हिंदी
महाराष्ट्र स्टेट बोर्डएसएससी (मराठी माध्यम) ९ वीं कक्षा

वर्णविग्रहं कुरुत। दुर्भिक्षम्‌ - ______ - Sanskrit - Composite [संस्कृत - संयुक्त (द्वितीय भाषा)]

Advertisements
Advertisements

प्रश्न

वर्णविग्रहं कुरुत।

दुर्भिक्षम्‌ - ______

एक पंक्ति में उत्तर

उत्तर

दुर्भिक्षम्‌ - द्‌ + उ + र्‌ + भ्‌ + इ + क्‌ + ष्‌ + अ + म्‌।

shaalaa.com
व्याकरणवीथि [नववी कक्षा]
  क्या इस प्रश्न या उत्तर में कोई त्रुटि है?
अध्याय 2.15: मनोराज्यस्य फलम्। - भाषाभ्यासः [पृष्ठ ८५]

APPEARS IN

बालभारती Sanskrit - Amod 9 Standard Maharashtra State Board
अध्याय 2.15 मनोराज्यस्य फलम्।
भाषाभ्यासः | Q ४. (आ) (१) | पृष्ठ ८५
बालभारती Sanskrit (Composite) - Anand 9 Standard Maharashtra State Board
अध्याय 2.11 मनोराज्यस्य फलम्।
भाषाभ्यासः | Q ३. (आ) (१) | पृष्ठ ६७

संबंधित प्रश्न

सन्धिविग्रहं कुरुत।

त्यजेत्सुखम् = ______


प्रश्ननिर्माणं कुरुत।
सुखार्थी विद्यां न लभते।


सन्धिं कुरुत।

शशवत्‌ + च = ______


समानार्थकशब्दं लिखत।

भारः - ______


समानार्थकशब्दं लिखत।

विद्या - ______


सन्धिं कुरुत।

वसुधा + एव = ______


एकवचने परिवर्तयत।

वृक्षाः फलन्ति।


सन्धिविग्रहं कुरुत।

सर्वास्तत्र - ______


श्लोकात्‌ सङ्ख्यावाचकानि चिनुत लिखत च।


सन्धिविग्रहं कुरुत।

चान्ये = ______ + अन्ये।


सुभाषितात्‌ समानार्थकशब्दं लिखत।

विद्वान् - ______


सुभाषितात्‌ समानार्थकशब्दं लिखत।

बोद्धव्याः - ______


वर्णविग्रहं कुरुत।

पादतलौ - ______


वर्णविग्रहं कुरुत।

स्नानस्य - ______


समानार्थकशब्दयुग्मं चिनुत।

शरीरम्‌, मृत्तिका, चरणौ, मित्रम्‌, मनः, मृद्‌, सुहृद्‌, चित्तम्‌, पादौ, देहः


शब्दस्य वर्णविग्रहं कुरुत।

वर्तन्ते - ______


सूचनानुसारं वाक्यपरिवर्तन कुरुत।

छात्राः अमरकोषं कण्ठस्थं कुर्वन्ति स्म। ('स्म' निष्कासयत)


सन्धि कुरुत।

तस्य + आदिः (अ + आ) = ______


सन्धिं कुरुत।

तस्य + अन्तः (अ + अ) = ______


सन्धिं कुरुत।

तव + अपि (अ + अ) = ______


अधोदत्तं वाक्यं श्लोकस्थ-समानार्थक-शब्दैः पुनः लिखत।

सत्पुरुषः निःस्पृहः वर्तते तथापि दुर्जनः तस्य अरिः भवति।


समानार्थकशब्दं चिनुत लिखत च।

शष्पम् - ______


समानार्थकशब्दं चिनुत लिखत च।

मृगः - ______


श्लोकात्‌ षष्ठयन्तपदे चिनुत लिखत च।


सूचनानुसार वाक्यपरिवर्तन कुरुत।

एकः मनुष्यः प्रतिवसति स्म। (स्म निष्कासयत)


समानार्थकशब्दं लिखत। 

अश्वः - ______


समस्तपदं कुरुत।

कोपेन आविष्टः - ______


प्रश्ननिर्माणं कुरुत।

आत्रेयी वाल्मीकिमहर्षेः आश्रमात्‌ दण्डकारण्यम्‌ आगता।


शब्दस्य वर्णविग्रहं कुरुत।

अगस्त्यः = ______


शब्दस्य वर्णविग्रहं कुरुत।

वाल्मीकिः = ______


शब्दस्य वर्णविग्रहं कुरुत।

मुनयः वनप्रदेशे निवसन्ति। (एकवचने परिवर्तयत।)


धातो हेत्वर्थकम्‌ अव्ययं प्रयुज्य वाक्यं पुनर्लिखत।

शशकः निद्रां (कृ) अगच्छत्‌।


सवर्णदीर्घसन्धिः।

इ/ई + इ/ई = ई

परि + ______ = परीक्षा।


सवर्णदीर्घसन्धिः।

ऋ, ॠ + ऋ ,ॠ = ॠ

पितृ + ______ = पितृतम्‌।


अयादिसन्धिः।

ए/ए + कोऽपि स्वरः = अय्‌/आय्‌

कृते + ______ = कृतयायाहि/कृत आयाहि।


अयादिसन्धिः।

ओ/औ + कोऽपि स्वरः = अव्‌/आव्‌

______ + आस्ताम्‌ = सुहदावास्ताम्‌।


वृद्धिसन्धिः।

अ/आ + ओ/औ = औ 

तव + ______ = तवौदार्यम्‌।


यणसन्धिः।

उ/ऊ + विजातीयः स्वरः = व्।

मनु + ______ = मन्वन्तरम्‌।


शुद्धं वा अशुद्धम्‌?

