English

सवर्णदीर्घसन्धिः। भानु + ______ = भानूदयः - Sanskrit - Composite [संस्कृत - संयुक्त (द्वितीय भाषा)]

Advertisements
Advertisements

Question

सवर्णदीर्घसन्धिः।

भानु + ______ = भानूदयः 

Fill in the Blanks

Solution

भानु + उदयः = भानूदयः 

shaalaa.com
व्याकरणवीथि [नववी कक्षा]
  Is there an error in this question or solution?
Chapter 3.02: वर्णानां साहचर्यम्। - रम्यसंस्कृतम्‌। [Page 14]

APPEARS IN

Balbharati Sanskrit - Amod 9 Standard Maharashtra State Board
Chapter 3.02 वर्णानां साहचर्यम्।
रम्यसंस्कृतम्‌। | Q ३ | Page 14
Balbharati Sanskrit (Composite) - Anand 9 Standard Maharashtra State Board
Chapter 3.02 वर्णानां साहचर्यम्।
रम्यसंस्कृतम्‌। | Q ३ | Page 12

RELATED QUESTIONS

सन्धिविग्रहं कुरुत।

चानृतम् = ______


सन्धिं कुरुत।

सत्पुरुषैः + इति = ______


सन्धिं कुरुत।

शशवत्‌ + च = ______


सन्धिविग्रहं कुरुत।

तदेव = ______ + एव।


स्तम्भमेलनं  कुरुत।

स्वीयम्‌ गणना
चिन्तनम्‌ वसुधा
अन्यः निजः
पृथिवी परः

सन्धिविग्रहं कुरुत।

सोऽपि = ______ + अपि।


रूपपरिचयं कुरुत।

महताम्‌


सन्धिविग्रहं कुरुत।

इतोऽपि = ______


विशेषण-विशेष्य-सम्बन्धः।

विशेष्यम्‌ विशेषणम्‌
पादतलौ सतेजः
अभ्यासः मलिनम्‌
मनः आर्द्रौ
शरीरम्‌ उत्तमः

सूचनानुसारं परिवर्तनं कुरुत।

अहं द्विवारं स्नानं करोमि स्म। ('स्म' निष्कासयत)


मेलनं कुरुत।

विशेष्यम्‌ विशेषणम्‌
१. कपाटिका १. सुलभम्‌
२. कोषग्रन्थः २. विशाला
३. कण्ठस्थीकरणम्‌ ३. भिन्नाः
४. अर्थाः ४. पद्यमयः

समानार्थकशब्दं लिखत।

कोषः - ______


समानार्थकशब्दं लिखत।

अमरकोषः - ______


समानार्थकशब्दं लिखत।

विख्यातः - ______


वाक्यं शुद्धं कुरुत।

छात्राः ग्रन्थालये विविधं पुस्तकानि पश्यन्ति।


सन्धिं कुरुत।

तव + अपि (अ + अ) = ______


समानार्थकशब्दं चिनुत लिखत च।

असत्यम्‌ - ______


समानार्थकशब्दं चिनुत लिखत च।

पश्यसि - ______


प्रश्ननिर्माणं कुरुत।

अयं घटः सक्तुपिष्टेन पूर्णः।


वर्णविग्रहं कुरुत।

दुर्भिक्षम्‌ - ______


वर्णविग्रहं कुरुत।

रूपाढ्याम्‌ - ______


समानार्थकशब्दं लिखत। 

सुवर्णम्‌ - ______


शब्दस्य वर्णविग्रहं कुरुत।

वेदान्तम्‌ = ______


विशेषण-विशेष्य-मेलनं कुरुत।

विशेष्यम्‌ विशेषणम्‌
सहचरः पोषितौ
विलापः अश्रुतपूर्वा
कुशलवौ करुणः
वाणी निश्चेष्टः

सवर्णदीर्घसन्धिः।

अ/आ + अ/आ = आ

______ + अत्र = तथात्र।


पूर्वकालवाचकयोः उपयोगं कृत्वा दीर्घ वाक्यं कुरुत।

मर्कटः वृक्षात्‌ ______ पेटिकां ______ टोपिकां ______ मस्तके ______ वृक्षम्‌ आरोहति।


सवर्णदीर्घसन्धिः।

अ/आ + अ/आ = आ

लेखनस्य + ______ = लेखनस्याशयः।


सवर्णदीर्घसन्धिः।

ऋ, ॠ + ऋ ,ॠ = ॠ

पितृ + ______ = पितृतम्‌।


अयादिसन्धिः।

ए/ए + कोऽपि स्वरः = अय्‌/आय्‌

तस्मै + ______ = तस्मायपि/तस्मा अपि।


अयादिसन्धिः।

ओ/औ + कोऽपि स्वरः = अव्‌/आव्‌

______ + एव = द्वावेव।


अयादिसन्धिः।

ओ/औ + कोऽपि स्वरः = अव्‌/आव्‌

______ + आस्ताम्‌ = सुहदावास्ताम्‌।


वृद्धिसन्धिः।

अ/आ + ए/ऐ = ऐ

मम + ______ = ममैश्वर्यम्‌।


योग्यरूपं योजयत।

कृषीवलस्य समीपे पञ्च ______ सन्ति। (धेनु)


