English

सर्वनामतालिकां पूरयत। एकवचनम्‌ तव, ते ______ ______ द्विवचनम्‌ ______ आभ्याम्‌ ______ बहुवचनम्‌ ______ ______ भवतः विभक्तिः षष्ठी चतुर्थी द्वितीया - Sanskrit - Composite [संस्कृत - संयुक्त (द्वितीय भाषा)]

Advertisements
Advertisements

Question

सर्वनामतालिकां पूरयत।

एकवचनम्‌ द्विवचनम्‌ बहुवचनम्‌ विभक्तिः
तव, ते ______ ______ षष्ठी 
______ आभ्याम्‌ ______ चतुर्थी
______ ______ भवतः द्वितीया
Chart
Fill in the Blanks

Solution

एकवचनम्‌ द्विवचनम्‌ बहुवचनम्‌ विभक्तिः
तव, ते युवयोः, वाम्‌  युष्माकम्‌, वः षष्ठी 
अस्मै आभ्याम्‌ एभ्यः चतुर्थी
भवन्तम्‌ भवन्तौ भवतः द्वितीया
shaalaa.com
व्याकरणवीथि [नववी कक्षा]
  Is there an error in this question or solution?
Chapter 5.2: पदाभ्यासः। - परिशिष्टम्‌ - १ [Page 76]

APPEARS IN

Balbharati Sanskrit (Composite) - Anand 9 Standard Maharashtra State Board
Chapter 5.2 पदाभ्यासः।
परिशिष्टम्‌ - १ | Q २. २ | Page 76
Balbharati Sanskrit - Amod 9 Standard Maharashtra State Board
Chapter 5.3 पदाभ्यासः।
परिशिष्टम्‌ - १ | Q २. २ | Page 98

RELATED QUESTIONS

सन्धिविग्रहं कुरुत।

कुतो विद्या = ______


सन्धिं कुरुत।

किम्‌ + नु = ______


समानार्थकशब्दं लिखत।

नित्यम्‌ - ______


विरुद्धार्थकशब्दं लिखत।

प्रधानम्‌ × ______


विरुद्धार्थकशब्दं लिखत।

परः × ______


एकवचने परिवर्तयत। 

नार्यः पूज्यन्ते।


एकवचने परिवर्तयत। 

एताः न पूज्यन्ते।


सन्धिविग्रहं कुरुत।

विश्वम्‌ + अम्भसा = ______।


सुभाषितात्‌ समानार्थकशब्दं लिखत।

वाचकः - ______


सुभाषितात्‌ समानार्थकशब्दं लिखत।

शास्त्रविदः - ______


विरुदधार्थकं शब्दं लिखत।

पवित्रम्‌ × ______


प्रश्ननिर्माणं कुरुत।

वयं वित्तकोषे धनस्य सङ्ग्रहं कुर्मः।


शब्दस्य वर्णविग्रहं कुरुत।

सङ्ग्रहम्‌ - ______


सूचनानुसारं वाक्यपरिवर्तन कुरुत।

वयमपि अमरकोषं कण्ठस्थं कुर्याम। (एकवचनं कुरुत।)


समानार्थकशब्दं लिखत।

विख्यातः - ______


योग्यविशेषणं चित्वा वाक्यं पुनर्लिखत।

छात्राः ग्रन्थालये ______ पुस्तकानि पश्यन्ति। 


समानार्थकशब्दं लिखत।

राक्षसः - ______


सन्धिविग्रहं कुरुत।

विपरीतोऽपि = ______


सन्धिं कुरुत।

अपि + अस्ति (इ + अ) = ______


अधोदत्तं वाक्यं श्लोकस्थ-समानार्थक-शब्दैः पुनः लिखत।

सत्पुरुषः निःस्पृहः वर्तते तथापि दुर्जनः तस्य अरिः भवति।


समानार्थकशब्दं चिनुत लिखत च।

असत्यम्‌ - ______


श्लोकात्‌ षष्ठयन्तपदे चिनुत लिखत च।


सन्धिविग्रहं कुरुत। 

ततोऽहम्‌ = ______


वर्णविग्रहं कुरुत।

रूपाढ्याम्‌ - ______


सूचनानुसार वाक्यपरिवर्तन कुरुत।

बालकस्य सोमशर्मा इति नाम करिष्यामि। (कर्तृपदस्थाने 'सः' योजयत।)


समस्तपदं कुरुत।

स्वभावेन कृपणः - ______


प्रश्ननिर्माणं कुरुत।

आत्रेयी वाल्मीकिमहर्षेः आश्रमात्‌ दण्डकारण्यम्‌ आगता।


प्रश्ननिर्माणं कुरुत।

अन्ये मुनयः वेदान्तज्ञानार्थं वाल्मीकिऋषिम्‌ उपगच्छन्ति।


शब्दस्य वर्णविग्रहं कुरुत।

अनुष्टुभ् = ______


सवर्णदीर्घसन्धिः।

अ/आ + अ/आ = आ

नव + ______ = नवापि।


भवान्‌/ भवती -स्थाने त्वं योजयित्वा वाक्यानि लिखत।

भवान्‌ अत्र उपविशतु।


अयादिसन्धिः।

ओ/औ + कोऽपि स्वरः = अव्‌/आव्‌

तौ + ______ = तावपि।


यणसन्धिः।

उ/ऊ + विजातीयः स्वरः = व्।

मनु + ______ = मन्वन्तरम्‌।


शुद्धं वा अशुद्धम्‌?

