English

यणसन्धिः। उ/ऊ + विजातीयः स्वरः = व्। ______ + एतत्‌ = खल्वेतत्‌। - Sanskrit - Composite [संस्कृत - संयुक्त (द्वितीय भाषा)]

Advertisements
Advertisements

Question

यणसन्धिः।

उ/ऊ + विजातीयः स्वरः = व्।

______ + एतत्‌ = खल्वेतत्‌।

Fill in the Blanks

Solution

खलु + एतत्‌ = खल्वेतत्‌।

shaalaa.com
व्याकरणवीथि [नववी कक्षा]
  Is there an error in this question or solution?
Chapter 2.04: विध्यर्थमाला। - पठत अवगच्छत ! [Page 29]

APPEARS IN

Balbharati Sanskrit (Composite) - Anand 9 Standard Maharashtra State Board
Chapter 2.04 विध्यर्थमाला।
पठत अवगच्छत ! | Q २. आ) १. | Page 29
Balbharati Sanskrit - Amod 9 Standard Maharashtra State Board
Chapter 4.1 लोट्लकारः।
पठत अवगच्छत ! | Q २. आ) १. | Page 30

RELATED QUESTIONS

विरुद्धार्थकशब्द लिखत।

अधिकम् × ______


एकवचने परिवर्तयत।

वृक्षाः फलन्ति।


समानार्थकशब्दं पाठात्‌ लिखत।

वेदना - ______


एकवचने परिवर्तयत। 

एताः न पूज्यन्ते।


सन्धिविग्रहं कुरुत।

व्यसनिनो ज्ञेयाः = ______ + ज्ञेयाः।


सन्धिविग्रहं कुरुत।

तथैव = ______


विशेषण-विशेष्य-सम्बन्धः।

विशेष्यम्‌ विशेषणम्‌
पादतलौ सतेजः
अभ्यासः मलिनम्‌
मनः आर्द्रौ
शरीरम्‌ उत्तमः

विरुदधार्थकं शब्दं लिखत।

शुष्कम्‌ × ______


समानार्थकशब्दयुग्मं चिनुत। 

मृद्‌ - ______


प्रश्ननिर्माणं कुरुत।

अमरकोषः संस्कृतशब्दानां सङ्ग्रहग्रन्थः।


शब्दस्य वर्णविग्रहं कुरुत।

वर्तन्ते - ______


समानार्थकशब्दं लिखत।

विख्यातः - ______


समानार्थकशब्दं लिखत।

सुलभम्‌ - ______


योग्यविशेषणं चित्वा वाक्यं पुनर्लिखत।

अमरकोषे ______ काण्डानि सन्ति।


विशेषण-विशेष्य-अन्वितिं पूरयत।

विशेषणम्‌ विशेष्यम्‌
______ पुत्रः
लिखितम्‌ ______

श्लोकात्‌ 'क्त' प्रत्ययान्तरूपाणि (क. भू. धा. वि.) चिनुत लिखत च।


सन्धिं कुरुत।

तस्य + अन्तः (अ + अ) = ______


अधोदत्तं वाक्यं श्लोकस्थ-समानार्थक-शब्दैः पुनः लिखत।

मत्स्यः जलं पिबति तथापि धीवरः तस्य रिपुः भवति


समानार्थकशब्दं चिनुत लिखत च।

मृगः - ______


समानार्थकशब्दं चिनुत लिखत च।

पश्यसि - ______


सन्धिविग्रहं कुरुत। 

सोमशर्मेति = ______


सूचनानुसार वाक्यपरिवर्तन कुरुत।

बालकस्य सोमशर्मा इति नाम करिष्यामि। (कर्तृपदस्थाने 'सः' योजयत।)


सूचनानुसार वाक्यपरिवर्तन कुरुत।

एकः मनुष्यः प्रतिवसति स्म। (स्म निष्कासयत)


शब्दस्य वर्णविग्रहं कुरुत।

मुनयः वनप्रदेशे निवसन्ति। (एकवचने परिवर्तयत।)


धातो हेत्वर्थकम्‌ अव्ययं प्रयुज्य वाक्यं पुनर्लिखत।

भीमं (हन्‌) दुर्योधनः कपटम्‌ अकरोत्‌।


सवर्णदीर्घसन्धिः।

उ/ऊ + उ/ऊ = ऊ

______ + ऊर्जा = भानूर्जा।


भवान्‌/भवती -स्थाने त्वं योजयित्वा वाक्यानि लिखत।

भवती प्रार्थयताम्‌।


भवान्‌/भवती -स्थाने त्वं योजयित्वा वाक्यानि लिखत।

भवान्‌ शीघ्रं पृच्छतु।


यणसन्धिः।

इ/ई + विजातीयः स्वरः = य्‌।

______ + अपि = इत्यपि।


यणसन्धिः।

ऋ/ॠ + विजातीयः स्वरः = र्।

______ + आज्ञा = पित्राज्ञा।


शुद्धं वा अशुद्धम्‌?

