English

सन्धिकोषः। अधुनापि = ______ + अपि। - Sanskrit - Composite [संस्कृत - संयुक्त (द्वितीय भाषा)]

Advertisements
Advertisements

Question

सन्धिकोषः।

अधुनापि = ______ + अपि।

Fill in the Blanks

Solution

अधुनापि = अधुना + अपि।

shaalaa.com
व्याकरणवीथि [नववी कक्षा]
  Is there an error in this question or solution?
Chapter 5.4: सन्धिकोषः। - परिशिष्टम्‌ - २ [Page 101]

APPEARS IN

Balbharati Sanskrit - Amod 9 Standard Maharashtra State Board
Chapter 5.4 सन्धिकोषः।
परिशिष्टम्‌ - २ | Q ८. ५. | Page 101
Balbharati Sanskrit (Composite) - Anand 9 Standard Maharashtra State Board
Chapter 5.3 सन्धिकोषः
परिशिष्टम्‌ - २ | Q ६. ५. | Page 78

RELATED QUESTIONS

सन्धिविग्रहं कुरुत।

त्यजेत्सुखम् = ______


सन्धिविग्रहं कुरुत।

शत्रुभ्यामिव = ______


सन्धिविग्रहं कुरुत।

नार्पयेत् = ______


सन्धिं कुरुत।

शशवत्‌ + च = ______


सन्धिविग्रहं कुरुत।

तदेव = ______ + एव।


सन्धिविग्रह कुरुत।

एतास्तु - ______


सन्धिविग्रह कुरुत।

तत्राफलाः - ______


सन्धिविग्रहं कुरुत।

चातकः + ______ = चातकस्त्रिचतुरान्‌।


रूपपरिचयं कुरुत।

महताम्‌


सन्धिविग्रहं कुरुत।

कदापि - ______


वर्णविग्रहं कुरुत।

पादतलौ - ______


सूचनानुसारं परिवर्तनं कुरुत।

अहं द्विवारं स्नानं करोमि स्म। ('स्म' निष्कासयत)


समानार्थकशब्दयुग्मं चिनुत।

शरीरम्‌, मृत्तिका, चरणौ, मित्रम्‌, मनः, मृद्‌, सुहृद्‌, चित्तम्‌, पादौ, देहः


विरुदधार्थकं शब्दं लिखत।

पवित्रम्‌ × ______


प्रश्ननिर्माणं कुरुत।

वयं वित्तकोषे धनस्य सङ्ग्रहं कुर्मः।


प्रश्ननिर्माणं कुरुत।

अमरकोषः संस्कृतशब्दानां सङ्ग्रहग्रन्थः।


शब्दस्य वर्णविग्रहं कुरुत।

प्रयोगः - ______


शब्दस्य वर्णविग्रहं कुरुत।

वर्तन्ते - ______


मेलनं कुरुत।

विशेष्यम्‌ विशेषणम्‌
१. कपाटिका १. सुलभम्‌
२. कोषग्रन्थः २. विशाला
३. कण्ठस्थीकरणम्‌ ३. भिन्नाः
४. अर्थाः ४. पद्यमयः

सूचनानुसारं वाक्यपरिवर्तन कुरुत।

वयमपि अमरकोषं कण्ठस्थं कुर्याम। (एकवचनं कुरुत।)


समानार्थकशब्दं लिखत।

विख्यातः - ______


समानार्थकशब्दं लिखत।

सुलभम्‌ - ______


योग्यविशेषणं चित्वा वाक्यं पुनर्लिखत।

अमरकोषे ______ काण्डानि सन्ति।


सन्धिं कुरुत।

तस्य + अन्तः (अ + अ) = ______


श्लोकात्‌ षष्ठयन्तपदानि चिनुत लिखत च।


अधोदत्तं वाक्यं श्लोकस्थ-समानार्थक-शब्दैः पुनः लिखत।

सत्पुरुषः निःस्पृहः वर्तते तथापि दुर्जनः तस्य अरिः भवति।


प्रश्ननिर्माणं कुरुत।

त्वं धनिनां वक्त्रं मुहुः न ईक्षसे।


समानार्थकशब्दं चिनुत लिखत च।

वदनम्‌ - ______


प्रश्ननिर्माणं कुरुत।

स्वभावकृपणः अजाद्वयं क्रेष्यति।


सूचनानुसार वाक्यपरिवर्तन कुरुत।

बालकस्य सोमशर्मा इति नाम करिष्यामि। (कर्तृपदस्थाने 'सः' योजयत।)


