हिंदी
महाराष्ट्र स्टेट बोर्डएसएससी (मराठी माध्यम) ९ वीं कक्षा

अधोदत्तं वाक्यं श्लोकस्थ-समानार्थक-शब्दैः पुनः लिखत। सत्पुरुषः निःस्पृहः वर्तते तथापि दुर्जनः तस्य अरिः भवति। - Sanskrit (Second Language) [संस्कृत (द्वितीय भाषा)]

Advertisements
Advertisements

प्रश्न

अधोदत्तं वाक्यं श्लोकस्थ-समानार्थक-शब्दैः पुनः लिखत।

सत्पुरुषः निःस्पृहः वर्तते तथापि दुर्जनः तस्य अरिः भवति।

एक पंक्ति में उत्तर

उत्तर

सज्जनः निःस्पृहः वर्तते तथापि पिशुनः तस्य वैरी भवति।

shaalaa.com
व्याकरणवीथि [नववी कक्षा]
  क्या इस प्रश्न या उत्तर में कोई त्रुटि है?
अध्याय 2.14: काव्यशास्त्रविनोद:। - भाषाभ्यासः [पृष्ठ ८३]

APPEARS IN

बालभारती Sanskrit - Amod 9 Standard Maharashtra State Board
अध्याय 2.14 काव्यशास्त्रविनोद:।
भाषाभ्यासः | Q २. इ) | पृष्ठ ८३

संबंधित प्रश्न

सन्धिविग्रहं कुरुत।

त्यजेद्विद्याम् = ______


सन्धिविग्रहं कुरुत।

कुतो विद्यार्थिन: = ______


सन्धिविग्रहं कुरुत।

नार्पयेत् = ______


सन्धिं कुरुत।

सत्पुरुषैः + इति = ______


विरुद्धार्थकशब्दं लिखत।

व्ययः × ______


स्तम्भमेलनं  कुरुत।

स्वीयम्‌ गणना
चिन्तनम्‌ वसुधा
अन्यः निजः
पृथिवी परः

एकवचने परिवर्तयत।

वृक्षाः फलन्ति।


सन्धिविग्रहं कुरुत।

सर्वास्तत्र - ______


रूपपरिचयं कुरुत।

पयः


समानार्थकशब्दं योजयित्वा वाक्यं पुनर्लिखत।

चातकः पयसः कणान्‌ जलधरं याचते।


सुभाषितात्‌ समानार्थकशब्दं लिखत।

अध्यापकः - ______


सुभाषितात्‌ समानार्थकशब्दं लिखत।

बोद्धव्याः - ______


योग्यविशेषणं चित्वा वाक्यं पुनर्लिखत।

अमरकोषे ______ काण्डानि सन्ति।


समानार्थकशब्दयुग्मं चिनुत लिखत च।

पक्षिराजः, शूलपाणिः, जलम्‌, मेघः, शङ्करः, वृक्षः, सिद्धयोगी, गरुडः, तरुः, तोयम्‌, जलदः, तपस्वी।


वर्णविग्रहं कुरुत।

स्वभावकृपणः - ______


सूचनानुसार वाक्यपरिवर्तन कुरुत।

बालकस्य सोमशर्मा इति नाम करिष्यामि। (कर्तृपदस्थाने 'सः' योजयत।)


शब्दस्य वर्णविग्रहं कुरुत।

अनुष्टुभ् = ______


भवान्‌/भवती -स्थाने त्वं योजयित्वा वाक्यानि लिखत।

भवान्‌ शीघ्रं पृच्छतु।


अयादिसन्धिः।

ए/ए + कोऽपि स्वरः = अय्‌/आय्‌

तस्मै + ______ = तस्मायपि/तस्मा अपि।


वृद्धिसन्धिः।

अ/आ + ओ/औ = औ 

तव + ______ = तवौदार्यम्‌।


शुद्धं वा अशुद्धम्‌?

एताः अदय क्रीडितवन्तः।


योग्यरूपं योजयत।

हे ______, रक्ष माम्‌। (परभु)


हेत्वर्थक-अव्ययानि प्रयुज्य वाक्यं पुनर्लिखत

भार्गवः ______ (स्ना) गङ्गानदी गच्छति।


तालिकां पूरयत।

क्रियापदम्‌ मूलधातुः गणः, पदम् लकारः पुरुषः वचनम्‌
१. क्षमस्व ______ ______ लोट्‌ ______ ______
२. लभताम्‌ ______ १ आ.प. ______ ______ ______
३. नृत्यन्तु ______ ______ ______ ______ बहुवचनम्‌
४. रचय रच्‌ ______ ______ ______ ______
५. उत्तरत उत्‌ + तृ-तर्‌ ______ ______ ______ ______
६. लिखत ______ ६ प. प. ______ ______ ______
७. गायाम ______ ______ लोट्‌ ______ ______
८. भवन्तु ______ ______ ______ प्रथम ______

विधिलिङ्रूपाणि चिनुत लिखत च।

बालाः सर्वदा गुरूणाम्‌ आज्ञां पालयेयुः। 


विधिलिङ्रूपाणि चिनुत लिखत च।

न कश्चन मातरं वा मातृदेशं वा विस्मरेत्‌।


विधिलिङ्रूपाणि चिनुत लिखत च।

ध्यायेत्‌ आजानुबाहुं श्रीरामम्‌।


महत्‌ इति तकारान्त विशेषण पठित्वा तालिका पूरयत।

एकवचनम्‌ द्विवचनम्‌ बहुवचनम्‌ एकवचनम्‌ द्विवचनम्‌ बहुवचनम्‌
महान्‌ नृपः महान्तौ नृपौ महान्तः नृपाः महान्‌ गुरुः महान्तौ ______ महान्तः ______
महान्‌ कविः महान्तौ कवी महान्तः कवयः महान्‌ ______ महान्तौ ऋषी महान्तः ______
महती शिला महत्यौ शिले महत्यः शिलाः महती ______ महत्यौ ______ महत्यः नार्यः
महती नदी महत्यौ नद्यौ महत्यः नद्यः महती धेनुः महत्यौ ______ महत्यः ______
महत्‌ नगरम्‌ महती नगरे महान्ति नगराणि महत्‌ ______ महती विश्वे महान्ति ______
महत्‌ वस्तु  महती वस्तुनि महान्ति वस्तूनि महत्‌ सरः महती ______ महान्ति ______

समस्तपदं लिखत। 

चोरात्‌ भयम्‌ - ______


सर्वनामतालिकां पूरयत।

एकवचनम्‌ द्विवचनम्‌ बहुवचनम्‌ विभक्तिः
तव, ते ______ ______ षष्ठी 
______ आभ्याम्‌ ______ चतुर्थी
______ ______ भवतः द्वितीया

सवर्णदीर्घसन्धिः।

सदा + ______ = सदैव।


सन्धिकोषः।

तत्रैव = ______ + एव।


सन्धिकोषः।

तवेदम्‌ = ______ + इदम्‌।


सन्धिकोषः।

य इदम्‌ = यः + ______।


सन्धिकोषः।

अध्ययनमसम्भवम्‌ = अध्ययनम्‌ + ______।


अव्ययस्य विशिष्टं अव्ययरूपस्य आवश्यकता भवति। अधोक्तम् अस्ति।

सह = ______


अव्ययस्य विशिष्टं अव्ययरूपस्य आवश्यकता भवति। अधोक्तम् अस्ति।

रुच्‌ = ______


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×