English

लङ्लकारस्य स्थाने क्तवतु-रूपाणि योजयित्वा परिच्छेदं लिखत। गते रविवासरे वयं सर्वे भ्रमणार्थम्‌ अगच्छाम। मातुलः विविधफलानि आनयत्‌। भ्रातरः क्रीडासाहित्यं समचिन्वन्‌। पितृव्या कूप्यः अपूरयत। - Sanskrit (Second Language) [संस्कृत (द्वितीय भाषा)]

Advertisements
Advertisements

Question

लङ्लकारस्य स्थाने क्तवतु-रूपाणि योजयित्वा परिच्छेदं लिखत।

गते रविवासरे वयं सर्वे भ्रमणार्थम्‌ अगच्छाम। मातुलः विविधफलानि आनयत्‌। भ्रातरः क्रीडासाहित्यं समचिन्वन्‌। पितृव्या कूप्यः अपूरयत। अन्ये यानेन अगच्छन्‌। अहं मम पित्रा सह द्विचक्रिकया अगच्छम्‌।तत्र वयं विविधाः क्रीडाः अक्रीडाम। मातुलानी मधुरं गीतम्‌ अगायत्‌। भगिन्यः अपि बहूनि गीतानि अगायन्‌। मध्याहे माता कटम्‌ अस्थापयत्‌ भोजनसाहित्यं च अरचयत।

Answer in Brief

Solution

गते रविवासरे वयं सर्वे भ्रमणार्थम्‌ गतवन्तः। मातुलः विविधफलानि नीतवान्‌। भ्रातरः क्रीडासाहित्यं सञ्जितवन्तः। पितृव्या कूप्यः पूरितः। अन्ये यानेन गतवन्तः। अहं मम पित्रा सह द्विचक्रिकया गतवान्‌/ गतवती।तत्र वयं विविधाः क्रीडाः क्रीडितवन्तः। मातुलानी मधुरं गीतम्‌ गीतवती। भगिन्यः अपि बहूनि गीतानि गीतवत्यः। मध्याहे माता कटम्‌ स्थापितवती भोजनसाहित्यं च रचितवती।  

shaalaa.com
व्याकरणवीथि [नववी कक्षा]
  Is there an error in this question or solution?
Chapter 3.06: कः कृतवान् ? का कृतवती ? - सम्भाषापत्रम्‌ [Page 39]

APPEARS IN

Balbharati Sanskrit - Amod 9 Standard Maharashtra State Board
Chapter 3.06 कः कृतवान् ? का कृतवती ?
सम्भाषापत्रम्‌ | Q ५. | Page 39

RELATED QUESTIONS

सन्धिविग्रहं कुरुत।

त्यजेद्विद्याम् = ______


समानार्थकशब्दं लिखत।

विद्या - ______


समानार्थकशब्दं लिखत।

प्रधानम्‌ - ______


विरुद्धार्थकशब्दं लिखत।

नित्यम्‌ × ______


सन्धिविग्रहं कुरुत।

सर्वास्तत्र - ______


रूपपरिचयं कुरुत।

पिपासया


सन्धिविग्रहं कुरुत।

चान्ये = ______ + अन्ये।


वर्णविग्रहं कुरुत।

पादतलौ - ______


क्रमानुसारं सचयत।

अ) त्रि-अक्षरयुक्ते शब्दे 'य' मध्ये तिष्ठति।

आ) शब्दस्य आरम्भे 'न' विद्यते।

इ) शब्दस्य अन्ते अपि 'न' विद्यते।


श्लोकात्‌ षष्ठयन्तपदानि चिनुत लिखत च।


अधोदत्तं वाक्यं श्लोकस्थ-समानार्थक-शब्दैः पुनः लिखत।

सत्पुरुषः निःस्पृहः वर्तते तथापि दुर्जनः तस्य अरिः भवति।


श्लोकात्‌ षष्ठयन्तपदे चिनुत लिखत च।


सूचनानुसार वाक्यपरिवर्तन कुरुत।

कश्चित्‌ धनिकः स्वकन्यां मह्यं दास्यति। (लट्लकारे परिवर्तयत।)


