English

वर्णविग्रहं कुरुत। स्नानस्य - ______ - Sanskrit - Composite [संस्कृत - संयुक्त (द्वितीय भाषा)]

Advertisements
Advertisements

Question

वर्णविग्रहं कुरुत।

स्नानस्य - ______

One Line Answer

Solution

स्नानस्य - स् + न् + आ + न् + अ + स् + य् + अ।

shaalaa.com
व्याकरणवीथि [नववी कक्षा]
  Is there an error in this question or solution?
Chapter 2.11: मनसः स्वच्छता। - भाषाभ्यासः [Page 64]

APPEARS IN

Balbharati Sanskrit - Amod 9 Standard Maharashtra State Board
Chapter 2.11 मनसः स्वच्छता।
भाषाभ्यासः | Q ३. आ) २. | Page 64
Balbharati Sanskrit (Composite) - Anand 9 Standard Maharashtra State Board
Chapter 2.08 मनसः स्वच्छता।
भाषाभ्यासः | Q ३. आ) २. | Page 50

RELATED QUESTIONS

समानार्थकशब्दं लिखत।

नद्यः - ______


समानार्थकशब्दं लिखत।

शरीरम्‌ - ______


सन्धिविग्रह कुरुत।

यत्रैताः - ______


सन्धिविग्रह कुरुत।

एतास्तु - ______


सन्धिविग्रह कुरुत।

तत्राफलाः - ______


सन्धिविग्रहं कुरुत।

सोऽपि = ______ + अपि।


सन्धिविग्रहं कुरुत।

महताम्‌ + ______ = महतामुदारता।


रूपपरिचयं कुरुत।

अम्भसा


रूपपरिचयं कुरुत।

पयः


सन्धिविग्रहं कुरुत।

इतोऽपि = ______


समानार्थकशब्दयुग्मं चिनुत। 

मृद्‌ - ______


शब्दस्य वर्णविग्रहं कुरुत।

प्रयोगः - ______


वाक्यं शुद्धं कुरुत।

अमरकोषे तिस्त्रः काण्डानि सन्ति।


सन्धिं कुरुत।

तस्य + अन्तः (अ + अ) = ______


प्रश्ननिर्माणं कुरुत।

अयं घटः सक्तुपिष्टेन पूर्णः।


सूचनानुसार वाक्यपरिवर्तन कुरुत।

एकः मनुष्यः प्रतिवसति स्म। (स्म निष्कासयत)


समानार्थकशब्दं लिखत। 

दुर्भिक्षम्‌ - ______


समानार्थकशब्दं लिखत। 

अश्वः - ______


शब्दस्य वर्णविग्रहं कुरुत।

वेदान्तम्‌ = ______


शब्दस्य वर्णविग्रहं कुरुत।

रचय रामचरितम्‌। (लिङ्लकारे परिवर्तयत।)


सवर्णदीर्घसन्धिः।

अ/आ + अ/आ = आ

______ + अत्र = तथात्र।


अयादिसन्धिः।

ओ/औ + कोऽपि स्वरः = अव्‌/आव्‌

______ + अपि = उभावपि


वृद्धिसन्धिः।

अ/आ + ए/ऐ = ऐ

______ + एतद्‌ = नैतद्‌।


लङ्लकारस्य स्थाने क्तवतु-रूपाणि योजयित्वा परिच्छेदं लिखत।

गते रविवासरे वयं सर्वे भ्रमणार्थम्‌ अगच्छाम। मातुलः विविधफलानि आनयत्‌। भ्रातरः क्रीडासाहित्यं समचिन्वन्‌। पितृव्या कूप्यः अपूरयत। अन्ये यानेन अगच्छन्‌। अहं मम पित्रा सह द्विचक्रिकया अगच्छम्‌।तत्र वयं विविधाः क्रीडाः अक्रीडाम। मातुलानी मधुरं गीतम्‌ अगायत्‌। भगिन्यः अपि बहूनि गीतानि अगायन्‌। मध्याहे माता कटम्‌ अस्थापयत्‌ भोजनसाहित्यं च अरचयत।


योग्यरूपं योजयत।

तस्मै ______ नमः। (गुरु)


