।


सन्धिकोषः।

तद्यथा = ______ + यथा।


सन्धिकोषः।

मणिर्न = ______ + न।


सर्व पुलिङ्ग सर्वनाम।

एकवचनम्‌ द्विवचनम्‌ बहुवचनम्‌ विभक्तिः
सर्वः ______ ______ प्रथमा
सर्वम्‌ ______ ______ द्वितीया
सर्वेण ______ ______ तृतीया
सर्वस्मै ______ ______ चतुर्थी
सर्वस्मात्‌ ______ ______ पञ्चमी
सर्वस्य ______ ______ षष्ठी
सर्वस्मिन्‌ ______ ______ सप्तमी
हे सर्व ______ ______ सम्बोधनम्‌

अव्ययस्य विशिष्टं अव्ययरूपस्य आवश्यकता भवति। अधोक्तम् अस्ति।

रक्ष्‌ = ______


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×