हिंदी
महाराष्ट्र स्टेट बोर्डएसएससी (मराठी माध्यम) ९ वीं कक्षा

उचितलिङ्गानुसार पृथक्कुरुत। पुं. स्त्री. नपुं. ______ ______ ______ (योषित्‌, भूभृत्‌, दिनकृत्‌, विद्युत्‌, वियत्‌, क्ष्माभृत्‌, तडित्‌) - Sanskrit - Composite [संस्कृत - संयुक्त (द्वितीय भाषा)]

Advertisements
Advertisements

प्रश्न

उचितलिङ्गानुसार पृथक्कुरुत।

पुं.  स्त्री.  नपुं.
______ ______ ______

(योषित्‌, भूभृत्‌, दिनकृत्‌, विद्युत्‌, वियत्‌, क्ष्माभृत्‌, तडित्‌)

सारिणी

उत्तर

पुं.  स्त्री.  नपुं.
भूभृत्‌, दिनकृत्‌, क्ष्माभृत्‌ योषित्‌, विद्युत्‌, तडित्‌ वियत्‌
shaalaa.com
व्याकरणवीथि [नववी कक्षा]
  क्या इस प्रश्न या उत्तर में कोई त्रुटि है?
अध्याय 4.3: व्यञ्जनान्तनामानि - जिज्ञासापत्रम्‌ [पृष्ठ ५४]

APPEARS IN

बालभारती Sanskrit (Composite) - Anand 9 Standard Maharashtra State Board
अध्याय 4.3 व्यञ्जनान्तनामानि
जिज्ञासापत्रम्‌ | Q १. | पृष्ठ ५४
बालभारती Sanskrit - Amod 9 Standard Maharashtra State Board
अध्याय 4.3 व्यञ्जनान्तनामानि
जिज्ञासापत्रम्‌ | Q १. | पृष्ठ ७१

संबंधित प्रश्न

सन्धिविग्रहं कुरुत।

त्यजेत्सुखम् = ______


सन्धिं कुरुत।

सत्पुरुषैः + इति = ______


सन्धिविग्रहं कुरुत।

वर्धत एव = ______


समानार्थकशब्दं लिखत।

वृक्षाः - ______


सन्धिविग्रह कुरुत।

यत्रैताः - ______


सन्धिविग्रह कुरुत।

तत्राफलाः - ______


सन्धिविग्रहं कुरुत।

चातकः + ______ = चातकस्त्रिचतुरान्‌।


सन्धिविग्रहं कुरुत।

सोऽपि = ______ + अपि।


रूपपरिचयं कुरुत।

पिपासया


श्लोकात्‌ सङ्ख्यावाचकानि चिनुत लिखत च।


सन्धिविग्रहं कुरुत।

चान्ये = ______ + अन्ये।


सन्धिविग्रहं कुरुत।

व्यसनिनो ज्ञेयाः = ______ + ज्ञेयाः।


सुभाषितात्‌ समानार्थकशब्दं लिखत।

वाचकः - ______


वर्णविग्रहं कुरुत।

पादतलौ - ______


वर्णविग्रहं कुरुत।

स्नानस्य - ______


विरुदधार्थकं शब्दं लिखत।

शुष्कम्‌ × ______


शब्दस्य वर्णविग्रहं कुरुत।

सङ्ग्रहम्‌ - ______


शब्दस्य वर्णविग्रहं कुरुत।

वर्तन्ते - ______


शब्दस्य वर्णविग्रहं कुरुत।

क्वचित् - ______


सूचनानुसारं वाक्यपरिवर्तन कुरुत।

छात्राः अमरकोषं कण्ठस्थं कुर्वन्ति स्म। ('स्म' निष्कासयत)


समानार्थकशब्दं लिखत।

सुलभम्‌ - ______


वाक्यं शुद्धं कुरुत।

ग्रन्थालये कोषाय कृते एका विशाला कपाटिका विद्यते।


वाक्यं शुद्धं कुरुत।

छात्राः ग्रन्थालये विविधं पुस्तकानि पश्यन्ति।


योग्यविशेषणं चित्वा वाक्यं पुनर्लिखत।

अमरकोषे ______ काण्डानि सन्ति।


समानार्थकशब्दं लिखत।

राक्षसः - ______


सन्धिविग्रहं कुरुत।

विपरीतोऽपि = ______


प्राप्तम्‌ उत्तरम्‌

____ ____ ____

सन्धि कुरुत।

तस्य + आदिः (अ + आ) = ______


श्लोकात्‌ षष्ठयन्तपदानि चिनुत लिखत च।


अधोदत्तं वाक्यं श्लोकस्थ-समानार्थक -शब्दैः पुनः लिखत।

हरिणः शष्पाणि भक्षयति तथापि व्याधः तस्य शत्रुः भवति।


प्रश्ननिर्माणं कुरुत।

स्वभावकृपणः अजाद्वयं क्रेष्यति।


सन्धिविग्रहं कुरुत। 

तस्याधस्तात्‌ = ______


समानार्थकशब्दं लिखत। 

अश्वः - ______


समस्तपदं कुरुत।

स्वभावेन कृपणः - ______


समस्तपदं कुरुत।

कोपेन आविष्टः - ______


प्रश्ननिर्माणं कुरुत।

व्याधेन क्रौञ्चः बाणेन विद्धः।


शब्दस्य वर्णविग्रहं कुरुत।

वेदान्तम्‌ = ______


शब्दस्य वर्णविग्रहं कुरुत।

मुनयः वनप्रदेशे निवसन्ति। (एकवचने परिवर्तयत।)