योग्यरूपं योजयत।

नारदः ______ शरणं गच्छति। (विष्णु)


योग्यरूपं योजयत।

______ रसः मधुरः। (इक्षु)


चतुर्थं पदं लिखत।

धेनु - धेन्वा :: रज्जु - ______।


पूर्वकालवाचक-धातुसाधित-अव्ययं उपयुज्य वाक्यं लिखत।

बालकः ईश्वरं ______ (ध्यै) अभ्यासं प्रारभते।


हेत्वर्थक-अव्ययानि प्रयुज्य वाक्यं पुनर्लिखत

भार्गवः ______ (स्ना) गङ्गानदी गच्छति।


त्वान्तं/ल्यबन्तम्‌ अव्ययं निष्कासयत।

छात्राः उत्तरं लिखित्वा स्मरन्ति।


त्वान्तं/ल्यबन्तम्‌ अव्ययं निष्कासयत।

कविः काव्यं विरचय्य गायेत्‌।


आज्ञार्थ-रूपाणि चिनुत लिखत च।

अम्ब, अपि आपणात्‌ शाकानि आनयानि?


आज्ञार्थ-रूपाणि चिनुत लिखत च।

छात्रौ प्रार्थनां स्मरताम्‌।


विधिलिङ्रूपाणि चिनुत लिखत च।

न कश्चन मातरं वा मातृदेशं वा विस्मरेत्‌।


विधिलिङ्रूपाणि चिनुत लिखत च।

ध्यायेत्‌ आजानुबाहुं श्रीरामम्‌।


रूपाभ्यासं कुरुत।

प्रयतेरन्


उचितलिङ्गानुसार पृथक्कुरुत।

पुं.  स्त्री.  नपुं.
______ ______ ______

(योषित्‌, भूभृत्‌, दिनकृत्‌, विद्युत्‌, वियत्‌, क्ष्माभृत्‌, तडित्‌)


योग्यं रूपं लिखत।

______ (सरित्‌) जलं शीतलम्‌।


योग्यं रूपं लिखत।

ऋषीणां ______ (तेजस्‌) दिव्यम्‌। ______ (तपस्‌) ते सामर्थ्य प्राप्नुवन्ति। ______ (नभस्‌) इव अमर्यादिता तेषां दृष्टिः। केचन ऋषयः ______ (वयस्‌) वृद्धाः, अपि च केचन ______ (तपस्‌) वृद्धाः। तेषां ______ (चेतस्‌) कुसुमात्‌ अपि मृदूनि। तेषां सामर्थ्यस्य ______ (स्त्रोतस्) अस्ति तेषां तपश्चर्या। ते विमलानि ______ (वासस्‌) परिधारयन्ति। ______ (प्रप्त्युषस्‌) सत्वरम्‌ उत्थाय ते ______ (तपस्‌) आचरन्ति। धन्यास्ते ऋषयः। 


समस्तपदं लिखत। 

सम्भाषणे चतुरः - ______


समस्तपदं लिखत। 

काकाय बलिः - ______


अधोदत्तान्‌ शब्दान्‌ पठत। एते शब्दस्य समासे कां विभक्तिम्‌ अपेक्षन्ते इति लिखत।

आढ्य - ______


अधोदत्तान्‌ शब्दान्‌ पठत। एते शब्दस्य समासे कां विभक्तिम्‌ अपेक्षन्ते इति लिखत।

त्रात - ______


अधोदत्तान्‌ शब्दान्‌ पठत। एते शब्दस्य समासे कां विभक्तिम्‌ अपेक्षन्ते इति लिखत।

शौण्ड - ______


अधोदत्तान्‌ शब्दान्‌ पठत। एते शब्दस्य समासे कां विभक्तिम्‌ अपेक्षन्ते इति लिखत।

प्रिय - ______


अधोदत्तान्‌ शब्दान्‌ पठत। एते शब्दस्य समासे कां विभक्तिम्‌ अपेक्षन्ते इति लिखत।

विदित - ______


रिक्तस्थानानि पूरयत।

समस्तपदम्‌ समासविग्रहः समासप्रकारः
कलाकुशलः ______  सप्तमी तत्पुरुषः
______ चिन्तायाः मुक्तः  पञ्चमी  तत्पुरुषः
नेत्रहीनः

