English

विशेषणं लिखत। ______ नभस्तलम्‌। - Sanskrit - Composite [संस्कृत - संयुक्त (द्वितीय भाषा)]

Advertisements
Advertisements

Question

विशेषणं लिखत।

______ नभस्तलम्‌।

Fill in the Blanks

Solution

शतचन्द्रं नभस्तलम्‌।

shaalaa.com
व्याकरणवीथि [नववी कक्षा]
  Is there an error in this question or solution?
Chapter 2.1: काव्यशास्त्रविनोद:। - भाषाभ्यासः [Page 65]

APPEARS IN

Balbharati Sanskrit (Composite) - Anand 9 Standard Maharashtra State Board
Chapter 2.1 काव्यशास्त्रविनोद:।
भाषाभ्यासः | Q ३. २) | Page 65
Balbharati Sanskrit - Amod 9 Standard Maharashtra State Board
Chapter 2.14 काव्यशास्त्रविनोद:।
भाषाभ्यासः | Q ३. २) | Page 83

RELATED QUESTIONS

सन्धिविग्रहं कुरुत।

त्यजेत्सुखम् = ______


विरुद्धार्थकशब्द लिखत।

अधिकम् × ______


समानार्थकशब्दं लिखत।

चोरः - ______


समानार्थकशब्दं लिखत।

नित्यम्‌ - ______


समानार्थकशब्दं लिखत।

प्रधानम्‌ - ______


विरुद्धार्थकशब्दं लिखत।

नित्यम्‌ × ______


समानार्थकशब्दं लिखत।

नद्यः - ______


समानार्थकशब्दं लिखत।

शरीरम्‌ - ______


विरुद्धार्थकशब्दं लिखत।

उपकारः ×  ......।


एकवचने परिवर्तयत। 

नार्यः पूज्यन्ते।


एकवचने परिवर्तयत। 

एताः न पूज्यन्ते।


सुभाषितात्‌ समानार्थकशब्दं लिखत।

अध्यापकः - ______


सुभाषितात्‌ समानार्थकशब्दं लिखत।

विद्वान् - ______


विशेषण-विशेष्य-सम्बन्धः।

विशेष्यम्‌ विशेषणम्‌
पादतलौ सतेजः
अभ्यासः मलिनम्‌
मनः आर्द्रौ
शरीरम्‌ उत्तमः

विरुदधार्थकं शब्दं लिखत।

शुष्कम्‌ × ______


प्रश्ननिर्माणं कुरुत।

वयं वित्तकोषे धनस्य सङ्ग्रहं कुर्मः।


शब्दस्य वर्णविग्रहं कुरुत।

सङ्ग्रहम्‌ - ______


सूचनानुसारं वाक्यपरिवर्तन कुरुत।

वयमपि अमरकोषं कण्ठस्थं कुर्याम। (एकवचनं कुरुत।)


समानार्थकशब्दं लिखत।

कोषः - ______


सन्धिं कुरुत।

तव + अपि (अ + अ) = ______


श्लोकात्‌ षष्ठयन्तपदानि चिनुत लिखत च।


विशेषणं लिखत।

______ वारिणि।


समानार्थकशब्दं चिनुत लिखत च।

असत्यम्‌ - ______


सूचनानुसार वाक्यपरिवर्तन कुरुत।

एकः मनुष्यः प्रतिवसति स्म। (स्म निष्कासयत)


समानार्थकशब्दं लिखत। 

दुर्भिक्षम्‌ - ______


समानार्थकशब्दं लिखत। 

सुवर्णम्‌ - ______


समस्तपदं कुरुत।

लगुडस्य प्रहारः - ______


शब्दस्य वर्णविग्रहं कुरुत।

रचय रामचरितम्‌। (लिङ्लकारे परिवर्तयत।)


सवर्णदीर्घसन्धिः।

अ/आ + अ/आ = आ

______ + अत्र = तथात्र।


धातो हेत्वर्थकम्‌ अव्ययं प्रयुज्य वाक्यं पुनर्लिखत।

शृगालः मांसखण्डं (लभ्) काकस्य स्तुतिं करोति।


धातो हेत्वर्थकम्‌ अव्ययं प्रयुज्य वाक्यं पुनर्लिखत।

शशकः निद्रां (कृ) अगच्छत्‌।


सवर्णदीर्घसन्धिः।

अ/आ + अ/आ = आ

लेखनस्य + ______ = लेखनस्याशयः।


सवर्णदीर्घसन्धिः।

उ/ऊ + उ/ऊ = ऊ

गुरु + ______ = गुरूपदेशः।


सवर्णदीर्घसन्धिः।

ऋ, ॠ + ऋ ,ॠ = ॠ

पितृ + ______ = पितृतम्‌।


भवान्‌/भवती -स्थाने त्वं योजयित्वा वाक्यानि लिखत।

भवान्‌ शीघ्रं पृच्छतु।


भवान्‌/भवती -स्थाने त्वं योजयित्वा वाक्यानि लिखत।

भवन्तः भद्राणि पश्यन्तु।


अयादिसन्धिः।

ओ/औ + कोऽपि स्वरः = अव्‌/आव्‌

______ + अपि = उभावपि


वृद्धिसन्धिः।

अ/आ + ए/ऐ = ऐ

______ + एतद्‌ = नैतद्‌।


वृद्धिसन्धिः।

अ/आ + ए/ऐ = ऐ

मम + ______ = ममैश्वर्यम्‌।


शुद्धं वा अशुद्धम्‌?

