हिंदी
महाराष्ट्र स्टेट बोर्डएसएससी (मराठी माध्यम) ९ वीं कक्षा

सर्वनामतालिकां पूरयत। एकवचनम्‌ अस्याम्‌ ______ ______ द्विवचनम्‌ ______ ______ इमे बहुवचनम्‌ ______ भवतीभ्यः इमानि विभक्तिः सप्तमी चतुर्थी प्रथमा - Sanskrit - Composite [संस्कृत - संयुक्त (द्वितीय भाषा)]

Advertisements
Advertisements

प्रश्न

सर्वनामतालिकां पूरयत।

एकवचनम्‌ द्विवचनम्‌ बहुवचनम्‌ विभक्तिः
अस्याम्‌ ______ ______ सप्तमी
______ ______ भवतीभ्यः चतुर्थी
______ इमे इमानि प्रथमा
सारिणी
रिक्त स्थान भरें

उत्तर

एकवचनम्‌ द्विवचनम्‌ बहुवचनम्‌ विभक्तिः
अस्याम्‌ अनयोः, एनयोः आसु सप्तमी
भवत्यै भवतीभ्याम्‌ भवतीभ्यः चतुर्थी
इदम्‌ इमे इमानि प्रथमा
shaalaa.com
व्याकरणवीथि [नववी कक्षा]
  क्या इस प्रश्न या उत्तर में कोई त्रुटि है?
अध्याय 5.2: पदाभ्यासः। - परिशिष्टम्‌ - १ [पृष्ठ ७६]

APPEARS IN

बालभारती Sanskrit (Composite) - Anand 9 Standard Maharashtra State Board
अध्याय 5.2 पदाभ्यासः।
परिशिष्टम्‌ - १ | Q २. ३ | पृष्ठ ७६
बालभारती Sanskrit - Amod 9 Standard Maharashtra State Board
अध्याय 5.3 पदाभ्यासः।
परिशिष्टम्‌ - १ | Q २. ३ | पृष्ठ ९८

संबंधित प्रश्न

सन्धिं कुरुत।

शशवत्‌ + च = ______


समानार्थकशब्दं लिखत।

चोरः - ______


समानार्थकशब्दं लिखत।

नित्यम्‌ - ______


समानार्थकशब्दं लिखत।

विद्या - ______


समानार्थकशब्दं लिखत।

नद्यः - ______


सन्धिविग्रहं कुरुत।

चातकः + ______ = चातकस्त्रिचतुरान्‌।


सन्धिविग्रहं कुरुत।

महताम्‌ + ______ = महतामुदारता।


सन्धिविग्रहं कुरुत।

क्रियावान्स पण्डितः = क्रियावान्‌ + ______ + पण्डितः।


सुभाषितात्‌ समानार्थकशब्दं लिखत।

अध्यापकः - ______


सन्धिविग्रहं कुरुत।

इत्यपि = ______


सूचनानुसारं परिवर्तनं कुरुत।

अहं द्विवारं स्नानं करोमि स्म। ('स्म' निष्कासयत)


उचितं कारणं चित्वा वाक्यं पुनर्लिखत।

मात्रा स्वशाटिका आर्द्रा कृता यतः ______।


शब्दस्य वर्णविग्रहं कुरुत।

सङ्ग्रहम्‌ - ______


वाक्यं शुद्धं कुरुत।

अमरकोषे तिस्त्रः काण्डानि सन्ति।


श्लोकात्‌ 'क्त' प्रत्ययान्तरूपाणि (क. भू. धा. वि.) चिनुत लिखत च।


क्रमानुसारं सचयत।

अ) त्रि-अक्षरयुक्ते शब्दे 'य' मध्ये तिष्ठति।

आ) शब्दस्य आरम्भे 'न' विद्यते।

इ) शब्दस्य अन्ते अपि 'न' विद्यते।


सन्धिं कुरुत।

अपि + अस्ति (इ + अ) = ______


प्रश्ननिर्माणं कुरुत।

त्वं निद्रागमे निद्रासि।


समानार्थकशब्दं चिनुत लिखत च।

वदनम्‌ - ______


वर्णविग्रहं कुरुत।

स्वभावकृपणः - ______


समस्तपदं कुरुत।

कोपेन आविष्टः - ______


शब्दस्य वर्णविग्रहं कुरुत।

वाल्मीकिः = ______


शब्दस्य वर्णविग्रहं कुरुत।

मुनयः वनप्रदेशे निवसन्ति। (एकवचने परिवर्तयत।)


