English

सवर्णदीर्घसन्धिः। इ/ई + इ/ई = ई पठति + ______ = पठतीति - Sanskrit (Second Language) [संस्कृत (द्वितीय भाषा)]

Advertisements
Advertisements

Question

सवर्णदीर्घसन्धिः।

इ/ई + इ/ई = ई

पठति + ______ = पठतीति

Fill in the Blanks

Solution

पठति + इति = पठतीति

shaalaa.com
व्याकरणवीथि [नववी कक्षा]
  Is there an error in this question or solution?
Chapter 2.08: लेखनकौशलम् - १। - लेखनकौशलम् - १। [Page 20]

APPEARS IN

Balbharati Sanskrit - Amod 9 Standard Maharashtra State Board
Chapter 2.08 लेखनकौशलम् - १।
लेखनकौशलम् - १। | Q १. आ) १. | Page 20

RELATED QUESTIONS

सन्धिविग्रहं कुरुत।

त्यजेद्विद्याम् = ______


सन्धिविग्रहं कुरुत।

कुतो विद्या = ______


सन्धिविग्रहं कुरुत।

चानृतम् = ______


रूपपरिचयं कुरुत।

महताम्‌


विशेषण-विशेष्य-सम्बन्धः।

विशेष्यम्‌ विशेषणम्‌
पादतलौ सतेजः
अभ्यासः मलिनम्‌
मनः आर्द्रौ
शरीरम्‌ उत्तमः

विरुदधार्थकं शब्दं लिखत।

नीचैः × ______


सूचनानुसारं वाक्यपरिवर्तन कुरुत।

छात्राः अमरकोषं कण्ठस्थं कुर्वन्ति स्म। ('स्म' निष्कासयत)


विशेषण-विशेष्य-अन्वितिं पूरयत।

विशेषणम्‌ विशेष्यम्‌
______ पुत्रः
लिखितम्‌ ______

सन्धिं कुरुत।

अपि + अस्ति (इ + अ) = ______


विशेषणं लिखत।

______ वारिणि।


प्रश्ननिर्माणं कुरुत।

त्वं धनिनां वक्त्रं मुहुः न ईक्षसे।


प्रश्ननिर्माणं कुरुत।

अन्ये मुनयः वेदान्तज्ञानार्थं वाल्मीकिऋषिम्‌ उपगच्छन्ति।


धातो हेत्वर्थकम्‌ अव्ययं प्रयुज्य वाक्यं पुनर्लिखत।

भीमं (हन्‌) दुर्योधनः कपटम्‌ अकरोत्‌।


सवर्णदीर्घसन्धिः।

इ/ई + इ/ई = ई

______ + इव = नदीव।


सवर्णदीर्घसन्धिः।

उ/ऊ + उ/ऊ = ऊ

______ + उत्साहः = वधूत्साहः।


सवर्णदीर्घसन्धिः।

ऋ, ॠ + ऋ ,ॠ = ॠ

______ + ऋणम्‌ = मातृणम्‌।


भवान्‌/भवती -स्थाने त्वं योजयित्वा वाक्यानि लिखत।

भवती प्रार्थयताम्‌।


यणसन्धिः।

ऋ/ॠ + विजातीयः स्वरः = र्।

______ + आज्ञा = पित्राज्ञा।


योग्यरूपं योजयत।

हे ______, रक्ष माम्‌। (परभु)


योग्यरूपं योजयत।

नारदः ______ शरणं गच्छति। (विष्णु)


योग्यरूपं योजयत।

______ रसः मधुरः। (इक्षु)


चतुर्थं पदं लिखत।

शम्भु - शम्भूना :: शिशु - ______।


पूर्वकालवाचक-धातुसाधित-अव्ययं उपयुज्य वाक्यं लिखत।

बालकः ईश्वरं ______ (ध्यै) अभ्यासं प्रारभते।


योग्यं रूपं लिखत।

राजा नाम ______ (क्ष्माभृत्‌)।


योग्यं रूपं लिखत।

वर्षाकाले ______ (वियत्‌) तडित्‌ प्रकाशते।


अधोदत्तान्‌ शब्दान्‌ पठत। एते शब्दस्य समासे कां विभक्तिम्‌ अपेक्षन्ते इति लिखत।

प्रिय - ______


सर्वनामतालिकां पूरयत।

एकवचनम्‌ द्विवचनम्‌ बहुवचनम्‌ विभक्तिः
तस्मात्‌ ______ ______ पञ्चमी
______ ______ अस्माभिः तृतीया
______ कयोः केषु सप्तमी

लकार-तालिकां पूरयत।


लङ्
एकवचनम्‌ द्विवचनम्‌ बहुवचनम्‌  
______ ______ अपठाम्‌ उत्तमपुरुषः
______ आस्ताम्‌ ______ प्रथमपुरुषः
______ ______ अलभध्वम्‌ मध्यमपुरुषः

सवर्णदीर्घसन्धिः।

______ + एतत्‌ = खल्वेतत्‌।


सन्धिकोषः।

कुर्यात्तदासनं = कुर्यात्‌ + ______ + ______।


सन्धिकोषः।

______ = यथा + एव।


सन्धिकोषः।

तयोर्ज्ञाने = तयोः + ______।


सन्धिकोषः।

मणिर्न = ______ + न।


'सर्व' स्त्रीलिङ्ग सर्वनाम।

एकवचनम्‌ द्विवचनम्‌ बहुवचनम्‌ विभक्तिः
सर्वा ______ ______ प्रथमा
सर्वाम्‌ ______ ______ द्वितीया
सर्वया ______ ______ तृतीया
सर्वस्यै ______ ______ चतुर्थी
सर्वस्याः ______ ______ पञ्चमी
सर्वस्याः ______ ______ षष्ठी
सर्वस्याम्‌ ______ ______ सप्तमी
हे सर्वे ______ ______ सम्बोधनम्‌

अव्ययस्य विशिष्टं अव्ययरूपस्य आवश्यकता भवति। अधोक्तम् अस्ति।

अलम्‌ = ______


अव्ययस्य विशिष्टं अव्ययरूपस्य आवश्यकता भवति। अधोक्तम् अस्ति।

गम्‌ = ______


अव्ययस्य विशिष्टं अव्ययरूपस्य आवश्यकता भवति। अधोक्तम् अस्ति।

क्रुध्‌ = ______


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×