एताः अदय क्रीडितवन्तः।


योग्यरूपं योजयत।

______ रसः मधुरः। (इक्षु)


पूर्वकालवाचक -धातुसाधित-अव्ययं उपयुज्य वाक्यं लिखत।

आदित्यः गुरुम्‌ ______ (अनु + सृ) देशान्तरम्‌ अव्रजत्‌।


पूर्वकालवाचक-धातुसाधित-अव्ययं उपयुज्य वाक्यं लिखत।

गर्दभः ______ (गै) आरभत रात्रौ।


त्वान्तं/ल्यबन्तम्‌ अव्ययं निष्कासयत।

कविः काव्यं विरचय्य गायेत्‌।


रूपाभ्यासं कुरुत।

रमेथाः


समस्तपदं लिखत। 

कल्पनाम्‌ अतीतः - ______


समस्तपदं लिखत। 

ज्ञानस्य लालसा - ______


समस्तपदं लिखत। 

काकाय बलिः - ______


अधोदत्तान्‌ शब्दान्‌ पठत। एते शब्दस्य समासे कां विभक्तिम्‌ अपेक्षन्ते इति लिखत।

आढ्य - ______


अधोदत्तान्‌ शब्दान्‌ पठत। एते शब्दस्य समासे कां विभक्तिम्‌ अपेक्षन्ते इति लिखत।

गत - ______


अधोदत्तान्‌ शब्दान्‌ पठत। एते शब्दस्य समासे कां विभक्तिम्‌ अपेक्षन्ते इति लिखत।

सदृश - ______


'क्त' प्रत्ययान्तरूपैः रिक्तस्थानानि पूरयत।

शिक्षकेण पाठः उच्चैः ______। (पठ्‌)


'क्तवतु' प्रत्ययान्तरूपैः रिक्तस्थानानि पूरयत।

महिला शाटिकां ______। (धृ)


नाम-तालिकां पूरयत।

एकवचनम्‌ द्विवचनम्‌ बहुवचनम्‌ विभक्तिः
नीलकण्ठाय ______ ______ चतुर्थी
______ सरस्वत्योः ______ षष्ठी
______ ______ नक्षत्राणि द्वितीया

नाम-तालिकां पूरयत।

एकवचनम्‌ द्विवचनम्‌ बहुवचनम्‌ विभक्तिः
______ ______ चन्दमस्सु सप्तमी
विद्युते ______ ______ चतुर्थी
______ पयसी ______ प्रथमा

लकार-तालिकां पूरयत।


लट्‌
एकवचनम्‌ द्विवचनम्‌ बहुवचनम्‌  
वन्दते ______ ______ प्रथमपुरुषः
______ नृत्यावहे ______ उत्तमपुरुषः
______ ______ कथयथ मध्यमपुरुषः

लकार-तालिकां पूरयत।


लोट्‌
एकवचनम्‌ द्विवचनम्‌ बहुवचनम्‌  
करोतु ______ ______ प्रथमपुरुषः
______ पूजयतम्‌ ______ मध्यमपुरुषः
______ ______ गच्छाम उत्तमपुरुषः

रूपाणि परिचिनुत।

अ. क्र.   धातुः गणः/पदं कालः पुरषः वचनम्‌
१  प्राप्स्यामि ______ ______ ______ ______ ______
२  अहरत्‌ ______ ______ ______ ______ ______
पूज्यते ______ ______ ______ ______ ______
चोरयतु ______ ______ ______ ______ ______

सवर्णदीर्घसन्धिः।

न + ______ = नास्ति।


सन्धिकोषः।

धनुरासनमुच्यते = ______ + उच्यते।


सन्धिकोषः।

इत्येव = ______ + एव।


सन्धिकोषः।

तबलावादनेऽपि = ______ + अपि।


सन्धिकोषः।

यत्रैतास्तु = ______ + एताः + ______।


सन्धिकोषः।

सर्वास्तत्राफलाः = ______ + ______ + अफलाः।


सन्धिकोषः।

______ = क्रियावान्‌ + सः।


सन्धिकोषः।

प्रतिदिनमिव = ______ + इव।


सन्धिकोषः।

वयमपि = वयम्‌ + ______।


सन्धिकोषः।

तदपि = ______ + अपि।


सन्धिकोषः।

किञ्चित्‌ = ______ + चित्‌।


सन्धिकोषः।

पराभवमाप्नोति = ______ + आप्नोति।


सन्धिकोषः।

विक्रयणात्प्रभूतम्‌ = ______ + प्रभूतम्‌।


सन्धिकोषः।

त्रयीविद्यामपि = ______ + अपि।


सन्धिकोषः।

तद्यथा = ______ + यथा।


सन्धिकोषः।

अथैकदा = ______ + एकदा।


अव्ययस्य विशिष्टं अव्ययरूपस्य आवश्यकता भवति। अधोक्तम् अस्ति।

परितः = ______


अव्ययस्य विशिष्टं अव्ययरूपस्य आवश्यकता भवति। अधोक्तम् अस्ति।

सह = ______


अव्ययस्य विशिष्टं अव्ययरूपस्य आवश्यकता भवति। अधोक्तम् अस्ति।

स्पृह्‌ = ______


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×