English

सूचनानुसार वाक्यपरिवर्तन कुरुत। कश्चित्‌ धनिकः स्वकन्यां मह्यं दास्यति। (लट्लकारे परिवर्तयत।) - Sanskrit (Second Language) [संस्कृत (द्वितीय भाषा)]

Advertisements
Advertisements

Question

सूचनानुसार वाक्यपरिवर्तन कुरुत।

कश्चित्‌ धनिकः स्वकन्यां मह्यं दास्यति। (लट्लकारे परिवर्तयत।)

One Line Answer

Solution

कश्चित्‌ धनिकः स्वकन्यां मह्यं ददाति।

shaalaa.com
व्याकरणवीथि [नववी कक्षा]
  Is there an error in this question or solution?
Chapter 2.15: मनोराज्यस्य फलम्। - भाषाभ्यासः [Page 85]

APPEARS IN

Balbharati Sanskrit - Amod 9 Standard Maharashtra State Board
Chapter 2.15 मनोराज्यस्य फलम्।
भाषाभ्यासः | Q ४. (इ) १. | Page 85

RELATED QUESTIONS

सन्धिं कुरुत।

किम्‌ + नु = ______


सन्धिविग्रहं कुरुत।

तदेव = ______ + एव।


सन्धिं कुरुत।

वसुधा + एव = ______


सन्धिविग्रह कुरुत।

नार्यस्तु = ______


सन्धिविग्रहं कुरुत।

महताम्‌ + ______ = महतामुदारता।


रूपपरिचयं कुरुत।

अम्भसा


श्लोकात्‌ सङ्ख्यावाचकानि चिनुत लिखत च।


सूचनानुसारं परिवर्तनं कुरुत।

अहं द्विवारं स्नानं करोमि स्म। ('स्म' निष्कासयत)


विरुदधार्थकं शब्दं लिखत।

स्वच्छम्‌ × ______


सन्धिविग्रहं कुरुत।

विपरीतोऽपि = ______


विशेषण-विशेष्य-अन्वितिं पूरयत।

विशेषणम्‌ विशेष्यम्‌
______ पुत्रः
लिखितम्‌ ______

समानार्थकशब्दं लिखत। 

कृपणः - ______


शब्दस्य वर्णविग्रहं कुरुत।

वेदान्तम्‌ = ______


सवर्णदीर्घसन्धिः।

इ/ई + इ/ई = ई

पठति + ______ = पठतीति


सवर्णदीर्घसन्धिः।

इ/ई + इ/ई = ई

______ + इव = नदीव।


भवान्‌/ भवती -स्थाने त्वं योजयित्वा वाक्यानि लिखत।

भवान्‌ अत्र उपविशतु।


अयादिसन्धिः।

ए/ए + कोऽपि स्वरः = अय्‌/आय्‌

कृते + ______ = कृतयायाहि/कृत आयाहि।


अयादिसन्धिः।

ओ/औ + कोऽपि स्वरः = अव्‌/आव्‌

तौ + ______ = तावपि।


वृद्धिसन्धिः।

अ/आ + ओ/औ = औ 

तव + ______ = तवौदार्यम्‌।


शुद्धं वा अशुद्धम्‌?

अहं शाकानि कर्तितवान्‌।


योग्यरूपं योजयत।

हे ______, रक्ष माम्‌। (परभु)


योग्यरूपं योजयत।

मयूरस्य ______ दीर्घा। (चञ्चु)


योग्यं रूपं लिखत।

राजा नाम ______ (क्ष्माभृत्‌)।


'क्त' प्रत्ययान्तरूपैः रिक्तस्थानानि पूरयत।

शिष्येण दक्षिणा ______। (दा) 


सर्वनामतालिकां पूरयत।

एकवचनम्‌ द्विवचनम्‌ बहुवचनम्‌ विभक्तिः
अस्याम्‌ ______ ______ सप्तमी
______ ______ भवतीभ्यः चतुर्थी
______ इमे इमानि प्रथमा

लकार-तालिकां पूरयत।


लिङ्‌
एकवचनम्‌ द्विवचनम्‌ बहुवचनम्‌  
______ रक्षेतम् ______ मध्यमपुरुषः
______ ______ विद्येमहि उत्तमपुरुषः
भवेत्‌ ______ ______ प्रथमपुरुषः

लकार-तालिकां पूरयत।


लृट्‌
एकवचनम्‌ द्विवचनम्‌ बहुवचनम्‌  
क्षालयिष्यति ______ ______ प्रथमपुरुषः 
______ वर्धिष्येथे ______ मध्यमपुरुषः
______ ______ कोपिष्यामः उत्तमपुरुषः

सन्धिकोषः।

धनमलब्धं = ______ + अलब्धम्‌।


सन्धिकोषः।

नासाग्रमालोकयेद्‌ = ______ + आलोकयेत्‌।


सन्धिकोषः।

धनुरासनमुच्यते = ______ + उच्यते।


सन्धिकोषः।

______ = वसेत्‌ + इदम्‌।


सन्धिकोषः।

पश्चिमतानमाहुः = पश्चिमतानम्‌ + ______।


सन्धिकोषः।

किञ्चिदपि = ______ + अपि।


सन्धिकोषः।

पापमपाकरोति = ______ + अपाकरोति।


सन्धिकोषः।

तत्रैव = ______ + एव।


सन्धिकोषः।

कथमिव = ______ + इव।


सन्धिकोषः।

किञ्चित्‌ = ______ + चित्‌।


सन्धिकोषः।

ततस्तेन = ______ + तेन।


सन्धिकोषः।

अथैकदा = ______ + एकदा।


सन्धिकोषः।

अयमध्ययनप्रत्यूहः = अयम्‌ + ______।


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×