अहं शाकानि कर्तितवान्‌।


कुशलः वैमानिकः।

एकवचनम्‌ द्विवचनम्‌ बहुवचनम्‌ विभक्तिः
कुशलः वैमानिकः कुशलौ ______ ______ वैमानिकाः प्रथमा
______ वैमानिकम् ______ वैमानिकौ कुशलान्‌ ______  द्वितीया
कुशलेन ______ कुशलाभ्यां ______ ______ वैमानिकैः तृतीया
______ वैमानिकाय ______ वैमानिकाभ्यां कुशलेभ्यः ______ चतुर्थी
कुशलात्‌ ______ कुशलाभ्यां ______ ______ वैमानिकेभ्यः पञ्चमी
______ वैमानिकस्य ______ वैमानिकयोः कुशलानां ______ षष्ठी
कुशले ______ ______ वैमानिकयोः ______ वैमानिकेषु सप्तमी
कुशल ______ ______ वैमानिकौ कुशलाः ______ सम्बोधनम्‌

योग्यरूपं योजयत।

नारदः ______ शरणं गच्छति। (विष्णु)


चतुर्थं पदं लिखत।

अम्बु - अम्बूनि :: वस्तु - ______।


पूर्वकालवाचक -धातुसाधित-अव्ययं उपयुज्य वाक्यं लिखत।

सिंहं ______ (दृश्‌) मुकुलः भीतः।


हेत्वर्थक-अव्ययानि प्रयुज्य वाक्यं पुनर्लिखत

भार्गवः ______ (स्ना) गङ्गानदी गच्छति।


त्वान्तं/ल्यबन्तम्‌ अव्ययं निष्कासयत।

राधा दुग्धं पीत्वा फलं खादतु।


विधिलिङ्रूपाणि चिनुत लिखत च।

कदाचित्‌ अहमपि वैद्या भवेयम्‌। 


रूपाभ्यासं कुरुत।

संरक्षेम


रूपाभ्यासं कुरुत।

विन्देमहि


उचितलिङ्गानुसार पृथक्कुरुत।

पुं.  स्त्री.  नपुं.
______ ______ ______

दुर्वासस्‌, उषस्‌, तपस्‌, अम्भस्‌, तेजस्‌ ओजस्‌, नभस्‌, यशस्‌, स्रोतस्‌, वेधस्‌, वयस्‌, वासस्‌, पयस्‌, चेतस्‌, मनस्‌।


अधोदत्तान्‌ शब्दान्‌ पठत। एते शब्दस्य समासे कां विभक्तिम्‌ अपेक्षन्ते इति लिखत।

आढ्य - ______


'क्त' प्रत्ययान्तरूपैः रिक्तस्थानानि पूरयत।

शिक्षकेण पाठः उच्चैः ______। (पठ्‌)


'क्तवतु' प्रत्ययान्तरूपैः रिक्तस्थानानि पूरयत।

देवाः भक्तान्‌ ______। (रक्ष्) 


सवर्णदीर्घसन्धिः।

______ + एतत्‌ = खल्वेतत्‌।


सन्धिकोषः।

स्थैर्यमारोग्यं = ______ + आरोग्यम्‌।


सन्धिकोषः।

नासाग्रमालोकयेद्‌ = ______ + आलोकयेत्‌।


सन्धिकोषः।

______ = क्रियावान्‌ + सः।


सन्धिकोषः।

कथमिव = ______ + इव।


सन्धिकोषः।

कवेरमरसिंहस्य = कवेः + ______।


सन्धिकोषः।

कर्तव्यमेव = कर्तव्यम्‌ + ______।


सन्धिकोषः।

स्वदेशमपाहरन्‌ = ______ + अपाहरन्‌।


सन्धिकोषः।

ममाप्यस्ति = ______ + ______ + अस्ति।


सन्धिकोषः।

यत्परिपूर्णोऽयम्‌ = यत्‌ + ______ + अयम्‌।


सन्धिकोषः।

ततोऽजाभिः = ततः + ______।


सन्धिकोषः।

______ = यथा + एव।


सन्धिकोषः।

पुनर्भूयान्‌ = पुनः + ______।


सन्धिकोषः।

शुचिर्बिम्बग्राहे = शुचिः + ______।


सर्व पुलिङ्ग सर्वनाम।

एकवचनम्‌ द्विवचनम्‌ बहुवचनम्‌ विभक्तिः
सर्वः ______ ______ प्रथमा
सर्वम्‌ ______ ______ द्वितीया
सर्वेण ______ ______ तृतीया
सर्वस्मै ______ ______ चतुर्थी
सर्वस्मात्‌ ______ ______ पञ्चमी
सर्वस्य ______ ______ षष्ठी
सर्वस्मिन्‌ ______ ______ सप्तमी
हे सर्व ______ ______ सम्बोधनम्‌

अव्ययस्य विशिष्टं अव्ययरूपस्य आवश्यकता भवति। अधोक्तम् अस्ति।

उभयतः = ______


अव्ययस्य विशिष्टं अव्ययरूपस्य आवश्यकता भवति। अधोक्तम् अस्ति।

कुप्‌ = ______


अव्ययस्य विशिष्टं अव्ययरूपस्य आवश्यकता भवति। अधोक्तम् अस्ति।

दा-यच्छ्‌ = ______


अव्ययस्य विशिष्टं अव्ययरूपस्य आवश्यकता भवति। अधोक्तम् अस्ति।

रक्ष्‌ = ______


अव्ययस्य विशिष्टं अव्ययरूपस्य आवश्यकता भवति। अधोक्तम् अस्ति।

वि + रम्‌ = ______


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×