हिंदी
महाराष्ट्र स्टेट बोर्डएसएससी (मराठी माध्यम) ९ वीं कक्षा

रूपाभ्यासं कुरुत। भवेयुः - Sanskrit (Second Language) [संस्कृत (द्वितीय भाषा)]

Advertisements
Advertisements

प्रश्न

रूपाभ्यासं कुरुत।

भवेयुः 

सारिणी

उत्तर

रूपम्‌ धातुः, गणः, पदम्‌ लकारः पुरुषः वचनम्‌
भवेयुः  भू- भव्‌ (१ प.प.) विधिलिङ्लकारः प्रथमः बहुवचनम्‌
shaalaa.com
व्याकरणवीथि [नववी कक्षा]
  क्या इस प्रश्न या उत्तर में कोई त्रुटि है?
अध्याय 4.2: विधिलिङ्लकारः।(विध्यर्थः) - जिज्ञासापत्रम्‌ [पृष्ठ ५०]

APPEARS IN

बालभारती Sanskrit - Amod 9 Standard Maharashtra State Board
अध्याय 4.2 विधिलिङ्लकारः।(विध्यर्थः)
जिज्ञासापत्रम्‌ | Q २) १. | पृष्ठ ५०

संबंधित प्रश्न

सन्धिविग्रहं कुरुत।

त्यजेत्सुखम् = ______


सन्धिविग्रहं कुरुत।

शत्रुभ्यामिव = ______


सन्धिं कुरुत।

किम्‌ + नु = ______


विरुद्धार्थकशब्दं लिखत।

व्ययः × ______


सन्धिं कुरुत।

वसुधा + एव = ______


स्तम्भमेलनं  कुरुत।

स्वीयम्‌ गणना
चिन्तनम्‌ वसुधा
अन्यः निजः
पृथिवी परः

सन्धिविग्रहं कुरुत।

विपरीताश्चेत्‌ = ______


सन्धिं कुरुत।

तस्य + अन्तः (अ + अ) = ______


अधोदत्तं वाक्यं श्लोकस्थ-समानार्थक-शब्दैः पुनः लिखत।

मत्स्यः जलं पिबति तथापि धीवरः तस्य रिपुः भवति


प्रश्ननिर्माणं कुरुत।

त्वं धनिनां वक्त्रं मुहुः न ईक्षसे।


प्रश्ननिर्माणं कुरुत।

त्वं निद्रागमे निद्रासि।


समानार्थकशब्दं चिनुत लिखत च।

असत्यम्‌ - ______


सन्धिविग्रहं कुरुत। 

तस्याधस्तात्‌ = ______


सन्धिविग्रहं कुरुत। 

सोमशर्मेति = ______


सूचनानुसार वाक्यपरिवर्तन कुरुत।

अहं लगुडेन कुक्कुरं ताडयिष्यामि। (लृट्‌स्थाने लिङ्प्रयोगं कुरुत)


धातो हेत्वर्थकम्‌ अव्ययं प्रयुज्य वाक्यं पुनर्लिखत।

भीमं (हन्‌) दुर्योधनः कपटम्‌ अकरोत्‌।


धातो हेत्वर्थकम्‌ अव्ययं प्रयुज्य वाक्यं पुनर्लिखत।

सः पत्रं (लिख्‌) लेखनीं स्वीकरोति।


सवर्णदीर्घसन्धिः।

इ/ई + इ/ई = ई

______ + इव = नदीव।


सवर्णदीर्घसन्धिः।

उ/ऊ + उ/ऊ = ऊ

गुरु + ______ = गुरूपदेशः।


यणसन्धिः।

ऋ/ॠ + विजातीयः स्वरः = र्।

______ + आज्ञा = पित्राज्ञा।


योग्यरूपं योजयत।

महादेवः ______ पतिः। (पशु)


चतुर्थं पदं लिखत।

शम्भु - शम्भूना :: शिशु - ______।


आज्ञार्थ-रूपाणि चिनुत लिखत च।

यूयं रष्टध्वजं सर्वदा वन्दध्वम्‌।


रूपाभ्यासं कुरुत।

रचयेम


समस्तपदं लिखत। 

ग्रामं गतः - ______


समस्तपदं लिखत। 

हस्तेन लिखितम्‌ - ______


सन्धिकोषः।

धनमलब्धं = ______ + अलब्धम्‌।


सन्धिकोषः।

वृकवच्चावलुम्पेत = वृकवत्‌ + च + ______।


सन्धिकोषः।

स्थैर्यमारोग्यं = ______ + आरोग्यम्‌।


सन्धिकोषः।

पापमपाकरोति = ______ + अपाकरोति।


सन्धिकोषः।

तदपि = ______ + अपि।


सन्धिकोषः।

यो भवेत्‌ = यः + ______।


सन्धिकोषः।

तस्यदिर्न = ______ + आदिः + ______।


सन्धिकोषः।

गङ्गायाश्चञ्चलतरे = ______ + चञ्चलतरे।


सन्धिकोषः।

तयोर्ज्ञाने = तयोः + ______।


सन्धिकोषः।

अथैकदा = ______ + एकदा।


भवत्‌ आदरार्थकं सर्वनाम।

भवत्‌ - स्त्रीलिङ्गम्‌ (भवती)

एकवचनम्‌ द्विवचनम्‌ बहुवचनम्‌ विभक्तिः
भवती ______ ______ प्रथमा
भवतीम्‌ ______ ______ द्वितीया
भवत्या ______ ______ तृतीया
भवत्यै ______ ______ चतुर्थी
भवत्याः ______ ______ पञ्चमी
भवत्याः ______  ______ षष्ठी
भवत्याम्‌ ______  ______ सप्तमी
हे भवति ______ ______ सम्बोधनम्‌

केवलं प्रथमपुरुषस्य क्रियापदेन सह उपयुज्यते किन्तु मध्यमपुरुषस्य दर्शकम्‌। यथा -

कर्तृपदम्‌ लट्लकारः लङ्लकारः लोट्लकारः विधिलिङ्लकारः
भवान्‌/भवती ______ ______ ______ ______
त्वम्‌ ______ ______ ______ ______

अव्ययस्य विशिष्टं अव्ययरूपस्य आवश्यकता भवति। अधोक्तम् अस्ति।

कथ्‌ = ______


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×