English

समस्तपदं कुरुत। कोपेन आविष्टः - ______ - Sanskrit (Second Language) [संस्कृत (द्वितीय भाषा)]

Advertisements
Advertisements

Question

समस्तपदं कुरुत।

कोपेन आविष्टः - ______

One Word/Term Answer

Solution

कोपेन आविष्टः - कोपाविष्टः।

shaalaa.com
व्याकरणवीथि [नववी कक्षा]
  Is there an error in this question or solution?
Chapter 2.15: मनोराज्यस्य फलम्। - भाषाभ्यासः [Page 85]

APPEARS IN

Balbharati Sanskrit - Amod 9 Standard Maharashtra State Board
Chapter 2.15 मनोराज्यस्य फलम्।
भाषाभ्यासः | Q ६.२ | Page 85

RELATED QUESTIONS

सन्धिविग्रहं कुरुत।

शत्रुभ्यामिव = ______


सन्धिं कुरुत।

किम्‌ + नु = ______


सन्धिं कुरुत।

शशवत्‌ + च = ______


समानार्थकशब्दं लिखत।

चोरः - ______


समानार्थकशब्दं लिखत।

वृक्षाः - ______


सन्धिविग्रहं कुरुत।

पाठकश्चैव = ______ + च + ______।


सूचनानुसारं परिवर्तनं कुरुत।

वयं प्रतिदिनं प्रयतामहे। (एकवचनं कुरुत)


समानार्थकशब्दयुग्मं चिनुत। 

मृद्‌ - ______


प्रश्ननिर्माणं कुरुत।

वयं वित्तकोषे धनस्य सङ्ग्रहं कुर्मः।


शब्दस्य वर्णविग्रहं कुरुत।

वर्तन्ते - ______


वाक्यं शुद्धं कुरुत।

ग्रन्थालये कोषाय कृते एका विशाला कपाटिका विद्यते।


क्रमानुसारं सचयत।

अ) त्रि-अक्षरयुक्ते शब्दे 'य' मध्ये तिष्ठति।

आ) शब्दस्य आरम्भे 'न' विद्यते।

इ) शब्दस्य अन्ते अपि 'न' विद्यते।


अधोदत्तं वाक्यं श्लोकस्थ-समानार्थक-शब्दैः पुनः लिखत।

मत्स्यः जलं पिबति तथापि धीवरः तस्य रिपुः भवति


विशेषणैः जालरेखाचित्रं पूरयत।


समानार्थकशब्दं चिनुत लिखत च।

मृगः - ______


वर्णविग्रहं कुरुत।

ध्यानस्थितः - ______


सूचनानुसार वाक्यपरिवर्तन कुरुत।

अहं लगुडेन कुक्कुरं ताडयिष्यामि। (लृट्‌स्थाने लिङ्प्रयोगं कुरुत)


प्रश्ननिर्माणं कुरुत।

आत्रेयी वाल्मीकिमहर्षेः आश्रमात्‌ दण्डकारण्यम्‌ आगता।


शब्दस्य वर्णविग्रहं कुरुत।

अनुष्टुभ् = ______


शब्दस्य वर्णविग्रहं कुरुत।

मुनयः वनप्रदेशे निवसन्ति। (एकवचने परिवर्तयत।)


सवर्णदीर्घसन्धिः।

अ/आ + अ/आ = आ

______ + अत्र = तथात्र।


सवर्णदीर्घसन्धिः।

उ/ऊ + उ/ऊ = ऊ

______ + उत्साहः = वधूत्साहः।


सवर्णदीर्घसन्धिः।

ऋ, ॠ + ऋ ,ॠ = ॠ

______ + ऋणम्‌ = मातृणम्‌।


भवान्‌/ भवती -स्थाने त्वं योजयित्वा वाक्यानि लिखत।

भवान्‌ अत्र उपविशतु।


वृद्धिसन्धिः।

अ/आ + ए/ऐ = ऐ

मम + ______ = ममैश्वर्यम्‌।


विधिलिङ्रूपाणि चिनुत लिखत च।

यः गणपतिस्तोत्रं जपेत्‌ सः षडभिः मासैः फलं लभेत। 


रूपाभ्यासं कुरुत।

संरक्षेम


योग्यं रूपं लिखत।

______ (सरित्‌) जलं शीतलम्‌।


रिक्तस्थानानि पूरयत।

समस्तपदम्‌ समासविग्रहः समासप्रकारः
कलाकुशलः ______  सप्तमी तत्पुरुषः
______ चिन्तायाः मुक्तः  पञ्चमी  तत्पुरुषः
नेत्रहीनः

नेत्राभ्यां हीनः

______
नृपकन्या नृपस्य कन्या ______

'क्त' प्रत्ययान्तरूपैः रिक्तस्थानानि पूरयत।

शिष्येण दक्षिणा ______। (दा) 


सन्धिकोषः।

धनुरासनमुच्यते = ______ + उच्यते।


सन्धिकोषः।

______ = बाल्यात्‌ + एव।


सन्धिकोषः।

स्वदेशमपाहरन्‌ = ______ + अपाहरन्‌।


सन्धिकोषः।

ततोऽजाभिः = ततः + ______।


सन्धिकोषः।

आगतास्मि = ______ + अस्मि।


सन्धिकोषः।

अयमध्ययनप्रत्यूहः = अयम्‌ + ______।


सन्धिकोषः।

त्वमगमः = ______ + अगमः।


'सर्व' स्त्रीलिङ्ग सर्वनाम।

एकवचनम्‌ द्विवचनम्‌ बहुवचनम्‌ विभक्तिः
सर्वा ______ ______ प्रथमा
सर्वाम्‌ ______ ______ द्वितीया
सर्वया ______ ______ तृतीया
सर्वस्यै ______ ______ चतुर्थी
सर्वस्याः ______ ______ पञ्चमी
सर्वस्याः ______ ______ षष्ठी
सर्वस्याम्‌ ______ ______ सप्तमी
हे सर्वे ______ ______ सम्बोधनम्‌

अव्ययस्य विशिष्टं अव्ययरूपस्य आवश्यकता भवति। अधोक्तम् अस्ति।

बहिः = ______


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×