हिंदी
महाराष्ट्र स्टेट बोर्डएसएससी (मराठी माध्यम) ९ वीं कक्षा

शब्दस्य वर्णविग्रहं कुरुत। वाल्मीकिः = ______ - Sanskrit (Second Language) [संस्कृत (द्वितीय भाषा)]

Advertisements
Advertisements

प्रश्न

शब्दस्य वर्णविग्रहं कुरुत।

वाल्मीकिः = ______

एक पंक्ति में उत्तर

उत्तर

वाल्मीकिः = व्‌ + आ + ल्‌ + म्‌ + ई + क्‌ + इः।

shaalaa.com
व्याकरणवीथि [नववी कक्षा]
  क्या इस प्रश्न या उत्तर में कोई त्रुटि है?
अध्याय 2.16: स्वागतं तपोधनायाः। - भाषाभ्यासः [पृष्ठ ८९]

APPEARS IN

बालभारती Sanskrit - Amod 9 Standard Maharashtra State Board
अध्याय 2.16 स्वागतं तपोधनायाः।
भाषाभ्यासः | Q ४. अ) (२) | पृष्ठ ८९

संबंधित प्रश्न

सन्धिविग्रहं कुरुत।

शत्रुभ्यामिव = ______


सन्धिं कुरुत।

पशुभिः + तुल्यम्‌ = ______


समानार्थकशब्दं पाठात्‌ लिखत।

वेदना - ______


एकवचने परिवर्तयत। 

सर्वाः क्रियाः अफलाः।


सन्धिविग्रहं कुरुत।

सोऽपि = ______ + अपि।


रूपपरिचयं कुरुत।

महताम्‌


सन्धिविग्रहं कुरुत।

क्रियावान्स पण्डितः = क्रियावान्‌ + ______ + पण्डितः।


वर्णविग्रहं कुरुत।

स्नानस्य - ______


विशेषण-विशेष्य-अन्वितिं पूरयत।

विशेषणम्‌ विशेष्यम्‌
______ पुत्रः
लिखितम्‌ ______

समानार्थकशब्दं चिनुत लिखत च।

वदनम्‌ - ______


पूर्वकालवाचकयोः उपयोगं कृत्वा दीर्घ वाक्यं कुरुत।

मर्कटः वृक्षात्‌ ______ पेटिकां ______ टोपिकां ______ मस्तके ______ वृक्षम्‌ आरोहति।


भवान्‌/भवती -स्थाने त्वं योजयित्वा वाक्यानि लिखत।

भवान्‌ शीघ्रं पृच्छतु।


कुशलः वैमानिकः।

एकवचनम्‌ द्विवचनम्‌ बहुवचनम्‌ विभक्तिः
कुशलः वैमानिकः कुशलौ ______ ______ वैमानिकाः प्रथमा
______ वैमानिकम् ______ वैमानिकौ कुशलान्‌ ______  द्वितीया
कुशलेन ______ कुशलाभ्यां ______ ______ वैमानिकैः तृतीया
______ वैमानिकाय ______ वैमानिकाभ्यां कुशलेभ्यः ______ चतुर्थी
कुशलात्‌ ______ कुशलाभ्यां ______ ______ वैमानिकेभ्यः पञ्चमी
______ वैमानिकस्य ______ वैमानिकयोः कुशलानां ______ षष्ठी
कुशले ______ ______ वैमानिकयोः ______ वैमानिकेषु सप्तमी
कुशल ______ ______ वैमानिकौ कुशलाः ______ सम्बोधनम्‌

चतुर्थं पदं लिखत।

धेनु - धेन्वा :: रज्जु - ______।


हेत्वर्थक-अव्ययानि प्रयुज्य वाक्यं पुनर्लिखत

भार्गवः ______ (स्ना) गङ्गानदी गच्छति।


त्वान्तं/ल्यबन्तम्‌ अव्ययं निष्कासयत।

दीपेशः गीतं स्मृत्वा गायति।


विधिलिङ्रूपाणि चिनुत लिखत च।

बालाः सर्वदा गुरूणाम्‌ आज्ञां पालयेयुः। 


रूपाभ्यासं कुरुत।

भवेयुः 


तालिकां पूरयत।

एकवचनम्‌ द्विवचनम्‌ बहुवचनम्‌ विभक्तिः
______ ______ जगन्ति प्रथमा
अप्सरसा ______ ______ तृतीया
______ ______ मरुत्सु सप्तमी
______ भूभृतोः ______ षष्ठी
सरितः ______ ______ पञ्चमी
______ तेजसी ______ द्वितीया
______ ______ उषस्सु सप्तमी

योग्यं रूपं लिखत।

आयुर्वेदः ______ (जगत्‌) विख्यातः।


लकार-तालिकां पूरयत।


लोट्‌
एकवचनम्‌ द्विवचनम्‌ बहुवचनम्‌  
करोतु ______ ______ प्रथमपुरुषः
______ पूजयतम्‌ ______ मध्यमपुरुषः
______ ______ गच्छाम उत्तमपुरुषः

सवर्णदीर्घसन्धिः।

______ + इद्रः = रवीन्द्रः। 


सवर्णदीर्घसन्धिः।

गण + ______ = गणेशः।


सन्धिकोषः।

बकवच्चिन्तयेदर्थान्‌ = बकवत्‌ + ______ + अर्थान्‌।


सन्धिकोषः।

______ = वसेत्‌ + इदम्‌।


सन्धिकोषः।

______ = प्रयासः + च।


सन्धिकोषः।

जनसङ्गश = ______ + च।


सन्धिकोषः।

सङ्गीतमपि = ______ + अपि।


सन्धिकोषः।

पापमपाकरोति = ______ + अपाकरोति।


सन्धिकोषः।

कर्तव्यमेव = कर्तव्यम्‌ + ______।


सन्धिकोषः।

स्वदेशमपाहरन्‌ = ______ + अपाहरन्‌।


सन्धिकोषः।

किञ्चित्‌ = ______ + चित्‌।


सन्धिकोषः।

शक्रादपि = ______ + अपि।


सन्धिकोषः।

चिन्तामसम्भाव्याम्‌ = चिन्ताम्‌ + ______।


सन्धिकोषः।

राज्याभिषेकादनन्तरम्‌ = राज्याभिषेकात्‌ + ______।


सन्धिकोषः।

तद्यथा = ______ + यथा।


सन्धिकोषः।

शुचिर्बिम्बग्राहे = शुचिः + ______।


सन्धिकोषः।

त्वमगमः = ______ + अगमः।


'इदम्‌' सर्वनाम पुंलिङ्गम्‌।

एकवचनम्‌ द्विवचनम्‌ बहुवचनम्‌ विभक्तिः
अयम्‌ ______ ______ प्रथमा
इमम्‌/एनम्‌  ______ ______ द्वितीया
अनेन /एनेन ______ ______ तृतीया
अस्मै ______ ______ चतुर्थी
अस्मात्‌ ______ ______ पञ्चमी
अस्य ______  ______ षष्ठी
अस्मिन्‌ ______  ______ सप्तमी

अव्ययस्य विशिष्टं अव्ययरूपस्य आवश्यकता भवति। अधोक्तम् अस्ति।

गम्‌ = ______


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×