English

लकार-तालिकां पूरयत। लिङ्‌ एकवचनम्‌ ______ ______ भवेत्‌ द्विवचनम्‌ रक्षेतम् ______ ______ बहुवचनम्‌ ______ विद्येमहि ______ मध्यमपुरुषः उत्तमपुरुषः प्रथमपुरुषः - Sanskrit - Composite [संस्कृत - संयुक्त (द्वितीय भाषा)]

Advertisements
Advertisements

Question

लकार-तालिकां पूरयत।


लिङ्‌
एकवचनम्‌ द्विवचनम्‌ बहुवचनम्‌  
______ रक्षेतम् ______ मध्यमपुरुषः
______ ______ विद्येमहि उत्तमपुरुषः
भवेत्‌ ______ ______ प्रथमपुरुषः
Chart
Fill in the Blanks

Solution


लिङ्‌
एकवचनम्‌ द्विवचनम्‌ बहुवचनम्‌  
रक्षेः रक्षेतम् रक्षेत मध्यमपुरुषः
विद्येय विद्येवहि विद्येमहि उत्तमपुरुषः
भवेत्‌ भवेताम्‌ भवेयुः प्रथमपुरुषः
shaalaa.com
व्याकरणवीथि [नववी कक्षा]
  Is there an error in this question or solution?
Chapter 5.3: पदाभ्यासः। - परिशिष्टम्‌ - १ [Page 99]

APPEARS IN

Balbharati Sanskrit - Amod 9 Standard Maharashtra State Board
Chapter 5.3 पदाभ्यासः।
परिशिष्टम्‌ - १ | Q ३. ४ | Page 99
Balbharati Sanskrit (Composite) - Anand 9 Standard Maharashtra State Board
Chapter 5.2 पदाभ्यासः।
परिशिष्टम्‌ - १ | Q ३. ४ | Page 77

RELATED QUESTIONS

सन्धिविग्रहं कुरुत।

त्यजेद्विद्याम् = ______


समानार्थकशब्दं लिखत।

चोरः - ______


समानार्थकशब्दं लिखत।

भारः - ______


सन्धिविग्रह कुरुत।

नार्यस्तु = ______


सन्धिविग्रहं कुरुत।

महताम्‌ + ______ = महतामुदारता।


रूपपरिचयं कुरुत।

पयः


अमरकोषपङ्क्तिं लिखत।

जलधरः


अमरकोषपङ्क्तिं लिखत।

अम्भः


सन्धिविग्रहं कुरुत।

पाठकश्चैव = ______ + च + ______।


सुभाषितात्‌ समानार्थकशब्दं लिखत।

अध्यापकः - ______


सुभाषितात्‌ समानार्थकशब्दं लिखत।

शास्त्रविदः - ______


सन्धिविग्रहं कुरुत।

कदापि - ______


समानार्थकशब्दं लिखत।

विख्यातः - ______


सन्धिविग्रहं कुरुत। 

ममाज्ञया = ______


सन्धिविग्रहं कुरुत। 

पितुराज्ञा = ______


अधोदत्तं वाक्यं श्लोकस्थ-समानार्थक-शब्दैः पुनः लिखत।

मत्स्यः जलं पिबति तथापि धीवरः तस्य रिपुः भवति


वर्णविग्रहं कुरुत।

ध्यानस्थितः - ______


सूचनानुसार वाक्यपरिवर्तन कुरुत।

कश्चित्‌ धनिकः स्वकन्यां मह्यं दास्यति। (लट्लकारे परिवर्तयत।)


सूचनानुसार वाक्यपरिवर्तन कुरुत।

बालकस्य सोमशर्मा इति नाम करिष्यामि। (कर्तृपदस्थाने 'सः' योजयत।)


शब्दस्य वर्णविग्रहं कुरुत।

मुनयः वनप्रदेशे निवसन्ति। (एकवचने परिवर्तयत।)


पूर्वकालवाचकयोः उपयोगं कृत्वा दीर्घ वाक्यं कुरुत।

मर्कटः वृक्षात्‌ ______ पेटिकां ______ टोपिकां ______ मस्तके ______ वृक्षम्‌ आरोहति।


