English

हेत्वर्थक-अव्ययानि प्रयुज्य वाक्यं पुनर्लिखत। भार्गवः ______ (स्ना) गङ्गानदी गच्छति। - Sanskrit - Composite [संस्कृत - संयुक्त (द्वितीय भाषा)]

Advertisements
Advertisements

Question

हेत्वर्थक-अव्ययानि प्रयुज्य वाक्यं पुनर्लिखत

भार्गवः ______ (स्ना) गङ्गानदी गच्छति।

Fill in the Blanks

Solution

भार्गवः स्नातुं गङ्गानदी गच्छति।

shaalaa.com
व्याकरणवीथि [नववी कक्षा]
  Is there an error in this question or solution?
Chapter 4.1: धातुसाधितानि-अव्ययानि। - जिज्ञासापत्रम्‌ [Page 24]

APPEARS IN

Balbharati Sanskrit (Composite) - Anand 9 Standard Maharashtra State Board
Chapter 4.1 धातुसाधितानि-अव्ययानि।
जिज्ञासापत्रम्‌ | Q २. १. | Page 24
Balbharati Sanskrit - Amod 9 Standard Maharashtra State Board
Chapter 4.1 धातुसाधितानि-अव्ययानि।
जिज्ञासापत्रम्‌ | Q २. १. | Page 28

RELATED QUESTIONS

सन्धिविग्रहं कुरुत।

त्यजेत्सुखम् = ______


सन्धिविग्रहं कुरुत।

वर्धत एव = ______


समानार्थकशब्दं लिखत।

नित्यम्‌ - ______


स्तम्भमेलनं  कुरुत।

स्वीयम्‌ गणना
चिन्तनम्‌ वसुधा
अन्यः निजः
पृथिवी परः

विरुद्धार्थकशब्दं लिखत।

उपकारः ×  ......।


सन्धिविग्रह कुरुत।

यत्रैताः - ______


एकवचने परिवर्तयत। 

देवताः रमन्ते।


सन्धिविग्रहं कुरुत।

चान्ये = ______ + अन्ये।


सुभाषितात्‌ समानार्थकशब्दं लिखत।

विद्वान् - ______


विशेषण-विशेष्य-सम्बन्धः।

विशेष्यम्‌ विशेषणम्‌
पादतलौ सतेजः
अभ्यासः मलिनम्‌
मनः आर्द्रौ
शरीरम्‌ उत्तमः

विरुदधार्थकं शब्दं लिखत।

सत्वरम्‌ × ______


उचितं कारणं चित्वा वाक्यं पुनर्लिखत।

मात्रा स्वशाटिका आर्द्रा कृता यतः ______।


शब्दस्य वर्णविग्रहं कुरुत।

सङ्ग्रहम्‌ - ______


शब्दस्य वर्णविग्रहं कुरुत।

वर्तन्ते - ______


समानार्थकशब्दं लिखत।

अमरकोषः - ______


समानार्थकशब्दं लिखत।

विख्यातः - ______


वाक्यं शुद्धं कुरुत।

ग्रन्थालये कोषाय कृते एका विशाला कपाटिका विद्यते।


योग्यविशेषणं चित्वा वाक्यं पुनर्लिखत।

अमरकोषे ______ काण्डानि सन्ति।


क्रमानुसारं सचयत।

अ) त्रि-अक्षरयुक्ते शब्दे 'य' मध्ये तिष्ठति।

आ) शब्दस्य आरम्भे 'न' विद्यते।

इ) शब्दस्य अन्ते अपि 'न' विद्यते।


सन्धिं कुरुत।

तस्य + अन्तः (अ + अ) = ______


सूचनानुसार वाक्यपरिवर्तन कुरुत।

अहं लगुडेन कुक्कुरं ताडयिष्यामि। (लृट्‌स्थाने लिङ्प्रयोगं कुरुत)