समानार्थकशब्दं लिखत। 

धेनुः - ______


शब्दस्य वर्णविग्रहं कुरुत।

वेदान्तम्‌ = ______


शब्दस्य वर्णविग्रहं कुरुत।

रचय रामचरितम्‌। (लिङ्लकारे परिवर्तयत।)


विशेषण-विशेष्य-मेलनं कुरुत।

विशेष्यम्‌ विशेषणम्‌
सहचरः पोषितौ
विलापः अश्रुतपूर्वा
कुशलवौ करुणः
वाणी निश्चेष्टः

सवर्णदीर्घसन्धिः।

अ/आ + अ/आ = आ

लेखनस्य + ______ = लेखनस्याशयः।


सवर्णदीर्घसन्धिः।

उ/ऊ + उ/ऊ = ऊ

______ + ऊर्जा = भानूर्जा।


सवर्णदीर्घसन्धिः।

ऋ, ॠ + ऋ ,ॠ = ॠ

______ + ऋणम्‌ = मातृणम्‌।


सवर्णदीर्घसन्धिः।

ऋ, ॠ + ऋ ,ॠ = ॠ

पितृ + ______ = पितृतम्‌।


सवर्णदीर्घसन्धिः।

ऋ, ॠ + ऋ ,ॠ = ॠ

भ्रातृ + ______ = भ्रातृषभः।


अयादिसन्धिः।

ए/ए + कोऽपि स्वरः = अय्‌/आय्‌

कृते + ______ = कृतयायाहि/कृत आयाहि।


वृद्धिसन्धिः।

अ/आ + ए/ऐ = ऐ

मम + ______ = ममैश्वर्यम्‌।


शुद्धं वा अशुद्धम्‌?

ते बालकाः अन्नं न त्यक्तवन्तः।


शुद्धं वा अशुद्धम्‌?

आपणिकः देवं नतवती।


शुद्धं वा अशुद्धम्‌?

अहं शाकानि कर्तितवान्‌।


विशेषण-विशेष्ययोः युग्मं पूरयत। 

पुंलिङ्गम्‌ स्त्रीलिङ्गम्‌ नपुंसकलिङ्गम्‌ विभक्तिः
पवित्रः जलाशयः (पवित्र) नदी (पवित्र) गङ्गाजलम्‌ प्रथमा
(नूतन) मण्डपम्‌  नूतनां भाषाम्‌ (नूतन) मन्दिरम्‌ द्वितीया
समृद्धेन (कोष) (समृद्ध) परम्परया समृद्धेन (नगर) तृतीया
(कोमल) स्वभावाय  कोमलायै (लता) (कोमल) पुष्पाय  चतुर्थी
प्राधीनात्‌ (उपाय) (पराधीना) बुद्ध्याः (पराधीन) जीवनात्‌ पञ्चमी
(उत्तम) पुरुषस्य उत्तमायाः (पत्रिका) उत्तमस्य (वृत्तपत्र) षष्ठी
(स्थूल) पुत्रे स्थूलायाम्‌ (कन्या) (स्थूल) पात्रे सप्तमी
हे (श्रेष्ठ) ऋषे हे श्रेष्ठे (तपस्विनी) हे (श्रेष्ठ) औषध सम्बोधनम्‌

योग्यरूपं योजयत।

तस्मै ______ नमः। (गुरु)


योग्यरूपं योजयत।

नारदः ______ शरणं गच्छति। (विष्णु)