धातो हेत्वर्थकम्‌ अव्ययं प्रयुज्य वाक्यं पुनर्लिखत।

शृगालः मांसखण्डं (लभ्) काकस्य स्तुतिं करोति।


सवर्णदीर्घसन्धिः।

उ/ऊ + उ/ऊ = ऊ

गुरु + ______ = गुरूपदेशः।


अयादिसन्धिः।

ओ/औ + कोऽपि स्वरः = अव्‌/आव्‌

तौ + ______ = तावपि।


अयादिसन्धिः।

ओ/औ + कोऽपि स्वरः = अव्‌/आव्‌

______ + अपि = उभावपि


वृद्धिसन्धिः।

अ/आ + ओ/औ = औ 

______ + ओजः = ममौजः।


यणसन्धिः।

उ/ऊ + विजातीयः स्वरः = व्।

मनु + ______ = मन्वन्तरम्‌।


योग्यरूपं योजयत।

महादेवः ______ पतिः। (पशु)


योग्यरूपं योजयत।

______ रसः मधुरः। (इक्षु)


योग्यरूपं योजयत।

______ पूर्णे नेत्रे। (अश्रु)


तालिकां पूरयत।

नामरूपम् प्रातिपदिकम्‌ अन्तः लिङ्गम्‌ विभक्तिः वचनम्‌
१. पश्वोः ______ ______  ______ ______ ______
२. साधौ ______ ______  ______ ______ ______
३. जिज्ञासुभिः ______ ______  ______ ______ ______
४. तरूणाम्‌ ______ ______  ______ ______ ______
५. दारूणि ______ ______  ______ ______ ______

पूर्वकालवाचक-धातुसाधित-अव्ययं उपयुज्य वाक्यं लिखत।

बालकः ईश्वरं ______ (ध्यै) अभ्यासं प्रारभते।


त्वान्तं/ल्यबन्तम्‌ अव्ययं निष्कासयत।

दीपेशः गीतं स्मृत्वा गायति।


त्वान्तं/ल्यबन्तम्‌ अव्ययं निष्कासयत।

छात्राः उत्तरं लिखित्वा स्मरन्ति।


तालिकां पूरयत।

क्रियापदम्‌ मूलधातुः गणः, पदम् लकारः पुरुषः वचनम्‌
१. क्षमस्व ______ ______ लोट्‌ ______ ______
२. लभताम्‌ ______ १ आ.प. ______ ______ ______
३. नृत्यन्तु ______ ______ ______ ______ बहुवचनम्‌
४. रचय रच्‌ ______ ______ ______ ______
५. उत्तरत उत्‌ + तृ-तर्‌ ______ ______ ______ ______
६. लिखत ______ ६ प. प. ______ ______ ______
७. गायाम ______ ______ लोट्‌ ______ ______
८. भवन्तु ______ ______ ______ प्रथम ______

आज्ञार्थ-रूपाणि चिनुत लिखत च।

अम्ब, अपि आपणात्‌ शाकानि आनयानि?


आज्ञार्थ-रूपाणि चिनुत लिखत च।

यूयं रष्टध्वजं सर्वदा वन्दध्वम्‌।


आज्ञार्थ-रूपाणि चिनुत लिखत च।

छात्रौ प्रार्थनां स्मरताम्‌।


विधिलिङ्रूपाणि चिनुत लिखत च।

कदाचित्‌ अहमपि वैद्या भवेयम्‌। 


विधिलिङ्रूपाणि चिनुत लिखत च।

आरोग्यं भास्करात्‌ इच्छेत्‌।


योग्यं रूपं लिखत।

वर्षाकाले ______ (वियत्‌) तडित्‌ प्रकाशते।


समस्तपदं लिखत। 

चोरात्‌ भयम्‌ - ______


समस्तपदं लिखत। 

भाषायाः अभ्यासः - ______


अधोदत्तान्‌ शब्दान्‌ पठत। एते शब्दस्य समासे कां विभक्तिम्‌ अपेक्षन्ते इति लिखत।

गत - ______


अधोदत्तान्‌ शब्दान्‌ पठत। एते शब्दस्य समासे कां विभक्तिम्‌ अपेक्षन्ते इति लिखत।

अर्थम्‌ - ______


'क्त' प्रत्ययान्तरूपैः रिक्तस्थानानि पूरयत।

जनैः पूजा ______। (कृ)