समानार्थकशब्दं लिखत। 

अश्वः - ______


समानार्थकशब्दं लिखत। 

सुवर्णम्‌ - ______


प्रश्ननिर्माणं कुरुत।

अन्ये मुनयः वेदान्तज्ञानार्थं वाल्मीकिऋषिम्‌ उपगच्छन्ति।


शब्दस्य वर्णविग्रहं कुरुत।

वाल्मीकिः = ______


शब्दस्य वर्णविग्रहं कुरुत।

अनुष्टुभ् = ______


धातो हेत्वर्थकम्‌ अव्ययं प्रयुज्य वाक्यं पुनर्लिखत।

शृगालः द्राक्षाफलम्‌ (खाद्‌) उत्पतति।


धातो हेत्वर्थकम्‌ अव्ययं प्रयुज्य वाक्यं पुनर्लिखत।

काकः जलं (पा-पिब्‌) घटे उपविशति।


धातो हेत्वर्थकम्‌ अव्ययं प्रयुज्य वाक्यं पुनर्लिखत।

भीमं (हन्‌) दुर्योधनः कपटम्‌ अकरोत्‌।


धातो हेत्वर्थकम्‌ अव्ययं प्रयुज्य वाक्यं पुनर्लिखत।

सः पत्रं (लिख्‌) लेखनीं स्वीकरोति।


सवर्णदीर्घसन्धिः।

इ/ई + इ/ई = ई

परि + ______ = परीक्षा।


अयादिसन्धिः।

ए/ए + कोऽपि स्वरः = अय्‌/आय्‌

कृते + ______ = कृतयायाहि/कृत आयाहि।


अयादिसन्धिः।

ए/ए + कोऽपि स्वरः = अय्‌/आय्‌

तस्मै + ______ = तस्मायपि/तस्मा अपि।


अयादिसन्धिः।

ओ/औ + कोऽपि स्वरः = अव्‌/आव्‌

______ + एव = द्वावेव।


शुद्धं वा अशुद्धम्‌?

एताः अदय क्रीडितवन्तः।


विशेषण-विशेष्ययोः युग्मं पूरयत। 

पुंलिङ्गम्‌ स्त्रीलिङ्गम्‌ नपुंसकलिङ्गम्‌ विभक्तिः
पवित्रः जलाशयः (पवित्र) नदी (पवित्र) गङ्गाजलम्‌ प्रथमा
(नूतन) मण्डपम्‌  नूतनां भाषाम्‌ (नूतन) मन्दिरम्‌ द्वितीया
समृद्धेन (कोष) (समृद्ध) परम्परया समृद्धेन (नगर) तृतीया
(कोमल) स्वभावाय  कोमलायै (लता) (कोमल) पुष्पाय  चतुर्थी
प्राधीनात्‌ (उपाय) (पराधीना) बुद्ध्याः (पराधीन) जीवनात्‌ पञ्चमी
(उत्तम) पुरुषस्य उत्तमायाः (पत्रिका) उत्तमस्य (वृत्तपत्र) षष्ठी
(स्थूल) पुत्रे स्थूलायाम्‌ (कन्या) (स्थूल) पात्रे सप्तमी
हे (श्रेष्ठ) ऋषे हे श्रेष्ठे (तपस्विनी) हे (श्रेष्ठ) औषध सम्बोधनम्‌

योग्यरूपं योजयत।

______ रसः मधुरः। (इक्षु)


योग्यरूपं योजयत।

हिमालयस्य ______ हिमाच्छादितानि। (सानु) 


पूर्वकालवाचक -धातुसाधित-अव्ययं उपयुज्य वाक्यं लिखत।

ब्रह्मदेवः वाल्मीकिम्‌ ______ (उप + दिश्‌) अवदत्‌। 


पूर्वकालवाचक -धातुसाधित-अव्ययं उपयुज्य वाक्यं लिखत।

भक्तः विष्णुं ______ (स्मृ) तपश्चरणं करोति।


विधिलिङ्रूपाणि चिनुत लिखत च।

ध्यायेत्‌ आजानुबाहुं श्रीरामम्‌।


रूपाभ्यासं कुरुत।

शिक्षेत


रूपाभ्यासं कुरुत।

संरक्षेम


योग्यं रूपं लिखत।

______ (सरित्‌) जलं शीतलम्‌।


योग्यं रूपं लिखत।

आयुर्वेदः ______ (जगत्‌) विख्यातः।


महत्‌ इति तकारान्त विशेषण पठित्वा तालिका पूरयत।

एकवचनम्‌ द्विवचनम्‌ बहुवचनम्‌ एकवचनम्‌ द्विवचनम्‌ बहुवचनम्‌
महान्‌ नृपः महान्तौ नृपौ महान्तः नृपाः महान्‌ गुरुः महान्तौ ______ महान्तः ______
महान्‌ कविः महान्तौ कवी महान्तः कवयः महान्‌ ______ महान्तौ ऋषी महान्तः ______
महती शिला महत्यौ शिले महत्यः शिलाः महती ______ महत्यौ ______ महत्यः नार्यः
महती नदी महत्यौ नद्यौ महत्यः नद्यः महती धेनुः महत्यौ ______ महत्यः ______
महत्‌ नगरम्‌ महती नगरे महान्ति नगराणि महत्‌ ______ महती विश्वे महान्ति ______
महत्‌ वस्तु  महती वस्तुनि महान्ति वस्तूनि महत्‌ सरः महती ______ महान्ति ______

