हिंदी
महाराष्ट्र स्टेट बोर्डएसएससी (मराठी माध्यम) ९ वीं कक्षा

योग्यरूपं योजयत। महादेवः ______ पतिः। (पशु) - Sanskrit - Composite [संस्कृत - संयुक्त (द्वितीय भाषा)]

Advertisements
Advertisements

प्रश्न

योग्यरूपं योजयत।

महादेवः ______ पतिः। (पशु)

रिक्त स्थान भरें

उत्तर

महादेवः पशूनां पतिः। 

shaalaa.com
व्याकरणवीथि [नववी कक्षा]
  क्या इस प्रश्न या उत्तर में कोई त्रुटि है?
अध्याय 4.1: नामानि। - जिज्ञासापत्रम्‌ [पृष्ठ १८]

APPEARS IN

बालभारती Sanskrit (Composite) - Anand 9 Standard Maharashtra State Board
अध्याय 4.1 नामानि।
जिज्ञासापत्रम्‌ | Q १. १. | पृष्ठ १८
बालभारती Sanskrit - Amod 9 Standard Maharashtra State Board
अध्याय 4.1 नामानि।
जिज्ञासापत्रम्‌ | Q १. १. | पृष्ठ २२

संबंधित प्रश्न

विरुद्धार्थकशब्द लिखत।

अधिकम् × ______


सन्धिं कुरुत।

किम्‌ + नु = ______


समानार्थकशब्दं लिखत।

नित्यम्‌ - ______


विरुद्धार्थकशब्दं लिखत।

व्ययः × ______


सन्धिं कुरुत।

वसुधा + एव = ______


समानार्थकशब्दं लिखत।

नद्यः - ______


सन्धिविग्रह कुरुत।

नार्यस्तु = ______


सुभाषितात्‌ समानार्थकशब्दं लिखत।

अध्यापकः - ______


वर्णविग्रहं कुरुत।

स्नानस्य - ______


विशेषण-विशेष्य-सम्बन्धः।

विशेष्यम्‌ विशेषणम्‌
पादतलौ सतेजः
अभ्यासः मलिनम्‌
मनः आर्द्रौ
शरीरम्‌ उत्तमः

विरुदधार्थकं शब्दं लिखत।

शुष्कम्‌ × ______


समानार्थकशब्दयुग्मं चिनुत। 

मृद्‌ - ______


उचितं कारणं चित्वा वाक्यं पुनर्लिखत।

मात्रा स्वशाटिका आर्द्रा कृता यतः ______।


वाक्यं शुद्धं कुरुत।

ग्रन्थालये कोषाय कृते एका विशाला कपाटिका विद्यते।


योग्यविशेषणं चित्वा वाक्यं पुनर्लिखत।

छात्राः ग्रन्थालये ______ पुस्तकानि पश्यन्ति। 


विशेषण-विशेष्य-अन्वितिं पूरयत।

विशेषणम्‌ विशेष्यम्‌
______ पुत्रः
लिखितम्‌ ______

प्रश्ननिर्माणं कुरुत।

त्वं धनिनां वक्त्रं मुहुः न ईक्षसे।


प्रश्ननिर्माणं कुरुत।

त्वं निद्रागमे निद्रासि।


समानार्थकशब्दं चिनुत लिखत च।

मृगः - ______


समानार्थकशब्दं चिनुत लिखत च।

पश्यसि - ______


समस्तपदं कुरुत।

कोपेन आविष्टः - ______


प्रश्ननिर्माणं कुरुत।

व्याधेन क्रौञ्चः बाणेन विद्धः।


विशेषण-विशेष्य-मेलनं कुरुत।

विशेष्यम्‌ विशेषणम्‌
सहचरः पोषितौ
विलापः अश्रुतपूर्वा
कुशलवौ करुणः
वाणी निश्चेष्टः

