Advertisements
Chapters
1: सङ्ख्याः।
2: चित्रपदकोष:।
3: समयः।
प्रथमं सत्रम् ।
1: सुष्ठु गृहीतः चौरः।
2: अव्ययमाला।
3: धन्यौ तौ दातृयाचकौ।
4: विध्यर्थमाला।
5: किं मिथ्या ? किं वास्तवम् ?
6: वीरवनिता विश्पला।
7: योगमाला।
Chapter *: लेखनकौशलम् - २।
*: लेखनकौशलम् - १।
8: पिनकोड्प्रवर्तक:, महान् संस्कृतज्ञः !
द्वितीयं सत्रम् ।
9: सूक्तिसुधा।
10: पितृभक्तः नचिकेताः।
11: मनसः स्वच्छता।
12: अमरकोषः।
13: सरमायाः शीलम्।
14: काव्यशास्त्रविनोद:।
15: मनोराज्यस्य फलम्।
16: स्वागतं तपोधनायाः।
*: लेखनकौशलम् - ३
रम्यसंस्कृतम् ।
1: किं कृत्वा ? किं कर्तुम् ?
2: वर्णानां साहचर्यम्।
3: किं करवाणि ?
4: किं कुर्यात् ? किं भवेत् ?
Chapter 5: क्रियापदं किं कथयति - १
6: कः कृतवान् ? का कृतवती ?
7: उपपदविभक्तयः
8: सङ्ख्याविशेषणानि - १
9: सङ्ख्याविशेषणानि - २
Chapter 10: क्रियापदं किं कथयति? - २
11: केन कृतम् ?
12: विशेषणविस्तार:।
1. इ: धातुसाधितानि-अव्ययानि।
भाषासूत्रम् ।
1. अ: नामानि।
1. आ: सर्वनामानि।
1. ई: लोट्लकारः।
2. अ: विधिलिङ्लकारः।(विध्यर्थः)
2. आ: समासाः।
3. इ: धातूनां द्वितीयः समूहः।
3. उ: तत्पुरुषः
3. अ: व्यञ्जनान्तनामानि
3. आ: सर्वनामानि।
3. ई: कर्तृवाच्यं कर्मवाच्यं च
4. आ: भूतकालवाचक-धातुसाधित-विशेषणानि
4. अ: लृट्लकारः (द्वितीयः भविष्यत्कालः)
Chapter 1: अमरकोष:।
Chapter 2: शब्दकोष:
परिशिष्टम्
3: पदाभ्यासः।
▶ 4: सन्धिकोषः।
5: अपठित-गद्यम्।
6: अपठित- पद्यम्।

Advertisements
Solutions for Chapter 4: सन्धिकोषः।
Below listed, you can find solutions for Chapter 4 of Maharashtra State Board Balbharati for Sanskrit - Amod 9 Standard Maharashtra State Board.
