हिंदी
महाराष्ट्र स्टेट बोर्डएसएससी (मराठी माध्यम) ९ वीं कक्षा

सन्धिकोषः। त्समास = त्वम्‌ + ______। - Sanskrit (Second Language) [संस्कृत (द्वितीय भाषा)]

Advertisements
Advertisements

प्रश्न

सन्धिकोषः।

त्समास = त्वम्‌ + ______।

रिक्त स्थान भरें

उत्तर

त्समास = त्वम्‌ + एव

shaalaa.com
व्याकरणवीथि [नववी कक्षा]
  क्या इस प्रश्न या उत्तर में कोई त्रुटि है?
अध्याय 5.4: सन्धिकोषः। - परिशिष्टम्‌ - २ [पृष्ठ १०१]

APPEARS IN

बालभारती Sanskrit - Amod 9 Standard Maharashtra State Board
अध्याय 5.4 सन्धिकोषः।
परिशिष्टम्‌ - २ | Q १०. १. | पृष्ठ १०१

संबंधित प्रश्न

सन्धिविग्रहं कुरुत।

चानृतम् = ______


सन्धिविग्रहं कुरुत।

नार्पयेत् = ______


सन्धिं कुरुत।

वसुधा + एव = ______


एकवचने परिवर्तयत।

नद्यः वहन्ति।


सन्धिविग्रह कुरुत।

यत्रैताः - ______


सन्धिविग्रहं कुरुत।

महताम्‌ + ______ = महतामुदारता।


सन्धिविग्रहं कुरुत।

चान्ये = ______ + अन्ये।


सुभाषितात्‌ समानार्थकशब्दं लिखत।

कार्यकर्ता - ______


शब्दस्य वर्णविग्रहं कुरुत।

प्रयोगः - ______


समानार्थकशब्दं लिखत।

विख्यातः - ______


सन्धिं कुरुत।

तस्य + अन्तः (अ + अ) = ______


अधोदत्तं वाक्यं श्लोकस्थ-समानार्थक -शब्दैः पुनः लिखत।

हरिणः शष्पाणि भक्षयति तथापि व्याधः तस्य शत्रुः भवति।


अधोदत्तं वाक्यं श्लोकस्थ-समानार्थक-शब्दैः पुनः लिखत।

मत्स्यः जलं पिबति तथापि धीवरः तस्य रिपुः भवति


प्रश्ननिर्माणं कुरुत।

त्वं धनिनां वक्त्रं मुहुः न ईक्षसे।


समानार्थकशब्दं चिनुत लिखत च।

शष्पम् - ______


सवर्णदीर्घसन्धिः।

उ/ऊ + उ/ऊ = ऊ

______ + उत्साहः = वधूत्साहः।


शुद्धं वा अशुद्धम्‌?

अहं शाकानि कर्तितवान्‌।


योग्यरूपं योजयत।

सर्वे ______ ज्ञानं पूजयन्ति। (जिज्ञासु) 


योग्यरूपं योजयत।

मयूरस्य ______ दीर्घा। (चञ्चु)


योग्यरूपं योजयत।

हिमालयस्य ______ हिमाच्छादितानि। (सानु) 


चतुर्थं पदं लिखत।

शम्भु - शम्भूना :: शिशु - ______।


त्वान्तं/ल्यबन्तम्‌ अव्ययं निष्कासयत।

राधा दुग्धं पीत्वा फलं खादतु।


आज्ञार्थ-रूपाणि चिनुत लिखत च।

यूयं रष्टध्वजं सर्वदा वन्दध्वम्‌।


समस्तपदं लिखत। 

हस्तेन लिखितम्‌ - ______


समस्तपदं लिखत। 

सम्भाषणे चतुरः - ______


नाम-तालिकां पूरयत।

एकवचनम्‌ द्विवचनम्‌ बहुवचनम्‌ विभक्तिः
नीलकण्ठाय ______ ______ चतुर्थी
______ सरस्वत्योः ______ षष्ठी
______ ______ नक्षत्राणि द्वितीया

सवर्णदीर्घसन्धिः।

______ + ओघः = गङ्गौघः।


सन्धिकोषः।

______ = मासाधिकः + अपि।


सन्धिकोषः।

अधुनापि = ______ + अपि।


सन्धिकोषः।

परोपकारार्थमिदम्‌ = ______ + इदम्‌।


सन्धिकोषः।

पापमपाकरोति = ______ + अपाकरोति।


सन्धिकोषः।

तदपि = ______ + अपि।


सन्धिकोषः।

______ = पणिभिः + यद्‌।


सन्धिकोषः।

शास्त्रविमुखाश्च = ______ + च।


सन्धिकोषः।

शक्रादपि = ______ + अपि।


सन्धिकोषः।

ततोऽजाभिः = ततः + ______।


सन्धिकोषः।

साऽपि = ______ + अपि।


अव्ययस्य विशिष्टं अव्ययरूपस्य आवश्यकता भवति। अधोक्तम् अस्ति।

गम्‌ = ______


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×