सवर्णदीर्घसन्धिः।

अ/आ + अ/आ = आ

______ + अत्र = तथात्र।


धातो हेत्वर्थकम्‌ अव्ययं प्रयुज्य वाक्यं पुनर्लिखत।

भीमं (हन्‌) दुर्योधनः कपटम्‌ अकरोत्‌।


धातो हेत्वर्थकम्‌ अव्ययं प्रयुज्य वाक्यं पुनर्लिखत।

सः पत्रं (लिख्‌) लेखनीं स्वीकरोति।


भवान्‌/ भवती -स्थाने त्वं योजयित्वा वाक्यानि लिखत।

भवान्‌ अत्र उपविशतु।


भवान्‌/भवती -स्थाने त्वं योजयित्वा वाक्यानि लिखत।

भवान्‌ शीघ्रं पृच्छतु।


भवान्‌/भवती -स्थाने त्वं योजयित्वा वाक्यानि लिखत।

भवत्यः पाकं पचन्तु।


अयादिसन्धिः।

ओ/औ + कोऽपि स्वरः = अव्‌/आव्‌

______ + एव = द्वावेव।


वृद्धिसन्धिः।

अ/आ + ए/ऐ = ऐ

______ + एतद्‌ = नैतद्‌।


यणसन्धिः।

उ/ऊ + विजातीयः स्वरः = व्।

मनु + ______ = मन्वन्तरम्‌।


यणसन्धिः।

ऋ/ॠ + विजातीयः स्वरः = र्।

मातृ + ______ = मात्रिच्छा।


योग्यरूपं योजयत।

सर्वे ______ ज्ञानं पूजयन्ति। (जिज्ञासु) 


योग्यरूपं योजयत।

नारदः ______ शरणं गच्छति। (विष्णु)


योग्यरूपं योजयत।

कृषीवलस्य समीपे पञ्च ______ सन्ति। (धेनु)


त्वान्तं/ल्यबन्तम्‌ अव्ययं निष्कासयत।

दीपेशः गीतं स्मृत्वा गायति।


तालिकां पूरयत।

क्रियापदम्‌ मूलधातुः गणः, पदम् लकारः पुरुषः वचनम्‌
१. क्षमस्व ______ ______ लोट्‌ ______ ______
२. लभताम्‌ ______ १ आ.प. ______ ______ ______
३. नृत्यन्तु ______ ______ ______ ______ बहुवचनम्‌
४. रचय रच्‌ ______ ______ ______ ______
५. उत्तरत उत्‌ + तृ-तर्‌ ______ ______ ______ ______
६. लिखत ______ ६ प. प. ______ ______ ______
७. गायाम ______ ______ लोट्‌ ______ ______
८. भवन्तु ______ ______ ______ प्रथम ______

आज्ञार्थ-रूपाणि चिनुत लिखत च।

आचार्ये, अपि वयं क्रीडाङ्गणे क्रीडाम? 


विधिलिङ्रूपाणि चिनुत लिखत च।

कदाचित्‌ अहमपि वैद्या भवेयम्‌। 


योग्यं रूपं लिखत।

______ (सरित्‌) जलं शीतलम्‌।


योग्यं रूपं लिखत।

ऋषीणां ______ (तेजस्‌) दिव्यम्‌। ______ (तपस्‌) ते सामर्थ्य प्राप्नुवन्ति। ______ (नभस्‌) इव अमर्यादिता तेषां दृष्टिः। केचन ऋषयः ______ (वयस्‌) वृद्धाः, अपि च केचन ______ (तपस्‌) वृद्धाः। तेषां ______ (चेतस्‌) कुसुमात्‌ अपि मृदूनि। तेषां सामर्थ्यस्य ______ (स्त्रोतस्) अस्ति तेषां तपश्चर्या। ते विमलानि ______ (वासस्‌) परिधारयन्ति। ______ (प्रप्त्युषस्‌) सत्वरम्‌ उत्थाय ते ______ (तपस्‌) आचरन्ति। धन्यास्ते ऋषयः। 


समस्तपदं लिखत। 

कल्पनाम्‌ अतीतः - ______


समस्तपदं लिखत। 

सम्भाषणे चतुरः - ______


समस्तपदं लिखत। 

चोरात्‌ भयम्‌ - ______


अधोदत्तान्‌ शब्दान्‌ पठत। एते शब्दस्य समासे कां विभक्तिम्‌ अपेक्षन्ते इति लिखत।

गत - ______


'क्त' प्रत्ययान्तरूपैः रिक्तस्थानानि पूरयत।

मया चित्रं - ______। (दृश्‌)


