English

सुभाषितात्‌ समानार्थकशब्दं लिखत। कार्यकर्ता - ______ - Sanskrit (Second Language) [संस्कृत (द्वितीय भाषा)]

Advertisements
Advertisements

Question

सुभाषितात्‌ समानार्थकशब्दं लिखत।

कार्यकर्ता - ______

One Word/Term Answer

Solution

कार्यकर्ता - क्रियावान्।

shaalaa.com
व्याकरणवीथि [नववी कक्षा]
  Is there an error in this question or solution?
Chapter 2.09: सूक्तिसुधा। - भाषाभ्यासः [Page 58]

APPEARS IN

Balbharati Sanskrit - Amod 9 Standard Maharashtra State Board
Chapter 2.09 सूक्तिसुधा।
भाषाभ्यासः | Q ४.४ | Page 58

RELATED QUESTIONS

सन्धिविग्रहं कुरुत।

त्यजेत्सुखम् = ______


सन्धिविग्रह कुरुत।

यत्रैताः - ______


वर्णविग्रहं कुरुत।

स्नानस्य - ______


विरुदधार्थकं शब्दं लिखत।

शुष्कम्‌ × ______


सूचनानुसारं वाक्यपरिवर्तन कुरुत।

वयमपि अमरकोषं कण्ठस्थं कुर्याम। (एकवचनं कुरुत।)


समानार्थकशब्दं लिखत।

राक्षसः - ______


विशेषणैः जालरेखाचित्रं पूरयत।


वर्णविग्रहं कुरुत।

ध्यानस्थितः - ______


समानार्थकशब्दं लिखत। 

अश्वः - ______


अयादिसन्धिः।

ए/ए + कोऽपि स्वरः = अय्‌/आय्‌

कृते + ______ = कृतयायाहि/कृत आयाहि।


यणसन्धिः।

उ/ऊ + विजातीयः स्वरः = व्।

मनु + ______ = मन्वन्तरम्‌।


यणसन्धिः।

ऋ/ॠ + विजातीयः स्वरः = र्।

______ + आज्ञा = पित्राज्ञा।


लङ्लकारस्य स्थाने क्तवतु-रूपाणि योजयित्वा परिच्छेदं लिखत।

गते रविवासरे वयं सर्वे भ्रमणार्थम्‌ अगच्छाम। मातुलः विविधफलानि आनयत्‌। भ्रातरः क्रीडासाहित्यं समचिन्वन्‌। पितृव्या कूप्यः अपूरयत। अन्ये यानेन अगच्छन्‌। अहं मम पित्रा सह द्विचक्रिकया अगच्छम्‌।तत्र वयं विविधाः क्रीडाः अक्रीडाम। मातुलानी मधुरं गीतम्‌ अगायत्‌। भगिन्यः अपि बहूनि गीतानि अगायन्‌। मध्याहे माता कटम्‌ अस्थापयत्‌ भोजनसाहित्यं च अरचयत।


योग्यरूपं योजयत।

महादेवः ______ पतिः। (पशु)


योग्यरूपं योजयत।

तस्मै ______ नमः। (गुरु)


योग्यरूपं योजयत।

हिमालयस्य ______ हिमाच्छादितानि। (सानु) 


चतुर्थं पदं लिखत।

हनु - हनूः :: तनु - ______।


पूर्वकालवाचक-धातुसाधित-अव्ययं उपयुज्य वाक्यं लिखत।

गर्दभः ______ (गै) आरभत रात्रौ।


आज्ञार्थ-रूपाणि चिनुत लिखत च।

छात्रौ प्रार्थनां स्मरताम्‌।


विधिलिङ्रूपाणि चिनुत लिखत च।

न कश्चन मातरं वा मातृदेशं वा विस्मरेत्‌।


रूपाभ्यासं कुरुत।

भवेयुः 


रूपाभ्यासं कुरुत।

प्रयतेरन्


रूपाभ्यासं कुरुत।

विन्देमहि


समस्तपदं लिखत। 

चोरात्‌ भयम्‌ - ______


अधोदत्तान्‌ शब्दान्‌ पठत। एते शब्दस्य समासे कां विभक्तिम्‌ अपेक्षन्ते इति लिखत।

सदृश - ______


'क्त' प्रत्ययान्तरूपैः रिक्तस्थानानि पूरयत।

अनया कथा ______। (रच्‌)


सर्वनामतालिकां पूरयत।

एकवचनम्‌ द्विवचनम्‌ बहुवचनम्‌ विभक्तिः
तस्मात्‌ ______ ______ पञ्चमी
______ ______ अस्माभिः तृतीया
______ कयोः केषु सप्तमी

लकार-तालिकां पूरयत।


लट्‌
एकवचनम्‌ द्विवचनम्‌ बहुवचनम्‌  
वन्दते ______ ______ प्रथमपुरुषः
______ नृत्यावहे ______ उत्तमपुरुषः
______ ______ कथयथ मध्यमपुरुषः

रूपाणि परिचिनुत।

अ. क्र. नामरूपम्‌ प्रातिपदिकम्‌ अन्तः लिङ्गम्‌ विभक्तिः वचनम्‌
१  भानोः          
२  भ्रातुषु          
अस्याः          

सन्धिकोषः।

बकवच्चिन्तयेदर्थान्‌ = बकवत्‌ + ______ + अर्थान्‌।


सन्धिकोषः।

ज्ञानिनामपि = ______ + अपि।


सन्धिकोषः।

यो भवेत्‌ = यः + ______।


सन्धिकोषः।

नाहम्‌ = न + ______।


सन्धिकोषः।

शास्त्रविमुखाश्च = ______ + च।


सन्धिकोषः।

य इदम्‌ = यः + ______।


सन्धिकोषः।

चिन्तामसम्भाव्याम्‌ = चिन्ताम्‌ + ______।


सन्धिकोषः।

विश्रान्तास्मि = ______ + अस्मि।


अव्ययस्य विशिष्टं अव्ययरूपस्य आवश्यकता भवति। अधोक्तम् अस्ति।

विना = ______


अव्ययस्य विशिष्टं अव्ययरूपस्य आवश्यकता भवति। अधोक्तम् अस्ति।

नमः = ______


अव्ययस्य विशिष्टं अव्ययरूपस्य आवश्यकता भवति। अधोक्तम् अस्ति।

कृते = ______


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×