हिंदी
महाराष्ट्र स्टेट बोर्डएसएससी (मराठी माध्यम) ९ वीं कक्षा

अधोदत्तं वाक्यं श्लोकस्थ-समानार्थक-शब्दैः पुनः लिखत। मत्स्यः जलं पिबति तथापि धीवरः तस्य रिपुः भवति। - Sanskrit (Second Language) [संस्कृत (द्वितीय भाषा)]

Advertisements
Advertisements

प्रश्न

अधोदत्तं वाक्यं श्लोकस्थ-समानार्थक-शब्दैः पुनः लिखत।

मत्स्यः जलं पिबति तथापि धीवरः तस्य रिपुः भवति

एक पंक्ति में उत्तर

उत्तर

मीनः तोयं पिबति तथापि धीवरः तस्य वैरी भवति।

shaalaa.com
व्याकरणवीथि [नववी कक्षा]
  क्या इस प्रश्न या उत्तर में कोई त्रुटि है?
अध्याय 2.14: काव्यशास्त्रविनोद:। - भाषाभ्यासः [पृष्ठ ८३]

APPEARS IN

बालभारती Sanskrit - Amod 9 Standard Maharashtra State Board
अध्याय 2.14 काव्यशास्त्रविनोद:।
भाषाभ्यासः | Q २. आ) | पृष्ठ ८३

संबंधित प्रश्न

समानार्थकशब्दं लिखत।

नित्यम्‌ - ______


विरुद्धार्थकशब्दं लिखत।

प्रधानम्‌ × ______


स्तम्भमेलनं  कुरुत।

स्वीयम्‌ गणना
चिन्तनम्‌ वसुधा
अन्यः निजः
पृथिवी परः

समानार्थकशब्दं लिखत।

वृक्षाः - ______


रूपपरिचयं कुरुत।

अम्भसा


सुभाषितात्‌ समानार्थकशब्दं लिखत।

बोद्धव्याः - ______


सूचनानुसारं वाक्यपरिवर्तन कुरुत।

तेन कः लाभः भवति? (बहुवचने लिखत।)


योग्यविशेषणं चित्वा वाक्यं पुनर्लिखत।

छात्राः ग्रन्थालये ______ पुस्तकानि पश्यन्ति। 


सन्धिं कुरुत।

तस्य + अन्तः (अ + अ) = ______


विशेषणं लिखत।

______ नभस्तलम्‌।


प्रश्ननिर्माणं कुरुत।

अयं घटः सक्तुपिष्टेन पूर्णः।


वर्णविग्रहं कुरुत।

दुर्भिक्षम्‌ - ______


सूचनानुसार वाक्यपरिवर्तन कुरुत।

सोमशर्मा मम समीपम्‌ आगमिष्यति। ('मम' स्थाने 'पितृ' शब्दस्य योग्य रूपं लिखत।)


सूचनानुसार वाक्यपरिवर्तन कुरुत।

एकः मनुष्यः प्रतिवसति स्म। (स्म निष्कासयत)


समस्तपदं कुरुत।

स्वभावेन कृपणः - ______


शब्दस्य वर्णविग्रहं कुरुत।

रचय रामचरितम्‌। (लिङ्लकारे परिवर्तयत।)


सवर्णदीर्घसन्धिः।

उ/ऊ + उ/ऊ = ऊ

गुरु + ______ = गुरूपदेशः।


सवर्णदीर्घसन्धिः।

उ/ऊ + उ/ऊ = ऊ

______ + उत्साहः = वधूत्साहः।


अयादिसन्धिः।

ए/ए + कोऽपि स्वरः = अय्‌/आय्‌

कृते + ______ = कृतयायाहि/कृत आयाहि।


अयादिसन्धिः।

ओ/औ + कोऽपि स्वरः = अव्‌/आव्‌

______ + अपि = उभावपि


यणसन्धिः।

इ/ई + विजातीयः स्वरः = य्‌।

करोमि + ______ = करोम्यहम्‌।


विधिलिङ्रूपाणि चिनुत लिखत च।

न कश्चन मातरं वा मातृदेशं वा विस्मरेत्‌।


रूपाभ्यासं कुरुत।

भवेयुः 


रूपाभ्यासं कुरुत।

प्रयतेरन्


अधोदत्तान्‌ शब्दान्‌ पठत। एते शब्दस्य समासे कां विभक्तिम्‌ अपेक्षन्ते इति लिखत।

विदित - ______


'क्त' प्रत्ययान्तरूपैः रिक्तस्थानानि पूरयत।

अनया कथा ______। (रच्‌)


सवर्णदीर्घसन्धिः।

______ + इद्रः = रवीन्द्रः। 


सन्धिकोषः।

जानोर्महिर्वेष्टितवामपाद्म्‌ = जानोः + बहिः + ______।


सन्धिकोषः।

तच्छवासनम्‌ = ______ + शवासनम्‌।


सन्धिकोषः।

तबलावादनेऽपि = ______ + अपि।


सन्धिकोषः।

सर्वास्तत्राफलाः = ______ + ______ + अफलाः।


सन्धिकोषः।

तत्रैव = ______ + एव।


सन्धिकोषः।

किङ्करो नैकोऽपि = ______ + नैकः + ______।


सन्धिकोषः।

तन्मे = तत्‌ + ______।


सन्धिकोषः।

ततस्तेन = ______ + तेन।


सन्धिकोषः।

तस्याहम्‌ = तस्य + ______।


अव्ययस्य विशिष्टं अव्ययरूपस्य आवश्यकता भवति। अधोक्तम् अस्ति।

विना = ______


अव्ययस्य विशिष्टं अव्ययरूपस्य आवश्यकता भवति। अधोक्तम् अस्ति।

समीपे = ______


अव्ययस्य विशिष्टं अव्ययरूपस्य आवश्यकता भवति। अधोक्तम् अस्ति।

कथ्‌ = ______


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×