नेत्राभ्यां हीनः

______
नृपकन्या नृपस्य कन्या ______

'क्त' प्रत्ययान्तरूपैः रिक्तस्थानानि पूरयत।

शिष्येण दक्षिणा ______। (दा) 


'क्तवतु' प्रत्ययान्तरूपैः रिक्तस्थानानि पूरयत।

महिला शाटिकां ______। (धृ)


नाम-तालिकां पूरयत।

एकवचनम्‌ द्विवचनम्‌ बहुवचनम्‌ विभक्तिः
नीलकण्ठाय ______ ______ चतुर्थी
______ सरस्वत्योः ______ षष्ठी
______ ______ नक्षत्राणि द्वितीया

नाम-तालिकां पूरयत।

एकवचनम्‌ द्विवचनम्‌ बहुवचनम्‌ विभक्तिः
______ वस्तुभ्याम्‌ ______ तृतीया
पितरि ______ ______ सप्तमी
______ ______ धेनुभ्यः पञ्चमी

लकार-तालिकां पूरयत।


लृट्‌
एकवचनम्‌ द्विवचनम्‌ बहुवचनम्‌  
क्षालयिष्यति ______ ______ प्रथमपुरुषः 
______ वर्धिष्येथे ______ मध्यमपुरुषः
______ ______ कोपिष्यामः उत्तमपुरुषः

सवर्णदीर्घसन्धिः।

भानु + ______ = भानूदयः 


सन्धिकोषः।

नासाग्रमालोकयेद्‌ = ______ + आलोकयेत्‌।


सन्धिकोषः।

______ = मासाधिकः + अपि।


सन्धिकोषः।

तबलावादनेऽपि = ______ + अपि।


सन्धिकोषः।

तत्रैव = ______ + एव।


सन्धिकोषः।

कवेरमरसिंहस्य = कवेः + ______।


सन्धिकोषः।

______ = पणिभिः + यद्‌।


सन्धिकोषः।

तन्न = ______ + न।


सन्धिकोषः।

स्वभावकृपणो नाम = ______ + नाम।


सन्धिकोषः।

घटस्तावत्‌ = घटः + ______।


सन्धिकोषः।

विक्रयणात्प्रभूतम्‌ = ______ + प्रभूतम्‌।


सन्धिकोषः।

______ = यथा + एव।


सन्धिकोषः।

करोत्यपहन्ति = ______ + अपहन्ति।


सन्धिकोषः।

अथैकदा = ______ + एकदा।


भवत्‌ आदरार्थकं सर्वनाम।

भवत्‌ - पुंलिङ्गम्‌

एकवचनम्‌ द्विवचनम्‌ बहुवचनम्‌ विभक्तिः
भवान्‌ ______ ______ प्रथमा
भवन्तम्‌ ______ ______ द्वितीया
भवता ______ ______ तृतीया
भवते ______ ______ चतुर्थी
भवतः ______ ______ पञ्चमी
भवतः ______  ______ षष्ठी
भवति ______  ______ सप्तमी
हे भवन्‌ ______ ______ सम्बोधनम्‌

भवत्‌ आदरार्थकं सर्वनाम।

भवत्‌ - स्त्रीलिङ्गम्‌ (भवती)

एकवचनम्‌ द्विवचनम्‌ बहुवचनम्‌ विभक्तिः
भवती ______ ______ प्रथमा
भवतीम्‌ ______ ______ द्वितीया
भवत्या ______ ______ तृतीया
भवत्यै ______ ______ चतुर्थी
भवत्याः ______ ______ पञ्चमी
भवत्याः ______  ______ षष्ठी
भवत्याम्‌ ______  ______ सप्तमी
हे भवति ______ ______ सम्बोधनम्‌

अव्ययस्य विशिष्टं अव्ययरूपस्य आवश्यकता भवति। अधोक्तम् अस्ति।

परितः = ______


अव्ययस्य विशिष्टं अव्ययरूपस्य आवश्यकता भवति। अधोक्तम् अस्ति।

विना = ______


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×