हिंदी
महाराष्ट्र स्टेट बोर्डएसएससी (मराठी माध्यम) ९ वीं कक्षा

सूचनानुसारं वाक्यपरिवर्तन कुरुत। छात्राः अमरकोषं कण्ठस्थं कुर्वन्ति स्म। ('स्म' निष्कासयत) - Sanskrit (Second Language) [संस्कृत (द्वितीय भाषा)]

Advertisements
Advertisements

प्रश्न

सूचनानुसारं वाक्यपरिवर्तन कुरुत।

छात्राः अमरकोषं कण्ठस्थं कुर्वन्ति स्म। ('स्म' निष्कासयत)

एक पंक्ति में उत्तर

उत्तर

छात्राः अमरकोषं कण्ठस्थम् अकुर्वन्।

shaalaa.com
व्याकरणवीथि [नववी कक्षा]
  क्या इस प्रश्न या उत्तर में कोई त्रुटि है?
अध्याय 2.12: अमरकोषः। - भाषाभ्यास [पृष्ठ ६६]

APPEARS IN

बालभारती Sanskrit - Amod 9 Standard Maharashtra State Board
अध्याय 2.12 अमरकोषः।
भाषाभ्यास | Q ५. १. | पृष्ठ ६६

संबंधित प्रश्न

विरुद्धार्थकशब्द लिखत।

अधिकम् × ______


सन्धिविग्रहं कुरुत।

तदेव = ______ + एव।


समानार्थकशब्दं लिखत।

शरीरम्‌ - ______


सन्धिविग्रह कुरुत।

नार्यस्तु = ______


सुभाषितात्‌ समानार्थकशब्दं लिखत।

बोद्धव्याः - ______


विशेषण-विशेष्य-सम्बन्धः।

विशेष्यम्‌ विशेषणम्‌
पादतलौ सतेजः
अभ्यासः मलिनम्‌
मनः आर्द्रौ
शरीरम्‌ उत्तमः

शब्दस्य वर्णविग्रहं कुरुत।

सङ्ग्रहम्‌ - ______


समानार्थकशब्दं लिखत।

सरसः - ______


विशेषण-विशेष्य-अन्वितिं पूरयत।

विशेषणम्‌ विशेष्यम्‌
______ पुत्रः
लिखितम्‌ ______

अधोदत्तं वाक्यं श्लोकस्थ-समानार्थक-शब्दैः पुनः लिखत।

सत्पुरुषः निःस्पृहः वर्तते तथापि दुर्जनः तस्य अरिः भवति।


प्रश्ननिर्माणं कुरुत।

अयं घटः सक्तुपिष्टेन पूर्णः।


समानार्थकशब्दं लिखत। 

धेनुः - ______


प्रश्ननिर्माणं कुरुत।

अन्ये मुनयः वेदान्तज्ञानार्थं वाल्मीकिऋषिम्‌ उपगच्छन्ति।


शब्दस्य वर्णविग्रहं कुरुत।

अगस्त्यः = ______


धातो हेत्वर्थकम्‌ अव्ययं प्रयुज्य वाक्यं पुनर्लिखत।

काकः जलं (पा-पिब्‌) घटे उपविशति।


धातो हेत्वर्थकम्‌ अव्ययं प्रयुज्य वाक्यं पुनर्लिखत।

शशकः निद्रां (कृ) अगच्छत्‌।


भवान्‌/भवती -स्थाने त्वं योजयित्वा वाक्यानि लिखत।

भवन्तः भद्राणि पश्यन्तु।


पूर्वकालवाचक -धातुसाधित-अव्ययं उपयुज्य वाक्यं लिखत।

सिंहं ______ (दृश्‌) मुकुलः भीतः।


पूर्वकालवाचक-धातुसाधित-अव्ययं उपयुज्य वाक्यं लिखत।

प्रश्नं ______ (प्रच्छ्‌) सः धैर्येण अग्रे आगच्छत्‌।


आज्ञार्थ-रूपाणि चिनुत लिखत च।

यूयं रष्टध्वजं सर्वदा वन्दध्वम्‌।


विधिलिङ्रूपाणि चिनुत लिखत च।

न कश्चन मातरं वा मातृदेशं वा विस्मरेत्‌।


रूपाभ्यासं कुरुत।

शिक्षेत


योग्यं रूपं लिखत।

वर्षाकाले ______ (वियत्‌) तडित्‌ प्रकाशते।


समस्तपदं लिखत। 

जलस्य बिन्दुः - ______


समस्तपदं लिखत। 

भाषायाः अभ्यासः - ______


'क्त' प्रत्ययान्तरूपैः रिक्तस्थानानि पूरयत।

शिक्षकेण पाठः उच्चैः ______। (पठ्‌)


'क्त' प्रत्ययान्तरूपैः रिक्तस्थानानि पूरयत।

अनया कथा ______। (रच्‌)


'क्तवतु' प्रत्ययान्तरूपैः रिक्तस्थानानि पूरयत।

पुरुषः कार्यं ______। (कृ) 


'क्तवतु' प्रत्ययान्तरूपैः रिक्तस्थानानि पूरयत।

महिला शाटिकां ______। (धृ)


सवर्णदीर्घसन्धिः।

______ + इद्रः = रवीन्द्रः। 


सन्धिकोषः।

______ = वसेत्‌ + इदम्‌।


सन्धिकोषः।

धियो हरति = ______ + हरति।


सन्धिकोषः।

तत्रैव = ______ + एव।


सन्धिकोषः।

विक्रयणात्प्रभूतम्‌ = ______ + प्रभूतम्‌।


सन्धिकोषः।

तयोर्ज्ञाने = तयोः + ______।


सन्धिकोषः।

तद्यथा = ______ + यथा।


अव्ययस्य विशिष्टं अव्ययरूपस्य आवश्यकता भवति। अधोक्तम् अस्ति।

सह = ______


अव्ययस्य विशिष्टं अव्ययरूपस्य आवश्यकता भवति। अधोक्तम् अस्ति।

स्निह् = ______


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×