English

सन्धिकोषः। तवेदम्‌ = ______ + इदम्‌। - Sanskrit (Second Language) [संस्कृत (द्वितीय भाषा)]

Advertisements
Advertisements

Question

सन्धिकोषः।

तवेदम्‌ = ______ + इदम्‌।

Fill in the Blanks

Solution

तवेदम्‌ = तव + इदम्‌।

shaalaa.com
व्याकरणवीथि [नववी कक्षा]
  Is there an error in this question or solution?
Chapter 5.4: सन्धिकोषः। - परिशिष्टम्‌ - २ [Page 101]

APPEARS IN

Balbharati Sanskrit - Amod 9 Standard Maharashtra State Board
Chapter 5.4 सन्धिकोषः।
परिशिष्टम्‌ - २ | Q १३. ६. | Page 101

RELATED QUESTIONS

सन्धिविग्रहं कुरुत।

त्यजेत्सुखम् = ______


सन्धिविग्रहं कुरुत।

तदेव = ______ + एव।


समानार्थकशब्दं लिखत।

विद्या - ______


समानार्थकशब्दं लिखत।

प्रधानम्‌ - ______


समानार्थकशब्दं लिखत।

शरीरम्‌ - ______


रूपपरिचयं कुरुत।

पिपासया


सन्धिविग्रहं कुरुत।

क्रियावान्स पण्डितः = क्रियावान्‌ + ______ + पण्डितः।


सुभाषितात्‌ समानार्थकशब्दं लिखत।

वाचकः - ______


सुभाषितात्‌ समानार्थकशब्दं लिखत।

कार्यकर्ता - ______


सन्धिविग्रहं कुरुत।

इत्यपि = ______


सन्धिविग्रहं कुरुत।

इतोऽपि = ______


समानार्थकशब्दयुग्मं चिनुत।

शरीरम्‌, मृत्तिका, चरणौ, मित्रम्‌, मनः, मृद्‌, सुहृद्‌, चित्तम्‌, पादौ, देहः


उचितं कारणं चित्वा वाक्यं पुनर्लिखत।

मात्रा स्वशाटिका आर्द्रा कृता यतः ______।


समानार्थकशब्दं लिखत।

अमरकोषः - ______


सूचनानुसार वाक्यपरिवर्तन कुरुत।

कश्चित्‌ धनिकः स्वकन्यां मह्यं दास्यति। (लट्लकारे परिवर्तयत।)


सवर्णदीर्घसन्धिः।

अ/आ + अ/आ = आ

______ + अत्र = तथात्र।


सवर्णदीर्घसन्धिः।

उ/ऊ + उ/ऊ = ऊ

गुरु + ______ = गुरूपदेशः।


सवर्णदीर्घसन्धिः।

ऋ, ॠ + ऋ ,ॠ = ॠ

भ्रातृ + ______ = भ्रातृषभः।


अयादिसन्धिः।

ए/ए + कोऽपि स्वरः = अय्‌/आय्‌

______ + एव = समीपयेव/समीप एव।


अयादिसन्धिः।

ए/ए + कोऽपि स्वरः = अय्‌/आय्‌

कृते + ______ = कृतयायाहि/कृत आयाहि।


योग्यरूपं योजयत।

मयूरस्य ______ दीर्घा। (चञ्चु)


योग्यं रूपं लिखत।

वर्षाकाले ______ (वियत्‌) तडित्‌ प्रकाशते।


समस्तपदं लिखत। 

सम्भाषणे चतुरः - ______


अधोदत्तान्‌ शब्दान्‌ पठत। एते शब्दस्य समासे कां विभक्तिम्‌ अपेक्षन्ते इति लिखत।

आढ्य - ______


अधोदत्तान्‌ शब्दान्‌ पठत। एते शब्दस्य समासे कां विभक्तिम्‌ अपेक्षन्ते इति लिखत।

सदृश - ______


लकार-तालिकां पूरयत।


लिङ्‌
एकवचनम्‌ द्विवचनम्‌ बहुवचनम्‌  
______ रक्षेतम् ______ मध्यमपुरुषः
______ ______ विद्येमहि उत्तमपुरुषः
भवेत्‌ ______ ______ प्रथमपुरुषः

सन्धिकोषः।

नरश्चरितमात्मनः = ______ + चरितम्‌ + ______।


सन्धिकोषः।

वृकवच्चावलुम्पेत = वृकवत्‌ + च + ______।


सन्धिकोषः।

पश्चिमतानमाहुः = पश्चिमतानम्‌ + ______।


सन्धिकोषः।

तच्छवासनम्‌ = ______ + शवासनम्‌।


सन्धिकोषः।

षड्भिर्योगो = षड्भिः + ______।


सन्धिकोषः।

यत्रैतास्तु = ______ + एताः + ______।


सन्धिकोषः।

कवेरमरसिंहस्य = कवेः + ______।


सन्धिकोषः।

अतस्ताम्‌ = ______ + ताम्‌।


सन्धिकोषः।

______ = पणिभिः + यद्‌।


सन्धिकोषः।

शास्त्रविमुखाश्च = ______ + च।


सन्धिकोषः।

पराभवमाप्नोति = ______ + आप्नोति।


सन्धिकोषः।

विक्रयणात्प्रभूतम्‌ = ______ + प्रभूतम्‌।


सन्धिकोषः।

राज्याभिषेकादनन्तरम्‌ = राज्याभिषेकात्‌ + ______।


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×