English

सन्धिकोषः। तच्छवासनम्‌ = ______ + शवासनम्‌। - Sanskrit (Second Language) [संस्कृत (द्वितीय भाषा)]

Advertisements
Advertisements

Question

सन्धिकोषः।

तच्छवासनम्‌ = ______ + शवासनम्‌।

Fill in the Blanks

Solution

तच्छवासनम्‌ = तत्‌ + शवासनम्‌।

shaalaa.com
व्याकरणवीथि [नववी कक्षा]
  Is there an error in this question or solution?
Chapter 5.4: सन्धिकोषः। - परिशिष्टम्‌ - २ [Page 101]

APPEARS IN

Balbharati Sanskrit - Amod 9 Standard Maharashtra State Board
Chapter 5.4 सन्धिकोषः।
परिशिष्टम्‌ - २ | Q ७. ११. | Page 101

RELATED QUESTIONS

सन्धिविग्रहं कुरुत।

चानृतम् = ______


सन्धिं कुरुत।

सत्पुरुषैः + इति = ______


विरुद्धार्थकशब्दं लिखत।

प्रधानम्‌ × ______


सन्धिविग्रहं कुरुत।

चातकः + ______ = चातकस्त्रिचतुरान्‌।


सन्धिविग्रहं कुरुत।

कदापि - ______


सूचनानुसारं वाक्यपरिवर्तन कुरुत।

तेन कः लाभः भवति? (बहुवचने लिखत।)


वाक्यं शुद्धं कुरुत।

ग्रन्थालये कोषाय कृते एका विशाला कपाटिका विद्यते।


सन्धिविग्रहं कुरुत।

विपरीताश्चेत्‌ = ______


प्राप्तम्‌ उत्तरम्‌

____ ____ ____

श्लोकात्‌ षष्ठयन्तपदानि चिनुत लिखत च।


अधोदत्तं वाक्यं श्लोकस्थ-समानार्थक-शब्दैः पुनः लिखत।

सत्पुरुषः निःस्पृहः वर्तते तथापि दुर्जनः तस्य अरिः भवति।


सन्धिविग्रहं कुरुत। 

सोमशर्मेति = ______


समानार्थकशब्दं लिखत। 

सुवर्णम्‌ - ______


गणद्वये लिखत।

उक्त्वा, पूजयित्वा, सम्पाद्य, संहत्य, धृत्वा, धावित्वा, प्रविश्य, स्नात्वा, उड्डीय, निमज्य, अवतीर्य, उत्थाय, आरुह्य, उत्पत्य, सिक्त्वा, स्थित्वा, चलित्वा, निष्पीड्य, उद्घाट्य, निष्कास्य


पूर्वकालवाचकयोः उपयोगं कृत्वा दीर्घ वाक्यं कुरुत।

मर्कटः वृक्षात्‌ ______ पेटिकां ______ टोपिकां ______ मस्तके ______ वृक्षम्‌ आरोहति।


अयादिसन्धिः।

ए/ए + कोऽपि स्वरः = अय्‌/आय्‌

तस्मै + ______ = तस्मायपि/तस्मा अपि।


अयादिसन्धिः।

ओ/औ + कोऽपि स्वरः = अव्‌/आव्‌

तौ + ______ = तावपि।


अयादिसन्धिः।

ओ/औ + कोऽपि स्वरः = अव्‌/आव्‌

______ + अपि = उभावपि


योग्यरूपं योजयत।

कृषीवलस्य समीपे पञ्च ______ सन्ति। (धेनु)


चतुर्थं पदं लिखत।

हनु - हनूः :: तनु - ______।


पूर्वकालवाचक-धातुसाधित-अव्ययं उपयुज्य वाक्यं लिखत।

धनं ______ (लभ्‌) सोमदत्तः महानगरम्‌ असरत्‌।


रूपाभ्यासं कुरुत।

प्रयतेरन्


योग्यं रूपं लिखत।

______ (मरुत्‌) साहाय्येन ______ (विद्युत्‌) निर्मीयते।


अधोदत्तान्‌ शब्दान्‌ पठत। एते शब्दस्य समासे कां विभक्तिम्‌ अपेक्षन्ते इति लिखत।

शौण्ड - ______


'क्त' प्रत्ययान्तरूपैः रिक्तस्थानानि पूरयत।

अनया कथा ______। (रच्‌)


'क्त' प्रत्ययान्तरूपैः रिक्तस्थानानि पूरयत।

मया चित्रं - ______। (दृश्‌)


सन्धिकोषः।

बकवच्चिन्तयेदर्थान्‌ = बकवत्‌ + ______ + अर्थान्‌।


सन्धिकोषः।

स्थैर्यमारोग्यं = ______ + आरोग्यम्‌।


सन्धिकोषः।

जनसङ्गश = ______ + च।


सन्धिकोषः।

कवेरमरसिंहस्य = कवेः + ______।


सन्धिकोषः।

याचेऽहम्‌ = याचे + ______।


सन्धिकोषः।

य इदम्‌ = यः + ______।


सन्धिकोषः।

ततोऽजाभिः = ततः + ______।


सन्धिकोषः।

पुनर्भूयान्‌ = पुनः + ______।


भवत्‌ आदरार्थकं सर्वनाम।

भवत्‌ - पुंलिङ्गम्‌

एकवचनम्‌ द्विवचनम्‌ बहुवचनम्‌ विभक्तिः
भवान्‌ ______ ______ प्रथमा
भवन्तम्‌ ______ ______ द्वितीया
भवता ______ ______ तृतीया
भवते ______ ______ चतुर्थी
भवतः ______ ______ पञ्चमी
भवतः ______  ______ षष्ठी
भवति ______  ______ सप्तमी
हे भवन्‌ ______ ______ सम्बोधनम्‌

अव्ययस्य विशिष्टं अव्ययरूपस्य आवश्यकता भवति। अधोक्तम् अस्ति।

स्निह् = ______


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×