शब्दस्य वर्णविग्रहं कुरुत।

रचय रामचरितम्‌। (लिङ्लकारे परिवर्तयत।)


धातो हेत्वर्थकम्‌ अव्ययं प्रयुज्य वाक्यं पुनर्लिखत।

शृगालः मांसखण्डं (लभ्) काकस्य स्तुतिं करोति।


सवर्णदीर्घसन्धिः।

इ/ई + इ/ई = ई

पठति + ______ = पठतीति


सवर्णदीर्घसन्धिः।

उ/ऊ + उ/ऊ = ऊ

गुरु + ______ = गुरूपदेशः।


अयादिसन्धिः।

ए/ए + कोऽपि स्वरः = अय्‌/आय्‌

कृते + ______ = कृतयायाहि/कृत आयाहि।


अयादिसन्धिः।

ओ/औ + कोऽपि स्वरः = अव्‌/आव्‌

______ + आस्ताम्‌ = सुहदावास्ताम्‌।


वृद्धिसन्धिः।

अ/आ + ए/ऐ = ऐ

मम + ______ = ममैश्वर्यम्‌।


यणसन्धिः।

इ/ई + विजातीयः स्वरः = य्‌।

करोमि + ______ = करोम्यहम्‌।


यणसन्धिः।

ऋ/ॠ + विजातीयः स्वरः = र्।

मातृ + ______ = मात्रिच्छा।


शुद्धं वा अशुद्धम्‌?

एताः अदय क्रीडितवन्तः।


योग्यरूपं योजयत।

महादेवः ______ पतिः। (पशु)


पूर्वकालवाचक -धातुसाधित-अव्ययं उपयुज्य वाक्यं लिखत।

आदित्यः गुरुम्‌ ______ (अनु + सृ) देशान्तरम्‌ अव्रजत्‌।


पूर्वकालवाचक-धातुसाधित-अव्ययं उपयुज्य वाक्यं लिखत।

बालकः ईश्वरं ______ (ध्यै) अभ्यासं प्रारभते।


पूर्वकालवाचक-धातुसाधित-अव्ययं उपयुज्य वाक्यं लिखत।

नौकाम्‌ ______ (आ + नी) अजयः प्रवासम्‌ आरभत।


आज्ञार्थ-रूपाणि चिनुत लिखत च।

अम्ब, अपि आपणात्‌ शाकानि आनयानि?


आज्ञार्थ-रूपाणि चिनुत लिखत च।

यूयं रष्टध्वजं सर्वदा वन्दध्वम्‌।


रूपाभ्यासं कुरुत।

संरक्षेम


उचितलिङ्गानुसार पृथक्कुरुत।

पुं.  स्त्री.  नपुं.
______ ______ ______

(योषित्‌, भूभृत्‌, दिनकृत्‌, विद्युत्‌, वियत्‌, क्ष्माभृत्‌, तडित्‌)


योग्यं रूपं लिखत।

वर्षाकाले ______ (वियत्‌) तडित्‌ प्रकाशते।


समस्तपदं लिखत। 

चोरात्‌ भयम्‌ - ______


अधोदत्तान्‌ शब्दान्‌ पठत। एते शब्दस्य समासे कां विभक्तिम्‌ अपेक्षन्ते इति लिखत।

शौण्ड - ______


'क्त' प्रत्ययान्तरूपैः रिक्तस्थानानि पूरयत।

मया चित्रं - ______। (दृश्‌)


सर्वनामतालिकां पूरयत।

एकवचनम्‌ द्विवचनम्‌ बहुवचनम्‌ विभक्तिः
तस्मात्‌ ______ ______ पञ्चमी
______ ______ अस्माभिः तृतीया
______ कयोः केषु सप्तमी

लकार-तालिकां पूरयत।


लङ्
एकवचनम्‌ द्विवचनम्‌ बहुवचनम्‌  
______ ______ अपठाम्‌ उत्तमपुरुषः
______ आस्ताम्‌ ______ प्रथमपुरुषः
______ ______ अलभध्वम्‌ मध्यमपुरुषः

लकार-तालिकां पूरयत।


लृट्‌
एकवचनम्‌ द्विवचनम्‌ बहुवचनम्‌  
क्षालयिष्यति ______ ______ प्रथमपुरुषः 
______ वर्धिष्येथे ______ मध्यमपुरुषः
______ ______ कोपिष्यामः उत्तमपुरुषः

