English

प्रश्ननिर्माणं कुरुत। अन्ये मुनयः वेदान्तज्ञानार्थं वाल्मीकिऋषिम्‌ उपगच्छन्ति। - Sanskrit (Second Language) [संस्कृत (द्वितीय भाषा)]

Advertisements
Advertisements

Question

प्रश्ननिर्माणं कुरुत।

अन्ये मुनयः वेदान्तज्ञानार्थं वाल्मीकिऋषिम्‌ उपगच्छन्ति।

One Line Answer

Solution

अन्ये मुनयः किमर्थं वाल्मीकिऋषिम्‌ उपगच्छन्ति?

shaalaa.com
व्याकरणवीथि [नववी कक्षा]
  Is there an error in this question or solution?
Chapter 2.16: स्वागतं तपोधनायाः। - भाषाभ्यासः [Page 89]

APPEARS IN

Balbharati Sanskrit - Amod 9 Standard Maharashtra State Board
Chapter 2.16 स्वागतं तपोधनायाः।
भाषाभ्यासः | Q ३. (३) | Page 89

RELATED QUESTIONS

सन्धिविग्रहं कुरुत।

शत्रुभ्यामिव = ______


समानार्थकशब्दं चिनुत। 

स्वापः - ______


सन्धिं कुरुत।

परः + वा + इति = ______


एकवचने परिवर्तयत।

नद्यः वहन्ति।


एकवचने परिवर्तयत। 

देवताः रमन्ते।


सन्धिविग्रहं कुरुत।

लघुभारमिव = ______


समानार्थकशब्दं लिखत।

विख्यातः - ______


सन्धि कुरुत।

तस्य + आदिः (अ + आ) = ______


वर्णविग्रहं कुरुत।

रूपाढ्याम्‌ - ______


वर्णविग्रहं कुरुत।

ध्यानस्थितः - ______


सूचनानुसार वाक्यपरिवर्तन कुरुत।

बालकस्य सोमशर्मा इति नाम करिष्यामि। (कर्तृपदस्थाने 'सः' योजयत।)


समानार्थकशब्दं लिखत। 

अश्वः - ______


समानार्थकशब्दं लिखत। 

सुवर्णम्‌ - ______


धातो हेत्वर्थकम्‌ अव्ययं प्रयुज्य वाक्यं पुनर्लिखत।

शृगालः द्राक्षाफलम्‌ (खाद्‌) उत्पतति।


धातो हेत्वर्थकम्‌ अव्ययं प्रयुज्य वाक्यं पुनर्लिखत।

काकः जलं (पा-पिब्‌) घटे उपविशति।


भवान्‌/भवती -स्थाने त्वं योजयित्वा वाक्यानि लिखत।

भवती प्रार्थयताम्‌।


वृद्धिसन्धिः।

अ/आ + ओ/औ = औ 

तव + ______ = तवौदार्यम्‌।


यणसन्धिः।

उ/ऊ + विजातीयः स्वरः = व्।

मनु + ______ = मन्वन्तरम्‌।


पूर्वकालवाचक -धातुसाधित-अव्ययं उपयुज्य वाक्यं लिखत।

सः ______ गच्छति। (खाद्‌)


पूर्वकालवाचक-धातुसाधित-अव्ययं उपयुज्य वाक्यं लिखत।

धनं ______ (लभ्‌) सोमदत्तः महानगरम्‌ असरत्‌।


त्वान्तं/ल्यबन्तम्‌ अव्ययं निष्कासयत।

दीपेशः गीतं स्मृत्वा गायति।


त्वान्तं/ल्यबन्तम्‌ अव्ययं निष्कासयत।

कविः काव्यं विरचय्य गायेत्‌।


आज्ञार्थ-रूपाणि चिनुत लिखत च।

हे राधिके, फलानि गणय। 


आज्ञार्थ-रूपाणि चिनुत लिखत च।

यूयं रष्टध्वजं सर्वदा वन्दध्वम्‌।


विधिलिङ्रूपाणि चिनुत लिखत च।

यः गणपतिस्तोत्रं जपेत्‌ सः षडभिः मासैः फलं लभेत। 


रूपाभ्यासं कुरुत।

विन्देमहि


योग्यं रूपं लिखत।

राजा नाम ______ (क्ष्माभृत्‌)।


समस्तपदं लिखत। 

काकाय बलिः - ______


अधोदत्तान्‌ शब्दान्‌ पठत। एते शब्दस्य समासे कां विभक्तिम्‌ अपेक्षन्ते इति लिखत।

विकल - ______


सन्धिकोषः।

नरश्चरितमात्मनः = ______ + चरितम्‌ + ______।


सन्धिकोषः।

कथमिव = ______ + इव।


सन्धिकोषः।

स्वदेशमपाहरन्‌ = ______ + अपाहरन्‌।


सन्धिकोषः।

नाहम्‌ = न + ______।


सन्धिकोषः।

______ = विपरीताः + चेत्‌।


सन्धिकोषः।

तस्यदिर्न = ______ + आदिः + ______।


सन्धिकोषः।

त्रयीविद्यामपि = ______ + अपि।


सन्धिकोषः।

तद्यथा = ______ + यथा।


'इदम्‌' सर्वनाम नपुंसकलिङ्गम्‌।

एकवचनम्‌ द्विवचनम्‌ बहुवचनम्‌ विभक्तिः
इदम्‌ ______ ______ प्रथमा
इदम्‌/एनत्‌ ______ ______ द्वितीया

केवलं प्रथमपुरुषस्य क्रियापदेन सह उपयुज्यते किन्तु मध्यमपुरुषस्य दर्शकम्‌। यथा -

कर्तृपदम्‌ लट्लकारः लङ्लकारः लोट्लकारः विधिलिङ्लकारः
भवान्‌/भवती ______ ______ ______ ______
त्वम्‌ ______ ______ ______ ______

अव्ययस्य विशिष्टं अव्ययरूपस्य आवश्यकता भवति। अधोक्तम् अस्ति।

गम्‌ = ______


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×