हिंदी
महाराष्ट्र स्टेट बोर्डएसएससी (मराठी माध्यम) ९ वीं कक्षा

तालिकां पूरयत। क्रियापदम्‌ १. क्षमस्व २. लभताम्‌ ३. नृत्यन्तु ४. रचय ५. उत्तरत ६. लिखत ७. गायाम ८. भवन्तु मूलधातुः _____ रच्‌ उत्‌ + तृ-तर्‌ गणः, पदम् ______१ आ.प. ______६ प. प. लकारः लोट्‌ - Sanskrit (Second Language) [संस्कृत (द्वितीय भाषा)]

Advertisements
Advertisements

प्रश्न

तालिकां पूरयत।

क्रियापदम्‌ मूलधातुः गणः, पदम् लकारः पुरुषः वचनम्‌
१. क्षमस्व ______ ______ लोट्‌ ______ ______
२. लभताम्‌ ______ १ आ.प. ______ ______ ______
३. नृत्यन्तु ______ ______ ______ ______ बहुवचनम्‌
४. रचय रच्‌ ______ ______ ______ ______
५. उत्तरत उत्‌ + तृ-तर्‌ ______ ______ ______ ______
६. लिखत ______ ६ प. प. ______ ______ ______
७. गायाम ______ ______ लोट्‌ ______ ______
८. भवन्तु ______ ______ ______ प्रथम ______
सारिणी
रिक्त स्थान भरें

उत्तर

क्रियापदम्‌ मूलधातुः गणः, पदम् लकारः पुरुषः वचनम्‌
१. क्षमस्व क्षम्‌ १ आ.प. लोट्‌ मध्यमः एकवचनम्‌
२. लभताम्‌ लभ् १ आ.प. लोट्‌ प्रथमः एकवचनम्‌
३. नृत्यन्तु नृत् ४ प. प. लोट्‌ प्रथमः बहुवचनम्‌
४. रचय रच्‌ १० प. प. लोट्‌ मध्यमः बहुवचनम्‌
५. उत्तरत उत्‌ + तृ-तर्‌ १ प. प. लोट्‌ मध्यमः बहुवचनम्‌
६. लिखत लिख्‌ ६ प. प. लोट्‌ मध्यमः बहुवचनम्‌
७. गायाम गै १ प. प. लोट्‌ उत्तमः बहुवचनम्‌
८. भवन्तु भू-भव्‌  १ प. प. लोट्‌ प्रथम बहुवचनम्‌
shaalaa.com
व्याकरणवीथि [नववी कक्षा]
  क्या इस प्रश्न या उत्तर में कोई त्रुटि है?
अध्याय 4.1: लोट्लकारः। - जिज्ञासापत्रम्‌ [पृष्ठ ३०]

APPEARS IN

बालभारती Sanskrit - Amod 9 Standard Maharashtra State Board
अध्याय 4.1 लोट्लकारः।
जिज्ञासापत्रम्‌ | Q १. | पृष्ठ ३०

संबंधित प्रश्न

सन्धिविग्रहं कुरुत।

त्यजेद्विद्याम् = ______


प्रश्ननिर्माणं कुरुत।
सुखार्थी विद्यां न लभते।


समानार्थकशब्दं लिखत।

भारः - ______


एकवचने परिवर्तयत।

वृक्षाः फलन्ति।


एकवचने परिवर्तयत। 

एताः न पूज्यन्ते।


रूपपरिचयं कुरुत।

पिपासया


रूपपरिचयं कुरुत।

पयः


सन्धिविग्रहं कुरुत।

चान्ये = ______ + अन्ये।


सुभाषितात्‌ समानार्थकशब्दं लिखत।

विद्वान् - ______


सुभाषितात्‌ समानार्थकशब्दं लिखत।

बोद्धव्याः - ______


सन्धिविग्रहं कुरुत।

इतोऽपि = ______


विरुदधार्थकं शब्दं लिखत।

नीचैः × ______


मेलनं कुरुत।

विशेष्यम्‌ विशेषणम्‌
१. कपाटिका १. सुलभम्‌
२. कोषग्रन्थः २. विशाला
३. कण्ठस्थीकरणम्‌ ३. भिन्नाः
४. अर्थाः ४. पद्यमयः

समानार्थकशब्दं लिखत।

सुलभम्‌ - ______


प्रश्ननिर्माणं कुरुत।

त्वं निद्रागमे निद्रासि।


समानार्थकशब्दं चिनुत लिखत च।

वदनम्‌ - ______


शब्दस्य वर्णविग्रहं कुरुत।

मुनयः वनप्रदेशे निवसन्ति। (एकवचने परिवर्तयत।)


धातो हेत्वर्थकम्‌ अव्ययं प्रयुज्य वाक्यं पुनर्लिखत।

शृगालः द्राक्षाफलम्‌ (खाद्‌) उत्पतति।


सवर्णदीर्घसन्धिः।

ऋ, ॠ + ऋ ,ॠ = ॠ

पितृ + ______ = पितृतम्‌।


अयादिसन्धिः।

ओ/औ + कोऽपि स्वरः = अव्‌/आव्‌

______ + आस्ताम्‌ = सुहदावास्ताम्‌।


वृद्धिसन्धिः।

अ/आ + ओ/औ = औ 

तव + ______ = तवौदार्यम्‌।


योग्यरूपं योजयत।

नारदः ______ शरणं गच्छति। (विष्णु)


चतुर्थं पदं लिखत।

अम्बु - अम्बूनि :: वस्तु - ______।


रूपाभ्यासं कुरुत।

शिक्षेत


योग्यं रूपं लिखत।

______ (सरित्‌) जलं शीतलम्‌।


समस्तपदं लिखत। 

ग्रामं गतः - ______


समस्तपदं लिखत। 

ज्ञानस्य लालसा - ______


अधोदत्तान्‌ शब्दान्‌ पठत। एते शब्दस्य समासे कां विभक्तिम्‌ अपेक्षन्ते इति लिखत।

विदित - ______


'क्त' प्रत्ययान्तरूपैः रिक्तस्थानानि पूरयत।

जनैः पूजा ______। (कृ)


'क्त' प्रत्ययान्तरूपैः रिक्तस्थानानि पूरयत।

मया चित्रं - ______। (दृश्‌)


सर्वनामतालिकां पूरयत।

एकवचनम्‌ द्विवचनम्‌ बहुवचनम्‌ विभक्तिः
अस्याम्‌ ______ ______ सप्तमी
______ ______ भवतीभ्यः चतुर्थी
______ इमे इमानि प्रथमा

लकार-तालिकां पूरयत।


लट्‌
एकवचनम्‌ द्विवचनम्‌ बहुवचनम्‌  
वन्दते ______ ______ प्रथमपुरुषः
______ नृत्यावहे ______ उत्तमपुरुषः
______ ______ कथयथ मध्यमपुरुषः

सवर्णदीर्घसन्धिः।

______ + एतत्‌ = खल्वेतत्‌।


सन्धिकोषः।

परोपकारार्थमिदम्‌ = ______ + इदम्‌।


सन्धिकोषः।

त्समास = त्वम्‌ + ______।


सन्धिकोषः।

______ = बाल्यात्‌ + एव।


सन्धिकोषः।

स्वभावकृपणो नाम = ______ + नाम।


अव्ययस्य विशिष्टं अव्ययरूपस्य आवश्यकता भवति। अधोक्तम् अस्ति।

रक्ष्‌ = ______


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×