रूपाणि परिचिनुत।

अ. क्र.   धातुः गणः/पदं कालः पुरषः वचनम्‌
१  प्राप्स्यामि ______ ______ ______ ______ ______
२  अहरत्‌ ______ ______ ______ ______ ______
पूज्यते ______ ______ ______ ______ ______
चोरयतु ______ ______ ______ ______ ______

सवर्णदीर्घसन्धिः।

न + ______ = नास्ति।


सवर्णदीर्घसन्धिः।

______ + उदरः = लम्बोदरः।


सवर्णदीर्घसन्धिः।

करोमि + ______ = करोम्यहम्‌। 


सन्धिकोषः।

कुर्यात्तदासनं = कुर्यात्‌ + ______ + ______।


सन्धिकोषः।

चाङ्गलाघवम्‌ - च + ______।


सन्धिकोषः।

जानोर्महिर्वेष्टितवामपाद्म्‌ = जानोः + बहिः + ______।


सन्धिकोषः।

तच्छवासनम्‌ = ______ + शवासनम्‌।


सन्धिकोषः।

तत्रैव = ______ + एव।


सन्धिकोषः।

प्रतिदिनमिव = ______ + इव।


सन्धिकोषः।

______ = पणिभिः + यद्‌।


सन्धिकोषः।

ममाप्यस्ति = ______ + ______ + अस्ति।


सन्धिकोषः।

शास्त्रविमुखाश्च = ______ + च।


सन्धिकोषः।

घटस्तावत्‌ = घटः + ______।


सन्धिकोषः।

तस्याहम्‌ = तस्य + ______।


सन्धिकोषः।

आगतास्मि = ______ + अस्मि।


सन्धिकोषः।

तयोर्ज्ञाने = तयोः + ______।


सन्धिकोषः।

तद्यथा = ______ + यथा।


सन्धिकोषः।

अयमध्ययनप्रत्यूहः = अयम्‌ + ______।


सर्व पुलिङ्ग सर्वनाम।

एकवचनम्‌ द्विवचनम्‌ बहुवचनम्‌ विभक्तिः
सर्वः ______ ______ प्रथमा
सर्वम्‌ ______ ______ द्वितीया
सर्वेण ______ ______ तृतीया
सर्वस्मै ______ ______ चतुर्थी
सर्वस्मात्‌ ______ ______ पञ्चमी
सर्वस्य ______ ______ षष्ठी
सर्वस्मिन्‌ ______ ______ सप्तमी
हे सर्व ______ ______ सम्बोधनम्‌

'सर्व' नपुंसकलिङ्गं सर्वनाम।

एकवचनम्‌ द्विवचनम्‌ बहुवचनम्‌ विभक्तिः
सर्वम्‌ ______ ______ प्रथमा
सर्वम्‌ ______ ______ द्वितीया
सर्वेण ______ ______ तृतीया
सर्वस्मै ______ ______ चतुर्थी
सर्वस्मात्‌ ______ ______ पञ्चमी
सर्वस्य ______ ______ षष्ठी
सर्वस्मिन्‌ ______ ______ सप्तमी
हे सर्वे ______ ______ सम्बोधनम्‌

भवत्‌ आदरार्थकं सर्वनाम।

भवत्‌ - पुंलिङ्गम्‌

एकवचनम्‌ द्विवचनम्‌ बहुवचनम्‌ विभक्तिः
भवान्‌ ______ ______ प्रथमा
भवन्तम्‌ ______ ______ द्वितीया
भवता ______ ______ तृतीया
भवते ______ ______ चतुर्थी
भवतः ______ ______ पञ्चमी
भवतः ______  ______ षष्ठी
भवति ______  ______ सप्तमी
हे भवन्‌ ______ ______ सम्बोधनम्‌

अव्ययस्य विशिष्टं अव्ययरूपस्य आवश्यकता भवति। अधोक्तम् अस्ति।

अभितः = ______


अव्ययस्य विशिष्टं अव्ययरूपस्य आवश्यकता भवति। अधोक्तम् अस्ति।

परितः = ______


अव्ययस्य विशिष्टं अव्ययरूपस्य आवश्यकता भवति। अधोक्तम् अस्ति।

बहिः = ______


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×