English

सन्धिकोषः। कथमिव = ______ + इव। - Sanskrit (Second Language) [संस्कृत (द्वितीय भाषा)]

Advertisements
Advertisements

Question

सन्धिकोषः।

कथमिव = ______ + इव।

Fill in the Blanks

Solution

कथमिव = कथम्‌ + इव।

shaalaa.com
व्याकरणवीथि [नववी कक्षा]
  Is there an error in this question or solution?
Chapter 5.4: सन्धिकोषः। - परिशिष्टम्‌ - २ [Page 101]

APPEARS IN

Balbharati Sanskrit - Amod 9 Standard Maharashtra State Board
Chapter 5.4 सन्धिकोषः।
परिशिष्टम्‌ - २ | Q १०. ४. | Page 101

RELATED QUESTIONS

सन्धिविग्रहं कुरुत।

नार्पयेत् = ______


समानार्थकशब्दं पाठात्‌ लिखत।

वेदना - ______


सन्धिविग्रहं कुरुत।

सोऽपि = ______ + अपि।


श्लोकात्‌ सङ्ख्यावाचकानि चिनुत लिखत च।


सन्धिविग्रहं कुरुत।

पाठकश्चैव = ______ + च + ______।


शब्दस्य वर्णविग्रहं कुरुत।

क्वचित् - ______


समानार्थकशब्दं लिखत।

सरसः - ______


सन्धिविग्रहं कुरुत।

विपरीताश्चेत्‌ = ______


सन्धिविग्रहं कुरुत। 

ममाज्ञया = ______


समानार्थकशब्दं चिनुत लिखत च।

शष्पम् - ______


समानार्थकशब्दं चिनुत लिखत च।

पश्यसि - ______


समस्तपदं कुरुत।

कोपेन आविष्टः - ______


समस्तपदं कुरुत।

लगुडस्य प्रहारः - ______


प्रश्ननिर्माणं कुरुत।

व्याधेन क्रौञ्चः बाणेन विद्धः।


शब्दस्य वर्णविग्रहं कुरुत।

रचय रामचरितम्‌। (लिङ्लकारे परिवर्तयत।)


सवर्णदीर्घसन्धिः।

उ/ऊ + उ/ऊ = ऊ

______ + उत्साहः = वधूत्साहः।


अयादिसन्धिः।

ओ/औ + कोऽपि स्वरः = अव्‌/आव्‌

तौ + ______ = तावपि।


योग्यरूपं योजयत।

कृषीवलस्य समीपे पञ्च ______ सन्ति। (धेनु)


पूर्वकालवाचक-धातुसाधित-अव्ययं उपयुज्य वाक्यं लिखत।

नौकाम्‌ ______ (आ + नी) अजयः प्रवासम्‌ आरभत।


त्वान्तं/ल्यबन्तम्‌ अव्ययं निष्कासयत।

दीपेशः गीतं स्मृत्वा गायति।


रूपाभ्यासं कुरुत।

विन्देमहि


उचितलिङ्गानुसार पृथक्कुरुत।

पुं.  स्त्री.  नपुं.
______ ______ ______

दुर्वासस्‌, उषस्‌, तपस्‌, अम्भस्‌, तेजस्‌ ओजस्‌, नभस्‌, यशस्‌, स्रोतस्‌, वेधस्‌, वयस्‌, वासस्‌, पयस्‌, चेतस्‌, मनस्‌।


अधोदत्तान्‌ शब्दान्‌ पठत। एते शब्दस्य समासे कां विभक्तिम्‌ अपेक्षन्ते इति लिखत।

विकल - ______


अधोदत्तान्‌ शब्दान्‌ पठत। एते शब्दस्य समासे कां विभक्तिम्‌ अपेक्षन्ते इति लिखत।

विदित - ______


रिक्तस्थानानि पूरयत।

समस्तपदम्‌ समासविग्रहः समासप्रकारः
कलाकुशलः ______  सप्तमी तत्पुरुषः
______ चिन्तायाः मुक्तः  पञ्चमी  तत्पुरुषः
नेत्रहीनः

नेत्राभ्यां हीनः

______
नृपकन्या नृपस्य कन्या ______

'क्त' प्रत्ययान्तरूपैः रिक्तस्थानानि पूरयत।

शिष्येण दक्षिणा ______। (दा) 


'क्त' प्रत्ययान्तरूपैः रिक्तस्थानानि पूरयत।

अनया कथा ______। (रच्‌)


नाम-तालिकां पूरयत।

एकवचनम्‌ द्विवचनम्‌ बहुवचनम्‌ विभक्तिः
______ वस्तुभ्याम्‌ ______ तृतीया
पितरि ______ ______ सप्तमी
______ ______ धेनुभ्यः पञ्चमी

रूपाणि परिचिनुत।

अ. क्र.   धातुः गणः/पदं कालः पुरषः वचनम्‌
१  प्राप्स्यामि ______ ______ ______ ______ ______
२  अहरत्‌ ______ ______ ______ ______ ______
पूज्यते ______ ______ ______ ______ ______
चोरयतु ______ ______ ______ ______ ______

सवर्णदीर्घसन्धिः।

भानु + ______ = भानूदयः 


सन्धिकोषः।

पूर्वमुच्यते = ______ + उच्यते।


सन्धिकोषः।

चाङ्गलाघवम्‌ - च + ______।


सन्धिकोषः।

याचेऽहम्‌ = याचे + ______।


सन्धिकोषः।

नाहम्‌ = न + ______।


सन्धिकोषः।

गमनमारभे = गमनम्‌ + ______।


सन्धिकोषः।

आगतास्मि = ______ + अस्मि।


सन्धिकोषः।

______ = यथा + एव।


'इदम्‌' सर्वनाम पुंलिङ्गम्‌।

एकवचनम्‌ द्विवचनम्‌ बहुवचनम्‌ विभक्तिः
अयम्‌ ______ ______ प्रथमा
इमम्‌/एनम्‌  ______ ______ द्वितीया
अनेन /एनेन ______ ______ तृतीया
अस्मै ______ ______ चतुर्थी
अस्मात्‌ ______ ______ पञ्चमी
अस्य ______  ______ षष्ठी
अस्मिन्‌ ______  ______ सप्तमी

अव्ययस्य विशिष्टं अव्ययरूपस्य आवश्यकता भवति। अधोक्तम् अस्ति।

दा-यच्छ्‌ = ______


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×