सिंहः तं हतवान्‌।


शुद्धं वा अशुद्धम्‌?

ते बालकाः अन्नं न त्यक्तवन्तः।


विशेषण-विशेष्ययोः युग्मं पूरयत। 

पुंलिङ्गम्‌ स्त्रीलिङ्गम्‌ नपुंसकलिङ्गम्‌ विभक्तिः
पवित्रः जलाशयः (पवित्र) नदी (पवित्र) गङ्गाजलम्‌ प्रथमा
(नूतन) मण्डपम्‌  नूतनां भाषाम्‌ (नूतन) मन्दिरम्‌ द्वितीया
समृद्धेन (कोष) (समृद्ध) परम्परया समृद्धेन (नगर) तृतीया
(कोमल) स्वभावाय  कोमलायै (लता) (कोमल) पुष्पाय  चतुर्थी
प्राधीनात्‌ (उपाय) (पराधीना) बुद्ध्याः (पराधीन) जीवनात्‌ पञ्चमी
(उत्तम) पुरुषस्य उत्तमायाः (पत्रिका) उत्तमस्य (वृत्तपत्र) षष्ठी
(स्थूल) पुत्रे स्थूलायाम्‌ (कन्या) (स्थूल) पात्रे सप्तमी
हे (श्रेष्ठ) ऋषे हे श्रेष्ठे (तपस्विनी) हे (श्रेष्ठ) औषध सम्बोधनम्‌

चतुर्थं पदं लिखत।

शम्भु - शम्भूना :: शिशु - ______।


चतुर्थं पदं लिखत।

हनु - हनूः :: तनु - ______।


पूर्वकालवाचक -धातुसाधित-अव्ययं उपयुज्य वाक्यं लिखत।

आदित्यः गुरुम्‌ ______ (अनु + सृ) देशान्तरम्‌ अव्रजत्‌।


हेत्वर्थक-अव्ययानि प्रयुज्य वाक्यं पुनर्लिखत

भार्गवः ______ (स्ना) गङ्गानदी गच्छति।


रूपाभ्यासं कुरुत।

विन्देमहि


उचितलिङ्गानुसार पृथक्कुरुत।

पुं.  स्त्री.  नपुं.
______ ______ ______

दुर्वासस्‌, उषस्‌, तपस्‌, अम्भस्‌, तेजस्‌ ओजस्‌, नभस्‌, यशस्‌, स्रोतस्‌, वेधस्‌, वयस्‌, वासस्‌, पयस्‌, चेतस्‌, मनस्‌।


अधोदत्तान्‌ शब्दान्‌ पठत। एते शब्दस्य समासे कां विभक्तिम्‌ अपेक्षन्ते इति लिखत।

आढ्य - ______


अधोदत्तान्‌ शब्दान्‌ पठत। एते शब्दस्य समासे कां विभक्तिम्‌ अपेक्षन्ते इति लिखत।

सदृश - ______


अधोदत्तान्‌ शब्दान्‌ पठत। एते शब्दस्य समासे कां विभक्तिम्‌ अपेक्षन्ते इति लिखत।

प्रिय - ______


'क्त' प्रत्ययान्तरूपैः रिक्तस्थानानि पूरयत।

शिक्षकेण पाठः उच्चैः ______। (पठ्‌)


'क्त' प्रत्ययान्तरूपैः रिक्तस्थानानि पूरयत।

अनया कथा ______। (रच्‌)


'क्तवतु' प्रत्ययान्तरूपैः रिक्तस्थानानि पूरयत।

अहं चित्राणि ______। (दृश्‌)


सर्वनामतालिकां पूरयत।

एकवचनम्‌ द्विवचनम्‌ बहुवचनम्‌ विभक्तिः
तस्मात्‌ ______ ______ पञ्चमी
______ ______ अस्माभिः तृतीया
______ कयोः केषु सप्तमी

लकार-तालिकां पूरयत।


लोट्‌
एकवचनम्‌ द्विवचनम्‌ बहुवचनम्‌  
करोतु ______ ______ प्रथमपुरुषः
______ पूजयतम्‌ ______ मध्यमपुरुषः
______ ______ गच्छाम उत्तमपुरुषः