सवर्णदीर्घसन्धिः।

अ/आ + अ/आ = आ

______ + अत्र = तथात्र।


गणद्वये लिखत।

उक्त्वा, पूजयित्वा, सम्पाद्य, संहत्य, धृत्वा, धावित्वा, प्रविश्य, स्नात्वा, उड्डीय, निमज्य, अवतीर्य, उत्थाय, आरुह्य, उत्पत्य, सिक्त्वा, स्थित्वा, चलित्वा, निष्पीड्य, उद्घाट्य, निष्कास्य


धातो हेत्वर्थकम्‌ अव्ययं प्रयुज्य वाक्यं पुनर्लिखत।

काकः जलं (पा-पिब्‌) घटे उपविशति।


भवान्‌/ भवती -स्थाने त्वं योजयित्वा वाक्यानि लिखत।

भवान्‌ अत्र उपविशतु।


अयादिसन्धिः।

ओ/औ + कोऽपि स्वरः = अव्‌/आव्‌

तौ + ______ = तावपि।


वृद्धिसन्धिः।

अ/आ + ओ/औ = औ 

______ + ओजः = ममौजः।


चतुर्थं पदं लिखत।

शम्भु - शम्भूना :: शिशु - ______।


पूर्वकालवाचक -धातुसाधित-अव्ययं उपयुज्य वाक्यं लिखत।

ब्रह्मदेवः वाल्मीकिम्‌ ______ (उप + दिश्‌) अवदत्‌। 


आज्ञार्थ-रूपाणि चिनुत लिखत च।

अम्ब, अपि आपणात्‌ शाकानि आनयानि?


रूपाभ्यासं कुरुत।

रचयेम


रूपाभ्यासं कुरुत।

पठेत्


योग्यं रूपं लिखत।

राजा नाम ______ (क्ष्माभृत्‌)।


अधोदत्तान्‌ शब्दान्‌ पठत। एते शब्दस्य समासे कां विभक्तिम्‌ अपेक्षन्ते इति लिखत।

विकल - ______


'क्त' प्रत्ययान्तरूपैः रिक्तस्थानानि पूरयत।

शिष्येण दक्षिणा ______। (दा) 


'क्तवतु' प्रत्ययान्तरूपैः रिक्तस्थानानि पूरयत।

पुरुषः कार्यं ______। (कृ) 


नाम-तालिकां पूरयत।

एकवचनम्‌ द्विवचनम्‌ बहुवचनम्‌ विभक्तिः
______ वस्तुभ्याम्‌ ______ तृतीया
पितरि ______ ______ सप्तमी
______ ______ धेनुभ्यः पञ्चमी

सर्वनामतालिकां पूरयत।

एकवचनम्‌ द्विवचनम्‌ बहुवचनम्‌ विभक्तिः
तव, ते ______ ______ षष्ठी 
______ आभ्याम्‌ ______ चतुर्थी
______ ______ भवतः द्वितीया

लकार-तालिकां पूरयत।


लिङ्‌
एकवचनम्‌ द्विवचनम्‌ बहुवचनम्‌  
______ रक्षेतम् ______ मध्यमपुरुषः
______ ______ विद्येमहि उत्तमपुरुषः
भवेत्‌ ______ ______ प्रथमपुरुषः

सवर्णदीर्घसन्धिः।

न + ______ = नास्ति।


सवर्णदीर्घसन्धिः।

______ + उदरः = लम्बोदरः।


सन्धिकोषः।

नरश्चरितमात्मनः = ______ + चरितम्‌ + ______।


सन्धिकोषः।

कुर्यात्तदासनं = कुर्यात्‌ + ______ + ______।


सन्धिकोषः।

धनुरासनमुच्यते = ______ + उच्यते।


सन्धिकोषः।

अधुनापि = ______ + अपि।


सन्धिकोषः।

तबलावादनेऽपि = ______ + अपि।


सन्धिकोषः।

पापमपाकरोति = ______ + अपाकरोति।


सन्धिकोषः।

त्समास = त्वम्‌ + ______।


सन्धिकोषः।

याचेऽहम्‌ = याचे + ______।


सन्धिकोषः।

______ = पणिभिः + यद्‌।


सन्धिकोषः।

तस्यदिर्न = ______ + आदिः + ______।


सन्धिकोषः।

तवाप्यस्ति = ______ + अपि + ______।


सन्धिकोषः।

घटस्तावत्‌ = घटः + ______।


सन्धिकोषः।

ततोऽजाभिः = ततः + ______।


सन्धिकोषः।

चिन्तामसम्भाव्याम्‌ = चिन्ताम्‌ + ______।


सन्धिकोषः।

तद्यथा = ______ + यथा।


सन्धिकोषः।

शुचिर्बिम्बग्राहे = शुचिः + ______।


अव्ययस्य विशिष्टं अव्ययरूपस्य आवश्यकता भवति। अधोक्तम् अस्ति।

परितः = ______


अव्ययस्य विशिष्टं अव्ययरूपस्य आवश्यकता भवति। अधोक्तम् अस्ति।

नमः = ______


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×