समानार्थकशब्दं लिखत। 

सुवर्णम्‌ - ______


धातो हेत्वर्थकम्‌ अव्ययं प्रयुज्य वाक्यं पुनर्लिखत।

शशकः निद्रां (कृ) अगच्छत्‌।


अयादिसन्धिः।

ओ/औ + कोऽपि स्वरः = अव्‌/आव्‌

तौ + ______ = तावपि।


यणसन्धिः।

उ/ऊ + विजातीयः स्वरः = व्।

मनु + ______ = मन्वन्तरम्‌।


योग्यरूपं योजयत।

हिमालयस्य ______ हिमाच्छादितानि। (सानु) 


पूर्वकालवाचक-धातुसाधित-अव्ययं उपयुज्य वाक्यं लिखत।

बालकः ईश्वरं ______ (ध्यै) अभ्यासं प्रारभते।


त्वान्तं/ल्यबन्तम्‌ अव्ययं निष्कासयत।

दीपेशः गीतं स्मृत्वा गायति।


आज्ञार्थ-रूपाणि चिनुत लिखत च।

आचार्ये, अपि वयं क्रीडाङ्गणे क्रीडाम? 


योग्यं रूपं लिखत।

ऋषीणां ______ (तेजस्‌) दिव्यम्‌। ______ (तपस्‌) ते सामर्थ्य प्राप्नुवन्ति। ______ (नभस्‌) इव अमर्यादिता तेषां दृष्टिः। केचन ऋषयः ______ (वयस्‌) वृद्धाः, अपि च केचन ______ (तपस्‌) वृद्धाः। तेषां ______ (चेतस्‌) कुसुमात्‌ अपि मृदूनि। तेषां सामर्थ्यस्य ______ (स्त्रोतस्) अस्ति तेषां तपश्चर्या। ते विमलानि ______ (वासस्‌) परिधारयन्ति। ______ (प्रप्त्युषस्‌) सत्वरम्‌ उत्थाय ते ______ (तपस्‌) आचरन्ति। धन्यास्ते ऋषयः। 


अधोदत्तान्‌ शब्दान्‌ पठत। एते शब्दस्य समासे कां विभक्तिम्‌ अपेक्षन्ते इति लिखत।

सदृश - ______


'क्त' प्रत्ययान्तरूपैः रिक्तस्थानानि पूरयत।

मया चित्रं - ______। (दृश्‌)


'क्तवतु' प्रत्ययान्तरूपैः रिक्तस्थानानि पूरयत।

अहं चित्राणि ______। (दृश्‌)


सन्धिकोषः।

पूर्वमुच्यते = ______ + उच्यते।


सन्धिकोषः।

नासाग्रमालोकयेद्‌ = ______ + आलोकयेत्‌।


सन्धिकोषः।

यो भवेत्‌ = यः + ______।


सन्धिकोषः।

अतस्ताम्‌ = ______ + ताम्‌।


सन्धिकोषः।

शक्रादपि = ______ + अपि।


सन्धिकोषः।

ततोऽजाभिः = ततः + ______।


सन्धिकोषः।

तस्याहम्‌ = तस्य + ______।


सन्धिकोषः।

शुचिर्बिम्बग्राहे = शुचिः + ______।


सन्धिकोषः।

अयमध्ययनप्रत्यूहः = अयम्‌ + ______।


अव्ययस्य विशिष्टं अव्ययरूपस्य आवश्यकता भवति। अधोक्तम् अस्ति।

परितः = ______


अव्ययस्य विशिष्टं अव्ययरूपस्य आवश्यकता भवति। अधोक्तम् अस्ति।

उभयतः = ______


अव्ययस्य विशिष्टं अव्ययरूपस्य आवश्यकता भवति। अधोक्तम् अस्ति।

नमः = ______


अव्ययस्य विशिष्टं अव्ययरूपस्य आवश्यकता भवति। अधोक्तम् अस्ति।

कथ्‌ = ______


अव्ययस्य विशिष्टं अव्ययरूपस्य आवश्यकता भवति। अधोक्तम् अस्ति।

रक्ष्‌ = ______


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×