'क्त' प्रत्ययान्तरूपैः रिक्तस्थानानि पूरयत।

शिष्येण दक्षिणा ______। (दा) 


'क्तवतु' प्रत्ययान्तरूपैः रिक्तस्थानानि पूरयत।

देवाः भक्तान्‌ ______। (रक्ष्) 


'क्तवतु' प्रत्ययान्तरूपैः रिक्तस्थानानि पूरयत।

कविः कवितां ______। (लिख्‌)


नाम-तालिकां पूरयत।

एकवचनम्‌ द्विवचनम्‌ बहुवचनम्‌ विभक्तिः
नीलकण्ठाय ______ ______ चतुर्थी
______ सरस्वत्योः ______ षष्ठी
______ ______ नक्षत्राणि द्वितीया

रूपाणि परिचिनुत।

अ. क्र. नामरूपम्‌ प्रातिपदिकम्‌ अन्तः लिङ्गम्‌ विभक्तिः वचनम्‌
१  भानोः          
२  भ्रातुषु          
अस्याः          

सवर्णदीर्घसन्धिः।

न + ______ = नास्ति।


सवर्णदीर्घसन्धिः।

गण + ______ = गणेशः।


सन्धिकोषः।

इत्येव = ______ + एव।


सन्धिकोषः।

प्रतिदिनमिव = ______ + इव।


सन्धिकोषः।

कवेरमरसिंहस्य = कवेः + ______।


सन्धिकोषः।

कृतिरेषा = ______ + एषा।


सन्धिकोषः।

वयमपि = वयम्‌ + ______।


सन्धिकोषः।

तदपि = ______ + अपि।


सन्धिकोषः।

कर्तव्यमेव = कर्तव्यम्‌ + ______।


सन्धिकोषः।

अतस्ताम्‌ = ______ + ताम्‌।


सन्धिकोषः।

याचेऽहम्‌ = याचे + ______।


सन्धिकोषः।

समाप्तमन्वेषणकार्यम्‌ = ______ + अन्वेषणकार्यम्‌।


सन्धिकोषः।

य इदम्‌ = यः + ______।


सन्धिकोषः।

पराभवमाप्नोति = ______ + आप्नोति।


सन्धिकोषः।

चिन्तामसम्भाव्याम्‌ = चिन्ताम्‌ + ______।


सन्धिकोषः।

आगतास्मि = ______ + अस्मि।


सन्धिकोषः।

तयोर्ज्ञाने = तयोः + ______।


सन्धिकोषः।

शुचिर्बिम्बग्राहे = शुचिः + ______।


सन्धिकोषः।

मणिर्न = ______ + न।


सन्धिकोषः।

अयमध्ययनप्रत्यूहः = अयम्‌ + ______।


सन्धिकोषः।

त्वमगमः = ______ + अगमः।


'इदम्‌' सर्वनाम पुंलिङ्गम्‌।

एकवचनम्‌ द्विवचनम्‌ बहुवचनम्‌ विभक्तिः
अयम्‌ ______ ______ प्रथमा
इमम्‌/एनम्‌  ______ ______ द्वितीया
अनेन /एनेन ______ ______ तृतीया
अस्मै ______ ______ चतुर्थी
अस्मात्‌ ______ ______ पञ्चमी
अस्य ______  ______ षष्ठी
अस्मिन्‌ ______  ______ सप्तमी

'इदम्‌' सर्वनाम नपुंसकलिङ्गम्‌।

एकवचनम्‌ द्विवचनम्‌ बहुवचनम्‌ विभक्तिः
इदम्‌ ______ ______ प्रथमा
इदम्‌/एनत्‌ ______ ______ द्वितीया

अव्ययस्य विशिष्टं अव्ययरूपस्य आवश्यकता भवति। अधोक्तम् अस्ति।

उभयतः = ______


अव्ययस्य विशिष्टं अव्ययरूपस्य आवश्यकता भवति। अधोक्तम् अस्ति।

नमः = ______


अव्ययस्य विशिष्टं अव्ययरूपस्य आवश्यकता भवति। अधोक्तम् अस्ति।

रक्ष्‌ = ______


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×