English

यणसन्धिः। ऋ/ॠ + विजातीयः स्वरः = र्। मातृ + ______ = मात्रिच्छा। - Sanskrit (Second Language) [संस्कृत (द्वितीय भाषा)]

Advertisements
Advertisements

Question

यणसन्धिः।

ऋ/ॠ + विजातीयः स्वरः = र्।

मातृ + ______ = मात्रिच्छा।

Fill in the Blanks

Solution

मातृ + इच्छा = मात्रिच्छा।

shaalaa.com
व्याकरणवीथि [नववी कक्षा]
  Is there an error in this question or solution?
Chapter 4.1: लोट्लकारः। - पठत अवगच्छत ! [Page 30]

APPEARS IN

Balbharati Sanskrit - Amod 9 Standard Maharashtra State Board
Chapter 4.1 लोट्लकारः।
पठत अवगच्छत ! | Q २. इ) २. | Page 30

RELATED QUESTIONS

सन्धिं कुरुत।

सत्पुरुषैः + इति = ______


समानार्थकशब्दं लिखत।

भारः - ______


सुभाषितात्‌ समानार्थकशब्दं लिखत।

विद्वान् - ______


सन्धिविग्रहं कुरुत।

तथैव = ______


समानार्थकशब्दं लिखत।

विख्यातः - ______


समानार्थकशब्दं लिखत।

राक्षसः - ______


सन्धिविग्रहं कुरुत। 

ममाज्ञया = ______


सन्धि कुरुत।

तस्य + आदिः (अ + आ) = ______


प्रश्ननिर्माणं कुरुत।

स्वभावकृपणः अजाद्वयं क्रेष्यति।


वर्णविग्रहं कुरुत।

स्वभावकृपणः - ______


शब्दस्य वर्णविग्रहं कुरुत।

अगस्त्यः = ______


धातो हेत्वर्थकम्‌ अव्ययं प्रयुज्य वाक्यं पुनर्लिखत।

शृगालः द्राक्षाफलम्‌ (खाद्‌) उत्पतति।


सवर्णदीर्घसन्धिः।

उ/ऊ + उ/ऊ = ऊ

______ + ऊर्जा = भानूर्जा।


सवर्णदीर्घसन्धिः।

ऋ, ॠ + ऋ ,ॠ = ॠ

______ + ऋणम्‌ = मातृणम्‌।


यणसन्धिः।

उ/ऊ + विजातीयः स्वरः = व्।

______ + एतत्‌ = खल्वेतत्‌।


यणसन्धिः।

ऋ/ॠ + विजातीयः स्वरः = र्।

______ + आज्ञा = पित्राज्ञा।


योग्यरूपं योजयत।

हे ______, रक्ष माम्‌। (परभु)


योग्यरूपं योजयत।

तस्मै ______ नमः। (गुरु)


पूर्वकालवाचक -धातुसाधित-अव्ययं उपयुज्य वाक्यं लिखत।

आदित्यः गुरुम्‌ ______ (अनु + सृ) देशान्तरम्‌ अव्रजत्‌।


त्वान्तं/ल्यबन्तम्‌ अव्ययं निष्कासयत।

कविः काव्यं विरचय्य गायेत्‌।


योग्यं रूपं लिखत।

______ (सरित्‌) जलं शीतलम्‌।


'क्त' प्रत्ययान्तरूपैः रिक्तस्थानानि पूरयत।

शिष्येण दक्षिणा ______। (दा) 


'क्तवतु' प्रत्ययान्तरूपैः रिक्तस्थानानि पूरयत।

देवाः भक्तान्‌ ______। (रक्ष्) 


सर्वनामतालिकां पूरयत।

एकवचनम्‌ द्विवचनम्‌ बहुवचनम्‌ विभक्तिः
तव, ते ______ ______ षष्ठी 
______ आभ्याम्‌ ______ चतुर्थी
______ ______ भवतः द्वितीया

सर्वनामतालिकां पूरयत।

एकवचनम्‌ द्विवचनम्‌ बहुवचनम्‌ विभक्तिः
अस्याम्‌ ______ ______ सप्तमी
______ ______ भवतीभ्यः चतुर्थी
______ इमे इमानि प्रथमा

रूपाणि परिचिनुत।

अ. क्र. नामरूपम्‌ प्रातिपदिकम्‌ अन्तः लिङ्गम्‌ विभक्तिः वचनम्‌
१  भानोः          
२  भ्रातुषु          
अस्याः          

सन्धिकोषः।

बकवच्चिन्तयेदर्थान्‌ = बकवत्‌ + ______ + अर्थान्‌।


सन्धिकोषः।

कुर्यात्तदासनं = कुर्यात्‌ + ______ + ______।


सन्धिकोषः।

______ = वसेत्‌ + इदम्‌।


सन्धिकोषः।

सर्वमेव = सर्वम्‌ + ______।


सन्धिकोषः।

सर्वास्तत्राफलाः = ______ + ______ + अफलाः।


सन्धिकोषः।

किङ्करो नैकोऽपि = ______ + नैकः + ______।


सन्धिकोषः।

याचेऽहम्‌ = याचे + ______।


सन्धिकोषः।

स्वभावकृपणो नाम = ______ + नाम।


सन्धिकोषः।

आगतास्मि = ______ + अस्मि।


सन्धिकोषः।

मणिर्न = ______ + न।


'सर्व' नपुंसकलिङ्गं सर्वनाम।

एकवचनम्‌ द्विवचनम्‌ बहुवचनम्‌ विभक्तिः
सर्वम्‌ ______ ______ प्रथमा
सर्वम्‌ ______ ______ द्वितीया
सर्वेण ______ ______ तृतीया
सर्वस्मै ______ ______ चतुर्थी
सर्वस्मात्‌ ______ ______ पञ्चमी
सर्वस्य ______ ______ षष्ठी
सर्वस्मिन्‌ ______ ______ सप्तमी
हे सर्वे ______ ______ सम्बोधनम्‌

भवत्‌ आदरार्थकं सर्वनाम।

भवत्‌ - स्त्रीलिङ्गम्‌ (भवती)

एकवचनम्‌ द्विवचनम्‌ बहुवचनम्‌ विभक्तिः
भवती ______ ______ प्रथमा
भवतीम्‌ ______ ______ द्वितीया
भवत्या ______ ______ तृतीया
भवत्यै ______ ______ चतुर्थी
भवत्याः ______ ______ पञ्चमी
भवत्याः ______  ______ षष्ठी
भवत्याम्‌ ______  ______ सप्तमी
हे भवति ______ ______ सम्बोधनम्‌

केवलं प्रथमपुरुषस्य क्रियापदेन सह उपयुज्यते किन्तु मध्यमपुरुषस्य दर्शकम्‌। यथा -

कर्तृपदम्‌ लट्लकारः लङ्लकारः लोट्लकारः विधिलिङ्लकारः
भवान्‌/भवती ______ ______ ______ ______
त्वम्‌ ______ ______ ______ ______

Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×