योग्यरूपं योजयत।

______ पूर्णे नेत्रे। (अश्रु)


चतुर्थं पदं लिखत।

हनु - हनूः :: तनु - ______।


पूर्वकालवाचक -धातुसाधित-अव्ययं उपयुज्य वाक्यं लिखत।

ब्रह्मदेवः वाल्मीकिम्‌ ______ (उप + दिश्‌) अवदत्‌। 


पूर्वकालवाचक-धातुसाधित-अव्ययं उपयुज्य वाक्यं लिखत।

नौकाम्‌ ______ (आ + नी) अजयः प्रवासम्‌ आरभत।


रूपाभ्यासं कुरुत।

संरक्षेम


योग्यं रूपं लिखत।

वर्षाकाले ______ (वियत्‌) तडित्‌ प्रकाशते।


समस्तपदं लिखत। 

भाषायाः अभ्यासः - ______


अधोदत्तान्‌ शब्दान्‌ पठत। एते शब्दस्य समासे कां विभक्तिम्‌ अपेक्षन्ते इति लिखत।

सदृश - ______


अधोदत्तान्‌ शब्दान्‌ पठत। एते शब्दस्य समासे कां विभक्तिम्‌ अपेक्षन्ते इति लिखत।

विकल - ______


अधोदत्तान्‌ शब्दान्‌ पठत। एते शब्दस्य समासे कां विभक्तिम्‌ अपेक्षन्ते इति लिखत।

प्रिय - ______


अधोदत्तान्‌ शब्दान्‌ पठत। एते शब्दस्य समासे कां विभक्तिम्‌ अपेक्षन्ते इति लिखत।

विदित - ______


'क्त' प्रत्ययान्तरूपैः रिक्तस्थानानि पूरयत।

जनैः पूजा ______। (कृ)


'क्त' प्रत्ययान्तरूपैः रिक्तस्थानानि पूरयत।

अनया कथा ______। (रच्‌)


'क्तवतु' प्रत्ययान्तरूपैः रिक्तस्थानानि पूरयत।

पुरुषः कार्यं ______। (कृ) 


'क्तवतु' प्रत्ययान्तरूपैः रिक्तस्थानानि पूरयत।

कविः कवितां ______। (लिख्‌)


सर्वनामतालिकां पूरयत।

एकवचनम्‌ द्विवचनम्‌ बहुवचनम्‌ विभक्तिः
तस्मात्‌ ______ ______ पञ्चमी
______ ______ अस्माभिः तृतीया
______ कयोः केषु सप्तमी

सवर्णदीर्घसन्धिः।

गण + ______ = गणेशः।


सवर्णदीर्घसन्धिः।

______ + एतत्‌ = खल्वेतत्‌।


सन्धिकोषः।

धनमलब्धं = ______ + अलब्धम्‌।


सन्धिकोषः।

बकवच्चिन्तयेदर्थान्‌ = बकवत्‌ + ______ + अर्थान्‌।


सन्धिकोषः।

चाङ्गलाघवम्‌ - च + ______।


सन्धिकोषः।

धनुरासनमुच्यते = ______ + उच्यते।


सन्धिकोषः।

किञ्चिदपि = ______ + अपि।


सन्धिकोषः।

अधुनापि = ______ + अपि।


सन्धिकोषः।

पापमपाकरोति = ______ + अपाकरोति।


सन्धिकोषः।

परैस्तु = ______ + तु।


सन्धिकोषः।

धियो हरति = ______ + हरति।


सन्धिकोषः।

______ = बाल्यात्‌ + एव।


सन्धिकोषः।

नाहम्‌ = न + ______।


सन्धिकोषः।

तन्न = ______ + न।


सन्धिकोषः।

ममाप्यस्ति = ______ + ______ + अस्ति।


सन्धिकोषः।

पराभवमाप्नोति = ______ + आप्नोति।


सन्धिकोषः।

विक्रयणात्प्रभूतम्‌ = ______ + प्रभूतम्‌।


सन्धिकोषः।

आगतास्मि = ______ + अस्मि।


सन्धिकोषः।

करोत्यपहन्ति = ______ + अपहन्ति।


सन्धिकोषः।

विश्रान्तास्मि = ______ + अस्मि।


'इदम्‌' सर्वनाम नपुंसकलिङ्गम्‌।

एकवचनम्‌ द्विवचनम्‌ बहुवचनम्‌ विभक्तिः
इदम्‌ ______ ______ प्रथमा
इदम्‌/एनत्‌ ______ ______ द्वितीया

अव्ययस्य विशिष्टं अव्ययरूपस्य आवश्यकता भवति। अधोक्तम् अस्ति।

बहिः = ______


अव्ययस्य विशिष्टं अव्ययरूपस्य आवश्यकता भवति। अधोक्तम् अस्ति।

स्निह् = ______


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×