चतुर्थं पदं लिखत।

अम्बु - अम्बूनि :: वस्तु - ______।


पूर्वकालवाचक-धातुसाधित-अव्ययं उपयुज्य वाक्यं लिखत।

प्रश्नं ______ (प्रच्छ्‌) सः धैर्येण अग्रे आगच्छत्‌।


विधिलिङ्रूपाणि चिनुत लिखत च।

ध्यायेत्‌ आजानुबाहुं श्रीरामम्‌।


रूपाभ्यासं कुरुत।

पठेत्


योग्यं रूपं लिखत।

राजा नाम ______ (क्ष्माभृत्‌)।


समस्तपदं लिखत। 

हस्तेन लिखितम्‌ - ______


समस्तपदं लिखत। 

काकाय बलिः - ______


अधोदत्तान्‌ शब्दान्‌ पठत। एते शब्दस्य समासे कां विभक्तिम्‌ अपेक्षन्ते इति लिखत।

आढ्य - ______


अधोदत्तान्‌ शब्दान्‌ पठत। एते शब्दस्य समासे कां विभक्तिम्‌ अपेक्षन्ते इति लिखत।

मुक्त - ______


अधोदत्तान्‌ शब्दान्‌ पठत। एते शब्दस्य समासे कां विभक्तिम्‌ अपेक्षन्ते इति लिखत।

विकल - ______


रिक्तस्थानानि पूरयत।

समस्तपदम्‌ समासविग्रहः समासप्रकारः
कलाकुशलः ______  सप्तमी तत्पुरुषः
______ चिन्तायाः मुक्तः  पञ्चमी  तत्पुरुषः
नेत्रहीनः

नेत्राभ्यां हीनः

______
नृपकन्या नृपस्य कन्या ______

'क्त' प्रत्ययान्तरूपैः रिक्तस्थानानि पूरयत।

शिक्षकेण पाठः उच्चैः ______। (पठ्‌)


'क्तवतु' प्रत्ययान्तरूपैः रिक्तस्थानानि पूरयत।

देवाः भक्तान्‌ ______। (रक्ष्) 


नाम-तालिकां पूरयत।

एकवचनम्‌ द्विवचनम्‌ बहुवचनम्‌ विभक्तिः
नीलकण्ठाय ______ ______ चतुर्थी
______ सरस्वत्योः ______ षष्ठी
______ ______ नक्षत्राणि द्वितीया

लकार-तालिकां पूरयत।


लृट्‌
एकवचनम्‌ द्विवचनम्‌ बहुवचनम्‌  
क्षालयिष्यति ______ ______ प्रथमपुरुषः 
______ वर्धिष्येथे ______ मध्यमपुरुषः
______ ______ कोपिष्यामः उत्तमपुरुषः

रूपाणि परिचिनुत।

अ. क्र.   धातुः गणः/पदं कालः पुरषः वचनम्‌
१  प्राप्स्यामि ______ ______ ______ ______ ______
२  अहरत्‌ ______ ______ ______ ______ ______
पूज्यते ______ ______ ______ ______ ______
चोरयतु ______ ______ ______ ______ ______

सवर्णदीर्घसन्धिः।

______ + उदरः = लम्बोदरः।


सवर्णदीर्घसन्धिः।

करोमि + ______ = करोम्यहम्‌। 


सन्धिकोषः।

जानोर्महिर्वेष्टितवामपाद्म्‌ = जानोः + बहिः + ______।


सन्धिकोषः।

श्रीमस्त्यनाथोदितमासनं = श्रीमस्त्यनाथोदितम्‌ + ______।


सन्धिकोषः।

______ = मासाधिकः + अपि।


सन्धिकोषः।

तत्रैव = ______ + एव।


सन्धिकोषः।

ज्ञानिनामपि = ______ + अपि।


सन्धिकोषः।

तवेदम्‌ = ______ + इदम्‌।


सन्धिकोषः।

नाहम्‌ = न + ______।


सन्धिकोषः।

गमनमारभे = गमनम्‌ + ______।


सन्धिकोषः।

______ = विपरीताः + चेत्‌।


सन्धिकोषः।

तन्मे = तत्‌ + ______।


सन्धिकोषः।

घटस्तावत्‌ = घटः + ______।


सन्धिकोषः।

______ = अन्यः + च।


अव्ययस्य विशिष्टं अव्ययरूपस्य आवश्यकता भवति। अधोक्तम् अस्ति।

विना = ______


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×