English

सन्धिकोषः। परैस्तु = ______ + तु। - Sanskrit (Second Language) [संस्कृत (द्वितीय भाषा)]

Advertisements
Advertisements

Question

सन्धिकोषः।

परैस्तु = ______ + तु।

Fill in the Blanks

Solution

परैस्तु = परैः + तु।

shaalaa.com
व्याकरणवीथि [नववी कक्षा]
  Is there an error in this question or solution?
Chapter 5.4: सन्धिकोषः। - परिशिष्टम्‌ - २ [Page 101]

APPEARS IN

Balbharati Sanskrit - Amod 9 Standard Maharashtra State Board
Chapter 5.4 सन्धिकोषः।
परिशिष्टम्‌ - २ | Q ९. ११. | Page 101

RELATED QUESTIONS

सन्धिविग्रहं कुरुत।

शत्रुभ्यामिव = ______


समानार्थकशब्दं लिखत।

भारः - ______


सन्धिविग्रह कुरुत।

यत्रैताः - ______


एकवचने परिवर्तयत। 

सर्वाः क्रियाः अफलाः।


रूपपरिचयं कुरुत।

अम्भसा


अमरकोषपङ्क्तिं लिखत।

अम्भः


सूचनानुसारं वाक्यपरिवर्तन कुरुत।

छात्राः अमरकोषं कण्ठस्थं कुर्वन्ति स्म। ('स्म' निष्कासयत)


सूचनानुसारं वाक्यपरिवर्तन कुरुत।

वयमपि अमरकोषं कण्ठस्थं कुर्याम। (एकवचनं कुरुत।)


समानार्थकशब्दं लिखत।

राक्षसः - ______


समानार्थकशब्दयुग्मं चिनुत लिखत च।

पक्षिराजः, शूलपाणिः, जलम्‌, मेघः, शङ्करः, वृक्षः, सिद्धयोगी, गरुडः, तरुः, तोयम्‌, जलदः, तपस्वी।


क्रमानुसारं सचयत।

अ) त्रि-अक्षरयुक्ते शब्दे 'य' मध्ये तिष्ठति।

आ) शब्दस्य आरम्भे 'न' विद्यते।

इ) शब्दस्य अन्ते अपि 'न' विद्यते।


सन्धिं कुरुत।

तस्य + अन्तः (अ + अ) = ______


विशेषणं लिखत।

______ नभस्तलम्‌।


समानार्थकशब्दं चिनुत लिखत च।

वदनम्‌ - ______


समानार्थकशब्दं चिनुत लिखत च।

असत्यम्‌ - ______


श्लोकात्‌ षष्ठयन्तपदे चिनुत लिखत च।


प्रश्ननिर्माणं कुरुत।

अयं घटः सक्तुपिष्टेन पूर्णः।


सवर्णदीर्घसन्धिः।

अ/आ + अ/आ = आ

लेखनस्य + ______ = लेखनस्याशयः।


सवर्णदीर्घसन्धिः।

इ/ई + इ/ई = ई

परि + ______ = परीक्षा।


सवर्णदीर्घसन्धिः।

ऋ, ॠ + ऋ ,ॠ = ॠ

भ्रातृ + ______ = भ्रातृषभः।


भवान्‌/भवती -स्थाने त्वं योजयित्वा वाक्यानि लिखत।

भवती प्रार्थयताम्‌।


अयादिसन्धिः।

ओ/औ + कोऽपि स्वरः = अव्‌/आव्‌

______ + आस्ताम्‌ = सुहदावास्ताम्‌।


शुद्धं वा अशुद्धम्‌?

एताः अदय क्रीडितवन्तः।


योग्यरूपं योजयत।

हे ______, रक्ष माम्‌। (परभु)


योग्यरूपं योजयत।

______ पूर्णे नेत्रे। (अश्रु)


पूर्वकालवाचक -धातुसाधित-अव्ययं उपयुज्य वाक्यं लिखत।

सः ______ गच्छति। (खाद्‌)


पूर्वकालवाचक -धातुसाधित-अव्ययं उपयुज्य वाक्यं लिखत।

आदित्यः गुरुम्‌ ______ (अनु + सृ) देशान्तरम्‌ अव्रजत्‌।


पूर्वकालवाचक-धातुसाधित-अव्ययं उपयुज्य वाक्यं लिखत।

गर्दभः ______ (गै) आरभत रात्रौ।


अधोदत्तान्‌ शब्दान्‌ पठत। एते शब्दस्य समासे कां विभक्तिम्‌ अपेक्षन्ते इति लिखत।

प्रिय - ______


रिक्तस्थानानि पूरयत।

समस्तपदम्‌ समासविग्रहः समासप्रकारः
कलाकुशलः ______  सप्तमी तत्पुरुषः
______ चिन्तायाः मुक्तः  पञ्चमी  तत्पुरुषः
नेत्रहीनः

नेत्राभ्यां हीनः

______
नृपकन्या नृपस्य कन्या ______

'क्तवतु' प्रत्ययान्तरूपैः रिक्तस्थानानि पूरयत।

अहं चित्राणि ______। (दृश्‌)


सवर्णदीर्घसन्धिः।

______ + ओघः = गङ्गौघः।


सन्धिकोषः।

सर्वमेव = सर्वम्‌ + ______।


सन्धिकोषः।

तवाप्यस्ति = ______ + अपि + ______।


सन्धिकोषः।

दारकद्वयमुपनीतम्‌ = दारकद्वयम्‌ + ______।


सन्धिकोषः।

अयमध्ययनप्रत्यूहः = अयम्‌ + ______।


अव्ययस्य विशिष्टं अव्ययरूपस्य आवश्यकता भवति। अधोक्तम् अस्ति।

नमः = ______


अव्ययस्य विशिष्टं अव्ययरूपस्य आवश्यकता भवति। अधोक्तम् अस्ति।

कृते = ______


अव्ययस्य विशिष्टं अव्ययरूपस्य आवश्यकता भवति। अधोक्तम् अस्ति।

समीपे = ______


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×