एताः अदय क्रीडितवन्तः।


योग्यरूपं योजयत।

______ रसः मधुरः। (इक्षु)


तालिकां पूरयत।

नामरूपम् प्रातिपदिकम्‌ अन्तः लिङ्गम्‌ विभक्तिः वचनम्‌
१. पश्वोः ______ ______  ______ ______ ______
२. साधौ ______ ______  ______ ______ ______
३. जिज्ञासुभिः ______ ______  ______ ______ ______
४. तरूणाम्‌ ______ ______  ______ ______ ______
५. दारूणि ______ ______  ______ ______ ______

पूर्वकालवाचक-धातुसाधित-अव्ययं उपयुज्य वाक्यं लिखत।

धनं ______ (लभ्‌) सोमदत्तः महानगरम्‌ असरत्‌।


पूर्वकालवाचक-धातुसाधित-अव्ययं उपयुज्य वाक्यं लिखत।

प्रश्नं ______ (प्रच्छ्‌) सः धैर्येण अग्रे आगच्छत्‌।


त्वान्तं/ल्यबन्तम्‌ अव्ययं निष्कासयत।

छात्राः उत्तरं लिखित्वा स्मरन्ति।


त्वान्तं/ल्यबन्तम्‌ अव्ययं निष्कासयत।

कविः काव्यं विरचय्य गायेत्‌।


विधिलिङ्रूपाणि चिनुत लिखत च।

न कश्चन मातरं वा मातृदेशं वा विस्मरेत्‌।


विधिलिङ्रूपाणि चिनुत लिखत च।

आरोग्यं भास्करात्‌ इच्छेत्‌।


विधिलिङ्रूपाणि चिनुत लिखत च।

यः गणपतिस्तोत्रं जपेत्‌ सः षडभिः मासैः फलं लभेत। 


रूपाभ्यासं कुरुत।

भवेयुः 


रूपाभ्यासं कुरुत।

प्रयतेरन्


उचितलिङ्गानुसार पृथक्कुरुत।

पुं.  स्त्री.  नपुं.
______ ______ ______

दुर्वासस्‌, उषस्‌, तपस्‌, अम्भस्‌, तेजस्‌ ओजस्‌, नभस्‌, यशस्‌, स्रोतस्‌, वेधस्‌, वयस्‌, वासस्‌, पयस्‌, चेतस्‌, मनस्‌।


योग्यं रूपं लिखत।

ऋषीणां ______ (तेजस्‌) दिव्यम्‌। ______ (तपस्‌) ते सामर्थ्य प्राप्नुवन्ति। ______ (नभस्‌) इव अमर्यादिता तेषां दृष्टिः। केचन ऋषयः ______ (वयस्‌) वृद्धाः, अपि च केचन ______ (तपस्‌) वृद्धाः। तेषां ______ (चेतस्‌) कुसुमात्‌ अपि मृदूनि। तेषां सामर्थ्यस्य ______ (स्त्रोतस्) अस्ति तेषां तपश्चर्या। ते विमलानि ______ (वासस्‌) परिधारयन्ति। ______ (प्रप्त्युषस्‌) सत्वरम्‌ उत्थाय ते ______ (तपस्‌) आचरन्ति। धन्यास्ते ऋषयः। 


समस्तपदं लिखत। 

चोरात्‌ भयम्‌ - ______


अधोदत्तान्‌ शब्दान्‌ पठत। एते शब्दस्य समासे कां विभक्तिम्‌ अपेक्षन्ते इति लिखत।

सदृश - ______


लकार-तालिकां पूरयत।


लिङ्‌
एकवचनम्‌ द्विवचनम्‌ बहुवचनम्‌  
______ रक्षेतम् ______ मध्यमपुरुषः
______ ______ विद्येमहि उत्तमपुरुषः
भवेत्‌ ______ ______ प्रथमपुरुषः

सवर्णदीर्घसन्धिः।

______ + उदरः = लम्बोदरः।


सन्धिकोषः।

वृकवच्चावलुम्पेत = वृकवत्‌ + च + ______।


सन्धिकोषः।

जानोर्महिर्वेष्टितवामपाद्म्‌ = जानोः + बहिः + ______।


सन्धिकोषः।

श्रीमस्त्यनाथोदितमासनं = श्रीमस्त्यनाथोदितम्‌ + ______।


सन्धिकोषः।

तच्छवासनम्‌ = ______ + शवासनम्‌।


सन्धिकोषः।

परैस्तु = ______ + तु।


सन्धिकोषः।

कथमिव = ______ + इव।


सन्धिकोषः।

______ = बाल्यात्‌ + एव।


सन्धिकोषः।

कृतिरेषा = ______ + एषा।


सन्धिकोषः।

तन्न = ______ + न।


सन्धिकोषः।

पराभवमाप्नोति = ______ + आप्नोति।


सन्धिकोषः।

पुनर्भूयान्‌ = पुनः + ______।


सन्धिकोषः।

तद्यथा = ______ + यथा।


सन्धिकोषः।

अध्ययनमसम्भवम्‌ = अध्ययनम्‌ + ______।


सन्धिकोषः।

अयमध्ययनप्रत्यूहः = अयम्‌ + ______।


अव्ययस्य विशिष्टं अव्ययरूपस्य आवश्यकता भवति। अधोक्तम् अस्ति।

सह = ______


अव्ययस्य विशिष्टं अव्ययरूपस्य आवश्यकता भवति। अधोक्तम् अस्ति।

कृते = ______


अव्ययस्य विशिष्टं अव्ययरूपस्य आवश्यकता भवति। अधोक्तम् अस्ति।

गम्‌ = ______


अव्ययस्य विशिष्टं अव्ययरूपस्य आवश्यकता भवति। अधोक्तम् अस्ति।

क्रुध्‌ = ______


अव्ययस्य विशिष्टं अव्ययरूपस्य आवश्यकता भवति। अधोक्तम् अस्ति।

कथ्‌ = ______


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×