English

अमरकोषपङ्क्तिं लिखत। जलधरः - Sanskrit (Second Language) [संस्कृत (द्वितीय भाषा)]

Advertisements
Advertisements

Question

अमरकोषपङ्क्तिं लिखत।

जलधरः

One Line Answer

Solution

अभ्रं मेघो वारिवाहस्तडित्वान्‌ वारिदोऽम्बुभृत्‌।

shaalaa.com
व्याकरणवीथि [नववी कक्षा]
  Is there an error in this question or solution?
Chapter 2.09: सूक्तिसुधा। - भाषाभ्यासः [Page 58]

APPEARS IN

Balbharati Sanskrit - Amod 9 Standard Maharashtra State Board
Chapter 2.09 सूक्तिसुधा।
भाषाभ्यासः | Q ६.१ | Page 58

RELATED QUESTIONS

विरुद्धार्थकशब्द लिखत।

अधिकम् × ______


सन्धिविग्रह कुरुत।

तत्राफलाः - ______


विरुदधार्थकं शब्दं लिखत।

पवित्रम्‌ × ______


सन्धिविग्रहं कुरुत।

विपरीतोऽपि = ______


प्राप्तम्‌ उत्तरम्‌

____ ____ ____

अधोदत्तं वाक्यं श्लोकस्थ-समानार्थक-शब्दैः पुनः लिखत।

मत्स्यः जलं पिबति तथापि धीवरः तस्य रिपुः भवति


समानार्थकशब्दं चिनुत लिखत च।

मृगः - ______


समस्तपदं कुरुत।

स्वभावेन कृपणः - ______


धातो हेत्वर्थकम्‌ अव्ययं प्रयुज्य वाक्यं पुनर्लिखत।

शृगालः द्राक्षाफलम्‌ (खाद्‌) उत्पतति।


भवान्‌/भवती -स्थाने त्वं योजयित्वा वाक्यानि लिखत।

भवती बन्धनं मुञ्चताम्‌।


वृद्धिसन्धिः।

अ/आ + ओ/औ = औ 

______ + ओजः = ममौजः।


यणसन्धिः।

उ/ऊ + विजातीयः स्वरः = व्।

मनु + ______ = मन्वन्तरम्‌।


यणसन्धिः।

ऋ/ॠ + विजातीयः स्वरः = र्।

मातृ + ______ = मात्रिच्छा।


शुद्धं वा अशुद्धम्‌?

सिंहः तं हतवान्‌।


शुद्धं वा अशुद्धम्‌?

अहं शाकानि कर्तितवान्‌।


लङ्लकारस्य स्थाने क्तवतु-रूपाणि योजयित्वा परिच्छेदं लिखत।

गते रविवासरे वयं सर्वे भ्रमणार्थम्‌ अगच्छाम। मातुलः विविधफलानि आनयत्‌। भ्रातरः क्रीडासाहित्यं समचिन्वन्‌। पितृव्या कूप्यः अपूरयत। अन्ये यानेन अगच्छन्‌। अहं मम पित्रा सह द्विचक्रिकया अगच्छम्‌।तत्र वयं विविधाः क्रीडाः अक्रीडाम। मातुलानी मधुरं गीतम्‌ अगायत्‌। भगिन्यः अपि बहूनि गीतानि अगायन्‌। मध्याहे माता कटम्‌ अस्थापयत्‌ भोजनसाहित्यं च अरचयत।


योग्यरूपं योजयत।

कृषीवलस्य समीपे पञ्च ______ सन्ति। (धेनु)


आज्ञार्थ-रूपाणि चिनुत लिखत च।

आचार्ये, अपि वयं क्रीडाङ्गणे क्रीडाम? 


उचितलिङ्गानुसार पृथक्कुरुत।

पुं.  स्त्री.  नपुं.
______ ______ ______

(योषित्‌, भूभृत्‌, दिनकृत्‌, विद्युत्‌, वियत्‌, क्ष्माभृत्‌, तडित्‌)


समस्तपदं लिखत। 

कल्पनाम्‌ अतीतः - ______


समस्तपदं लिखत। 

सम्भाषणे चतुरः - ______


अधोदत्तान्‌ शब्दान्‌ पठत। एते शब्दस्य समासे कां विभक्तिम्‌ अपेक्षन्ते इति लिखत।

आढ्य - ______


अधोदत्तान्‌ शब्दान्‌ पठत। एते शब्दस्य समासे कां विभक्तिम्‌ अपेक्षन्ते इति लिखत।

शौण्ड - ______


अधोदत्तान्‌ शब्दान्‌ पठत। एते शब्दस्य समासे कां विभक्तिम्‌ अपेक्षन्ते इति लिखत।

सदृश - ______


'क्त' प्रत्ययान्तरूपैः रिक्तस्थानानि पूरयत।

मया चित्रं - ______। (दृश्‌)


लकार-तालिकां पूरयत।


लोट्‌
एकवचनम्‌ द्विवचनम्‌ बहुवचनम्‌  
करोतु ______ ______ प्रथमपुरुषः
______ पूजयतम्‌ ______ मध्यमपुरुषः
______ ______ गच्छाम उत्तमपुरुषः

सन्धिकोषः।

वृकवच्चावलुम्पेत = वृकवत्‌ + च + ______।


सन्धिकोषः।

जानोर्महिर्वेष्टितवामपाद्म्‌ = जानोः + बहिः + ______।


सन्धिकोषः।

तच्छवासनम्‌ = ______ + शवासनम्‌।


सन्धिकोषः।

______ = प्रयासः + च।


सन्धिकोषः।

किञ्चिदपि = ______ + अपि।


सन्धिकोषः।

स्वदेशमपाहरन्‌ = ______ + अपाहरन्‌।


सन्धिकोषः।

______ = पणिभिः + यद्‌।


सन्धिकोषः।

शक्रादपि = ______ + अपि।


सन्धिकोषः।

तस्याहम्‌ = तस्य + ______।


सन्धिकोषः।

अयमध्ययनप्रत्यूहः = अयम्‌ + ______।


भवत्‌ आदरार्थकं सर्वनाम।

भवत्‌ - पुंलिङ्गम्‌

एकवचनम्‌ द्विवचनम्‌ बहुवचनम्‌ विभक्तिः
भवान्‌ ______ ______ प्रथमा
भवन्तम्‌ ______ ______ द्वितीया
भवता ______ ______ तृतीया
भवते ______ ______ चतुर्थी
भवतः ______ ______ पञ्चमी
भवतः ______  ______ षष्ठी
भवति ______  ______ सप्तमी
हे भवन्‌ ______ ______ सम्बोधनम्‌

अव्ययस्य विशिष्टं अव्ययरूपस्य आवश्यकता भवति। अधोक्तम् अस्ति।

गम्‌ = ______


अव्ययस्य विशिष्टं अव्ययरूपस्य आवश्यकता भवति। अधोक्तम् अस्ति।

कुप्‌ = ______


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×