English

सूचनानुसारं वाक्यपरिवर्तन कुरुत। तेन कः लाभः भवति? (बहुवचने लिखत।) - Sanskrit (Second Language) [संस्कृत (द्वितीय भाषा)]

Advertisements
Advertisements

Question

सूचनानुसारं वाक्यपरिवर्तन कुरुत।

तेन कः लाभः भवति? (बहुवचने लिखत।)

One Line Answer

Solution

तेन के लाभाः भवन्ति?

shaalaa.com
व्याकरणवीथि [नववी कक्षा]
  Is there an error in this question or solution?
Chapter 2.12: अमरकोषः। - भाषाभ्यास [Page 66]

APPEARS IN

Balbharati Sanskrit - Amod 9 Standard Maharashtra State Board
Chapter 2.12 अमरकोषः।
भाषाभ्यास | Q ५. २. | Page 66

RELATED QUESTIONS

सन्धिविग्रहं कुरुत।

त्यजेत्सुखम् = ______


समानार्थकशब्दं लिखत।

प्रधानम्‌ - ______


समानार्थकशब्दं लिखत।

नद्यः - ______


समानार्थकशब्दं लिखत।

शरीरम्‌ - ______


एकवचने परिवर्तयत। 

नार्यः पूज्यन्ते।


एकवचने परिवर्तयत। 

देवताः रमन्ते।


रूपपरिचयं कुरुत।

महताम्‌


समानार्थकशब्दं योजयित्वा वाक्यं पुनर्लिखत।

चातकः पयसः कणान्‌ जलधरं याचते।


सन्धिविग्रहं कुरुत।

इतोऽपि = ______


सूचनानुसारं परिवर्तनं कुरुत।

अहं द्विवारं स्नानं करोमि स्म। ('स्म' निष्कासयत)


विरुदधार्थकं शब्दं लिखत।

नीचैः × ______


विरुदधार्थकं शब्दं लिखत।

स्वच्छम्‌ × ______


प्रश्ननिर्माणं कुरुत।

वयं वित्तकोषे धनस्य सङ्ग्रहं कुर्मः।


श्लोकात्‌ षष्ठयन्तपदानि चिनुत लिखत च।


श्लोकात्‌ षष्ठयन्तपदे चिनुत लिखत च।


शब्दस्य वर्णविग्रहं कुरुत।

वेदान्तम्‌ = ______


शब्दस्य वर्णविग्रहं कुरुत।

रचय रामचरितम्‌। (लिङ्लकारे परिवर्तयत।)


धातो हेत्वर्थकम्‌ अव्ययं प्रयुज्य वाक्यं पुनर्लिखत।

शशकः निद्रां (कृ) अगच्छत्‌।


अयादिसन्धिः।

ए/ए + कोऽपि स्वरः = अय्‌/आय्‌

तस्मै + ______ = तस्मायपि/तस्मा अपि।


वृद्धिसन्धिः।

अ/आ + ओ/औ = औ 

______ + ओजः = ममौजः।


योग्यरूपं योजयत।

तस्मै ______ नमः। (गुरु)


चतुर्थं पदं लिखत।

धेनु - धेन्वा :: रज्जु - ______।


पूर्वकालवाचक -धातुसाधित-अव्ययं उपयुज्य वाक्यं लिखत।

ब्रह्मदेवः वाल्मीकिम्‌ ______ (उप + दिश्‌) अवदत्‌। 


समस्तपदं लिखत। 

सम्भाषणे चतुरः - ______


अधोदत्तान्‌ शब्दान्‌ पठत। एते शब्दस्य समासे कां विभक्तिम्‌ अपेक्षन्ते इति लिखत।

विकल - ______


'क्तवतु' प्रत्ययान्तरूपैः रिक्तस्थानानि पूरयत।

पुरुषः कार्यं ______। (कृ) 


सवर्णदीर्घसन्धिः।

______ + इद्रः = रवीन्द्रः। 


सवर्णदीर्घसन्धिः।

करोमि + ______ = करोम्यहम्‌। 


सन्धिकोषः।

पूर्वमुच्यते = ______ + उच्यते।


सन्धिकोषः।

धियो हरति = ______ + हरति।


सन्धिकोषः।

प्रतिदिनमिव = ______ + इव।


सन्धिकोषः।

तन्न = ______ + न।


सन्धिकोषः।

गमनमारभे = गमनम्‌ + ______।


सन्धिकोषः।

घटस्तावत्‌ = घटः + ______।


सन्धिकोषः।

अध्ययनमसम्भवम्‌ = अध्ययनम्‌ + ______।


भवत्‌ आदरार्थकं सर्वनाम।

भवत्‌ - स्त्रीलिङ्गम्‌ (भवती)

एकवचनम्‌ द्विवचनम्‌ बहुवचनम्‌ विभक्तिः
भवती ______ ______ प्रथमा
भवतीम्‌ ______ ______ द्वितीया
भवत्या ______ ______ तृतीया
भवत्यै ______ ______ चतुर्थी
भवत्याः ______ ______ पञ्चमी
भवत्याः ______  ______ षष्ठी
भवत्याम्‌ ______  ______ सप्तमी
हे भवति ______ ______ सम्बोधनम्‌

केवलं प्रथमपुरुषस्य क्रियापदेन सह उपयुज्यते किन्तु मध्यमपुरुषस्य दर्शकम्‌। यथा -

कर्तृपदम्‌ लट्लकारः लङ्लकारः लोट्लकारः विधिलिङ्लकारः
भवान्‌/भवती ______ ______ ______ ______
त्वम्‌ ______ ______ ______ ______

अव्ययस्य विशिष्टं अव्ययरूपस्य आवश्यकता भवति। अधोक्तम् अस्ति।

अभितः = ______


अव्ययस्य विशिष्टं अव्ययरूपस्य आवश्यकता भवति। अधोक्तम् अस्ति।

प्रति = ______


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×