समस्तपदं लिखत। 

हस्तेन लिखितम्‌ - ______


'क्त' प्रत्ययान्तरूपैः रिक्तस्थानानि पूरयत।

अनया कथा ______। (रच्‌)


नाम-तालिकां पूरयत।

एकवचनम्‌ द्विवचनम्‌ बहुवचनम्‌ विभक्तिः
______ ______ चन्दमस्सु सप्तमी
विद्युते ______ ______ चतुर्थी
______ पयसी ______ प्रथमा

सर्वनामतालिकां पूरयत।

एकवचनम्‌ द्विवचनम्‌ बहुवचनम्‌ विभक्तिः
तव, ते ______ ______ षष्ठी 
______ आभ्याम्‌ ______ चतुर्थी
______ ______ भवतः द्वितीया

रूपाणि परिचिनुत।

अ. क्र. नामरूपम्‌ प्रातिपदिकम्‌ अन्तः लिङ्गम्‌ विभक्तिः वचनम्‌
१  भानोः          
२  भ्रातुषु          
अस्याः          

सवर्णदीर्घसन्धिः।

सदा + ______ = सदैव।


सवर्णदीर्घसन्धिः।

______ + एतत्‌ = खल्वेतत्‌।


सन्धिकोषः।

सिंहवच्च = ______ + च।


सन्धिकोषः।

स्थैर्यमारोग्यं = ______ + आरोग्यम्‌।


सन्धिकोषः।

श्रीमस्त्यनाथोदितमासनं = श्रीमस्त्यनाथोदितम्‌ + ______।


सन्धिकोषः।

तच्छवासनम्‌ = ______ + शवासनम्‌।


सन्धिकोषः।

जनसङ्गश = ______ + च।


सन्धिकोषः।

______ = मासाधिकः + अपि।


सन्धिकोषः।

तबलावादनेऽपि = ______ + अपि।


सन्धिकोषः।

वयमपि = वयम्‌ + ______।


सन्धिकोषः।

स्वदेशमपाहरन्‌ = ______ + अपाहरन्‌।


सन्धिकोषः।

______ = विपरीताः + चेत्‌।


सन्धिकोषः।

गङ्गायाश्चञ्चलतरे = ______ + चञ्चलतरे।


सन्धिकोषः।

तन्मे = तत्‌ + ______।


सन्धिकोषः।

शास्त्रविमुखाश्च = ______ + च।


सन्धिकोषः।

य इदम्‌ = यः + ______।


सन्धिकोषः।

तस्याहम्‌ = तस्य + ______।


सन्धिकोषः।

अध्ययनमसम्भवम्‌ = अध्ययनम्‌ + ______।


भवत्‌ आदरार्थकं सर्वनाम।

भवत्‌ - स्त्रीलिङ्गम्‌ (भवती)

एकवचनम्‌ द्विवचनम्‌ बहुवचनम्‌ विभक्तिः
भवती ______ ______ प्रथमा
भवतीम्‌ ______ ______ द्वितीया
भवत्या ______ ______ तृतीया
भवत्यै ______ ______ चतुर्थी
भवत्याः ______ ______ पञ्चमी
भवत्याः ______  ______ षष्ठी
भवत्याम्‌ ______  ______ सप्तमी
हे भवति ______ ______ सम्बोधनम्‌

अव्ययस्य विशिष्टं अव्ययरूपस्य आवश्यकता भवति। अधोक्तम् अस्ति।

अभितः = ______


अव्ययस्य विशिष्टं अव्ययरूपस्य आवश्यकता भवति। अधोक्तम् अस्ति।

विना = ______


अव्ययस्य विशिष्टं अव्ययरूपस्य आवश्यकता भवति। अधोक्तम् अस्ति।

अलम्‌ = ______


अव्ययस्य विशिष्टं अव्ययरूपस्य आवश्यकता भवति। अधोक्तम् अस्ति।

दा-यच्छ्‌ = ______


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×