लकार-तालिकां पूरयत।


लृट्‌
एकवचनम्‌ द्विवचनम्‌ बहुवचनम्‌  
क्षालयिष्यति ______ ______ प्रथमपुरुषः 
______ वर्धिष्येथे ______ मध्यमपुरुषः
______ ______ कोपिष्यामः उत्तमपुरुषः

सन्धिकोषः।

वृकवच्चावलुम्पेत = वृकवत्‌ + च + ______।


सन्धिकोषः।

पूर्वमुच्यते = ______ + उच्यते।


सन्धिकोषः।

नासाग्रमालोकयेद्‌ = ______ + आलोकयेत्‌।


सन्धिकोषः।

जानोर्महिर्वेष्टितवामपाद्म्‌ = जानोः + बहिः + ______।


सन्धिकोषः।

तच्छवासनम्‌ = ______ + शवासनम्‌।


सन्धिकोषः।

अधुनापि = ______ + अपि।


सन्धिकोषः।

परैस्तु = ______ + तु।


सन्धिकोषः।

कृतिरेषा = ______ + एषा।


सन्धिकोषः।

याचेऽहम्‌ = याचे + ______।


सन्धिकोषः।

समाप्तमन्वेषणकार्यम्‌ = ______ + अन्वेषणकार्यम्‌।


सन्धिकोषः।

शास्त्रविमुखाश्च = ______ + च।


सन्धिकोषः।

यत्परिपूर्णोऽयम्‌ = यत्‌ + ______ + अयम्‌।


सन्धिकोषः।

घटस्तावत्‌ = घटः + ______।


सन्धिकोषः।

करोत्यपहन्ति = ______ + अपहन्ति।


सन्धिकोषः।

पुनर्भूयान्‌ = पुनः + ______।


सन्धिकोषः।

शुचिर्बिम्बग्राहे = शुचिः + ______।


सन्धिकोषः।

त्वमगमः = ______ + अगमः।


सर्व पुलिङ्ग सर्वनाम।

एकवचनम्‌ द्विवचनम्‌ बहुवचनम्‌ विभक्तिः
सर्वः ______ ______ प्रथमा
सर्वम्‌ ______ ______ द्वितीया
सर्वेण ______ ______ तृतीया
सर्वस्मै ______ ______ चतुर्थी
सर्वस्मात्‌ ______ ______ पञ्चमी
सर्वस्य ______ ______ षष्ठी
सर्वस्मिन्‌ ______ ______ सप्तमी
हे सर्व ______ ______ सम्बोधनम्‌

'सर्व' नपुंसकलिङ्गं सर्वनाम।

एकवचनम्‌ द्विवचनम्‌ बहुवचनम्‌ विभक्तिः
सर्वम्‌ ______ ______ प्रथमा
सर्वम्‌ ______ ______ द्वितीया
सर्वेण ______ ______ तृतीया
सर्वस्मै ______ ______ चतुर्थी
सर्वस्मात्‌ ______ ______ पञ्चमी
सर्वस्य ______ ______ षष्ठी
सर्वस्मिन्‌ ______ ______ सप्तमी
हे सर्वे ______ ______ सम्बोधनम्‌

'इदम्‌' सर्वनाम पुंलिङ्गम्‌।

एकवचनम्‌ द्विवचनम्‌ बहुवचनम्‌ विभक्तिः
अयम्‌ ______ ______ प्रथमा
इमम्‌/एनम्‌  ______ ______ द्वितीया
अनेन /एनेन ______ ______ तृतीया
अस्मै ______ ______ चतुर्थी
अस्मात्‌ ______ ______ पञ्चमी
अस्य ______  ______ षष्ठी
अस्मिन्‌ ______  ______ सप्तमी

भवत्‌ आदरार्थकं सर्वनाम।

भवत्‌ - स्त्रीलिङ्गम्‌ (भवती)

एकवचनम्‌ द्विवचनम्‌ बहुवचनम्‌ विभक्तिः
भवती ______ ______ प्रथमा
भवतीम्‌ ______ ______ द्वितीया
भवत्या ______ ______ तृतीया
भवत्यै ______ ______ चतुर्थी
भवत्याः ______ ______ पञ्चमी
भवत्याः ______  ______ षष्ठी
भवत्याम्‌ ______  ______ सप्तमी
हे भवति ______ ______ सम्बोधनम्‌

अव्ययस्य विशिष्टं अव्ययरूपस्य आवश्यकता भवति। अधोक्तम् अस्ति।

अभितः = ______


अव्ययस्य विशिष्टं अव्ययरूपस्य आवश्यकता भवति। अधोक्तम् अस्ति।

परितः = ______


अव्ययस्य विशिष्टं अव्ययरूपस्य आवश्यकता भवति। अधोक्तम् अस्ति।

नमः = ______


अव्ययस्य विशिष्टं अव्ययरूपस्य आवश्यकता भवति। अधोक्तम् अस्ति।

कुप्‌ = ______


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×