नाम-तालिकां पूरयत।

एकवचनम्‌ द्विवचनम्‌ बहुवचनम्‌ विभक्तिः
______ ______ चन्दमस्सु सप्तमी
विद्युते ______ ______ चतुर्थी
______ पयसी ______ प्रथमा

सवर्णदीर्घसन्धिः।

न + ______ = नास्ति।


सवर्णदीर्घसन्धिः।

भानु + ______ = भानूदयः 


सवर्णदीर्घसन्धिः।

______ + उदरः = लम्बोदरः।


सन्धिकोषः।

पश्चिमतानमाहुः = पश्चिमतानम्‌ + ______।


सन्धिकोषः।

श्रीमस्त्यनाथोदितमासनं = श्रीमस्त्यनाथोदितम्‌ + ______।


सन्धिकोषः।

तच्छवासनम्‌ = ______ + शवासनम्‌।


सन्धिकोषः।

जनसङ्गश = ______ + च।


सन्धिकोषः।

परैस्तु = ______ + तु।


सन्धिकोषः।

______ = क्रियावान्‌ + सः।


सन्धिकोषः।

त्समास = त्वम्‌ + ______।


सन्धिकोषः।

अतस्ताम्‌ = ______ + ताम्‌।


सन्धिकोषः।

तन्न = ______ + न।


सन्धिकोषः।

तवाप्यस्ति = ______ + अपि + ______।


सन्धिकोषः।

गङ्गायाश्चञ्चलतरे = ______ + चञ्चलतरे।


सन्धिकोषः।

शास्त्रविमुखाश्च = ______ + च।


सन्धिकोषः।

ततस्तेन = ______ + तेन।


सन्धिकोषः।

त्रयीविद्यामपि = ______ + अपि।


सन्धिकोषः।

मणिर्न = ______ + न।


'सर्व' नपुंसकलिङ्गं सर्वनाम।

एकवचनम्‌ द्विवचनम्‌ बहुवचनम्‌ विभक्तिः
सर्वम्‌ ______ ______ प्रथमा
सर्वम्‌ ______ ______ द्वितीया
सर्वेण ______ ______ तृतीया
सर्वस्मै ______ ______ चतुर्थी
सर्वस्मात्‌ ______ ______ पञ्चमी
सर्वस्य ______ ______ षष्ठी
सर्वस्मिन्‌ ______ ______ सप्तमी
हे सर्वे ______ ______ सम्बोधनम्‌

'इदम्‌' सर्वनाम पुंलिङ्गम्‌।

एकवचनम्‌ द्विवचनम्‌ बहुवचनम्‌ विभक्तिः
अयम्‌ ______ ______ प्रथमा
इमम्‌/एनम्‌  ______ ______ द्वितीया
अनेन /एनेन ______ ______ तृतीया
अस्मै ______ ______ चतुर्थी
अस्मात्‌ ______ ______ पञ्चमी
अस्य ______  ______ षष्ठी
अस्मिन्‌ ______  ______ सप्तमी

केवलं प्रथमपुरुषस्य क्रियापदेन सह उपयुज्यते किन्तु मध्यमपुरुषस्य दर्शकम्‌। यथा -

कर्तृपदम्‌ लट्लकारः लङ्लकारः लोट्लकारः विधिलिङ्लकारः
भवान्‌/भवती ______ ______ ______ ______
त्वम्‌ ______ ______ ______ ______

अव्ययस्य विशिष्टं अव्ययरूपस्य आवश्यकता भवति। अधोक्तम् अस्ति।

प्रति = ______


अव्ययस्य विशिष्टं अव्ययरूपस्य आवश्यकता भवति। अधोक्तम् अस्ति।

समीपे = ______


अव्ययस्य विशिष्टं अव्ययरूपस्य आवश्यकता भवति। अधोक्तम् अस्ति।

वि + रम्‌ = ______


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×
Our website is made possible by ad-free subscriptions or displaying online advertisements to our visitors.
If you don't like ads you can support us by buying an ad-free subscription or please consider supporting us by disabling your ad blocker. Thank you.