English

सन्धिकोषः। ______ = वसेत्‌ + इदम्‌। - Sanskrit (Second Language) [संस्कृत (द्वितीय भाषा)]

Advertisements
Advertisements

Question

सन्धिकोषः।

______ = वसेत्‌ + इदम्‌।

Fill in the Blanks

Solution

वसेदिदं = वसेत्‌ + इदम्‌।

shaalaa.com
व्याकरणवीथि [नववी कक्षा]
  Is there an error in this question or solution?
Chapter 5.4: सन्धिकोषः। - परिशिष्टम्‌ - २ [Page 100]

APPEARS IN

Balbharati Sanskrit - Amod 9 Standard Maharashtra State Board
Chapter 5.4 सन्धिकोषः।
परिशिष्टम्‌ - २ | Q ७. ७. | Page 100

RELATED QUESTIONS

सन्धिविग्रहं कुरुत।

नार्पयेत् = ______


सन्धिविग्रहं कुरुत।

वर्धत एव = ______


विरुद्धार्थकशब्दं लिखत।

परः × ______


विरुद्धार्थकशब्दं लिखत।

उपकारः ×  ......।


सन्धिविग्रह कुरुत।

यत्रैताः - ______


रूपपरिचयं कुरुत।

महताम्‌


वर्णविग्रहं कुरुत।

स्नानस्य - ______


विरुदधार्थकं शब्दं लिखत।

सत्वरम्‌ × ______


शब्दस्य वर्णविग्रहं कुरुत।

क्वचित् - ______


विशेषणं लिखत।

______ नभस्तलम्‌।


समानार्थकशब्दं चिनुत लिखत च।

शष्पम् - ______


समानार्थकशब्दं चिनुत लिखत च।

पश्यसि - ______


सन्धिविग्रहं कुरुत। 

तस्याधस्तात्‌ = ______


समस्तपदं कुरुत।

स्वभावेन कृपणः - ______


शब्दस्य वर्णविग्रहं कुरुत।

अगस्त्यः = ______


शब्दस्य वर्णविग्रहं कुरुत।

अनुष्टुभ् = ______


धातो हेत्वर्थकम्‌ अव्ययं प्रयुज्य वाक्यं पुनर्लिखत।

शृगालः द्राक्षाफलम्‌ (खाद्‌) उत्पतति।


सवर्णदीर्घसन्धिः।

अ/आ + अ/आ = आ

लेखनस्य + ______ = लेखनस्याशयः।


सवर्णदीर्घसन्धिः।

इ/ई + इ/ई = ई

पठति + ______ = पठतीति


यणसन्धिः।

उ/ऊ + विजातीयः स्वरः = व्।

______ + एतत्‌ = खल्वेतत्‌।


शुद्धं वा अशुद्धम्‌?

एताः अदय क्रीडितवन्तः।


योग्यरूपं योजयत।

तस्मै ______ नमः। (गुरु)


पूर्वकालवाचक -धातुसाधित-अव्ययं उपयुज्य वाक्यं लिखत।

सः ______ गच्छति। (खाद्‌)


पूर्वकालवाचक -धातुसाधित-अव्ययं उपयुज्य वाक्यं लिखत।

भक्तः विष्णुं ______ (स्मृ) तपश्चरणं करोति।


त्वान्तं/ल्यबन्तम्‌ अव्ययं निष्कासयत।

कविः काव्यं विरचय्य गायेत्‌।


रूपाभ्यासं कुरुत।

शिक्षेत


समस्तपदं लिखत। 

कल्पनाम्‌ अतीतः - ______


अधोदत्तान्‌ शब्दान्‌ पठत। एते शब्दस्य समासे कां विभक्तिम्‌ अपेक्षन्ते इति लिखत।

अर्थम्‌ - ______


सन्धिकोषः।

वृकवच्चावलुम्पेत = वृकवत्‌ + च + ______।


सन्धिकोषः।

पूर्वमुच्यते = ______ + उच्यते।


सन्धिकोषः।

अधुनापि = ______ + अपि।


सन्धिकोषः।

पापमपाकरोति = ______ + अपाकरोति।


सन्धिकोषः।

ममाप्यस्ति = ______ + ______ + अस्ति।


सन्धिकोषः।

राज्याभिषेकादनन्तरम्‌ = राज्याभिषेकात्‌ + ______।


सन्धिकोषः।

आगतास्मि = ______ + अस्मि।


अव्ययस्य विशिष्टं अव्ययरूपस्य आवश्यकता भवति। अधोक्तम् अस्ति।

उभयतः = ______


अव्ययस्य विशिष्टं अव्ययरूपस्य आवश्यकता भवति। अधोक्तम् अस्ति।

विना = ______


अव्ययस्य विशिष्टं अव्ययरूपस्य आवश्यकता भवति। अधोक्तम् अस्ति।

स्पृह्‌ = ______


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×