English

सन्धिकोषः। जनसङ्गश = ______ + च। - Sanskrit (Second Language) [संस्कृत (द्वितीय भाषा)]

Advertisements
Advertisements

Question

सन्धिकोषः।

जनसङ्गश = ______ + च।

Fill in the Blanks

Solution

जनसङ्गश = जनसङ्गः + च।

shaalaa.com
व्याकरणवीथि [नववी कक्षा]
  Is there an error in this question or solution?
Chapter 5.4: सन्धिकोषः। - परिशिष्टम्‌ - २ [Page 101]

APPEARS IN

Balbharati Sanskrit - Amod 9 Standard Maharashtra State Board
Chapter 5.4 सन्धिकोषः।
परिशिष्टम्‌ - २ | Q ७. १३. | Page 101

RELATED QUESTIONS

सन्धिं कुरुत।

शशवत्‌ + च = ______


सन्धिविग्रहं कुरुत।

तदेव = ______ + एव।


एकवचने परिवर्तयत। 

देवताः रमन्ते।


एकवचने परिवर्तयत। 

एताः न पूज्यन्ते।


सन्धिविग्रहं कुरुत।

महताम्‌ + ______ = महतामुदारता।


वर्णविग्रहं कुरुत।

पादतलौ - ______


समानार्थकशब्दं लिखत।

सुलभम्‌ - ______


सन्धिं कुरुत।

तव + अपि (अ + अ) = ______


श्लोकात्‌ षष्ठयन्तपदानि चिनुत लिखत च।


विशेषणं लिखत।

______ वारिणि।


समस्तपदं कुरुत।

स्वभावेन कृपणः - ______


प्रश्ननिर्माणं कुरुत।

अन्ये मुनयः वेदान्तज्ञानार्थं वाल्मीकिऋषिम्‌ उपगच्छन्ति।


शब्दस्य वर्णविग्रहं कुरुत।

अगस्त्यः = ______


शब्दस्य वर्णविग्रहं कुरुत।

वाल्मीकिः = ______


धातो हेत्वर्थकम्‌ अव्ययं प्रयुज्य वाक्यं पुनर्लिखत।

शशकः निद्रां (कृ) अगच्छत्‌।


सवर्णदीर्घसन्धिः।

ऋ, ॠ + ऋ ,ॠ = ॠ

______ + ऋणम्‌ = मातृणम्‌।


अयादिसन्धिः।

ए/ए + कोऽपि स्वरः = अय्‌/आय्‌

______ + अपि = मत्यायपि/मत्या अपि।


यणसन्धिः।

ऋ/ॠ + विजातीयः स्वरः = र्।

मातृ + ______ = मात्रिच्छा।


शुद्धं वा अशुद्धम्‌?

अहं शाकानि कर्तितवान्‌।


योग्यरूपं योजयत।

हिमालयस्य ______ हिमाच्छादितानि। (सानु) 


पूर्वकालवाचक -धातुसाधित-अव्ययं उपयुज्य वाक्यं लिखत।

भक्तः विष्णुं ______ (स्मृ) तपश्चरणं करोति।


पूर्वकालवाचक-धातुसाधित-अव्ययं उपयुज्य वाक्यं लिखत।

प्रश्नं ______ (प्रच्छ्‌) सः धैर्येण अग्रे आगच्छत्‌।


योग्यं रूपं लिखत।

आयुर्वेदः ______ (जगत्‌) विख्यातः।


योग्यं रूपं लिखत।

वर्षाकाले ______ (वियत्‌) तडित्‌ प्रकाशते।


उचितलिङ्गानुसार पृथक्कुरुत।

पुं.  स्त्री.  नपुं.
______ ______ ______

दुर्वासस्‌, उषस्‌, तपस्‌, अम्भस्‌, तेजस्‌ ओजस्‌, नभस्‌, यशस्‌, स्रोतस्‌, वेधस्‌, वयस्‌, वासस्‌, पयस्‌, चेतस्‌, मनस्‌।


अधोदत्तान्‌ शब्दान्‌ पठत। एते शब्दस्य समासे कां विभक्तिम्‌ अपेक्षन्ते इति लिखत।

मुक्त - ______


अधोदत्तान्‌ शब्दान्‌ पठत। एते शब्दस्य समासे कां विभक्तिम्‌ अपेक्षन्ते इति लिखत।

प्रिय - ______


अधोदत्तान्‌ शब्दान्‌ पठत। एते शब्दस्य समासे कां विभक्तिम्‌ अपेक्षन्ते इति लिखत।

विदित - ______


सवर्णदीर्घसन्धिः।

______ + ओघः = गङ्गौघः।


सन्धिकोषः।

ज्ञानिनामपि = ______ + अपि।


सन्धिकोषः।

तदपि = ______ + अपि।


सन्धिकोषः।

किञ्चित्‌ = ______ + चित्‌।


सन्धिकोषः।

य इदम्‌ = यः + ______।


सन्धिकोषः।

स्वभावकृपणो नाम = ______ + नाम।


सन्धिकोषः।

आगतास्मि = ______ + अस्मि।


सन्धिकोषः।

त्वमगमः = ______ + अगमः।


अव्ययस्य विशिष्टं अव्ययरूपस्य आवश्यकता भवति। अधोक्तम् अस्ति।

अभितः = ______


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×