Balbharati solutions for Sanskrit - Amod 9 Standard Maharashtra State Board 4 सन्धिकोषः। परिशिष्टम् - २ [Pages 100 - 102]
१. सुष्ठु गृहीतः चौरः।
सन्धिकोषः।
कोऽपि = ______ + अपि।
सन्धिकोषः।
पूर्वमेव = पूर्वम् + ______।
सन्धिकोषः।
______ = पुनः + आगन्तव्यम्।
सन्धिकोषः।
केनापि = ______ + अपि।
सन्धिकोषः।
______ = दृष्ट्वा + एव
२. अव्ययमाला।
सन्धिकोषः।
वक्तुमास्यं = ______ + आस्यम्।
सन्धिकोषः।
दूरेऽपि = दूरे + ______।
सन्धिकोषः।
केतकीगन्धमाघ्राय = ______ + आघ्राय।
सन्धिकोषः।
स्वयमायान्ति = स्वयम् + ______।
सन्धिकोषः।
______ = लोकेभ्यः + धेनवः।
सन्धिकोषः।
यत्स्वल्पमपि = ______ + स्वल्पम् + ______।
सन्धिकोषः।
स्यामहं = ______ + अहम्।
सन्धिकोषः।
प्रारब्धमुत्तमजनाः = प्रारब्धम् + ______।
सन्धिकोषः।
पुनरपि = ______ + अपि।
३. धन्यौ तौ दातृयाचकौ।
सन्धिकोषः।
कस्मिंश्चित् = कस्मिन् + ______।
सन्धिकोषः।
दातुमुत्सुकः = ______ + उत्सुकः।
सन्धिकोषः।
______ = प्रीतः + अस्मि।
सन्धिकोषः।
कामपि = ______ + अपि।
सन्धिकोषः।
नेच्छामि = न + ______।
सन्धिकोषः।
दातुमिच्छामि = ______ + इच्छामि।
सन्धिकोषः।
कुबेरमाक्रान्तुम् = कुबेरम् + ______।
सन्धिकोषः।
______ = सुवर्णवृष्टिम् + अकरोत्।
सन्धिकोषः।
दातुमैच्छत् = ______ + ऐच्छत्।
सन्धिकोषः।
अधिकमादातुम् = अधिकम् + ______।
सन्धिकोषः।
______ = द्वौ + अपि।
सन्धिकोषः।
प्रसिद्धमेव = ______ + एव।
सन्धिकोषः।
स एव = ______ + एव।
सन्धिकोषः।
कश्चित् = कः + ______।
४. विध्यर्थमाला।
सन्धिविग्रहं कुरुत।
त्यजेद्विद्याम् = ______
सन्धिविग्रहं कुरुत।
त्यजेत्सुखम् = ______
सन्धिविग्रहं कुरुत।
कुतो विद्या = ______
सन्धिविग्रहं कुरुत।
कुतो विद्यार्थिन: = ______
सन्धिकोषः।
धनमलब्धं = ______ + अलब्धम्।
सन्धिविग्रहं कुरुत।
चानृतम् = ______
सन्धिविग्रहं कुरुत।
शत्रुभ्यामिव = ______
सन्धिविग्रहं कुरुत।
नार्पयेत् = ______
सन्धिकोषः।
नरश्चरितमात्मनः = ______ + चरितम् + ______।
सन्धिं कुरुत।
किम् + नु = ______
सन्धिं कुरुत।
पशुभिः + तुल्यम् = ______
सन्धिं कुरुत।
सत्पुरुषैः + इति = ______
सन्धिकोषः।
बकवच्चिन्तयेदर्थान् = बकवत् + ______ + अर्थान्।
सन्धिकोषः।
सिंहवच्च = ______ + च।
सन्धिकोषः।
वृकवच्चावलुम्पेत = वृकवत् + च + ______।
सन्धिं कुरुत।
शशवत् + च = ______
५. किं मिथ्या ? किं वास्तवम् ?
सन्धिकोषः।
सत्यमेव = सत्यम् + ______।
सन्धिकोषः।
तथापि = ______ + अपि।
सन्धिकोषः।
______ = अत्याधिकः + उपयोगः।
सन्धिकोषः।
इयमेवावश्यकता = इयम् + एव + ______।
सन्धिकोषः।
______ = किम् + अपि।
६. वीरवनिता विश्पला।
सन्धिविग्रहं कुरुत।
तथैव = ______
सन्धिकोषः।
यद्यपि = ______ + अपि।
सन्धिकोषः।
पादकर्तनानन्तरमपि = पादकर्तनानन्तरम् + ______।
७. योगमाला।
सन्धिकोषः।
पूर्वमुच्यते = ______ + उच्यते।
सन्धिकोषः।
कुर्यात्तदासनं = कुर्यात् + ______ + ______।
सन्धिकोषः।
स्थैर्यमारोग्यं = ______ + आरोग्यम्।
सन्धिकोषः।
चाङ्गलाघवम् - च + ______।
सन्धिकोषः।
नासाग्रमालोकयेद् = ______ + आलोकयेत्।
सन्धिकोषः।
धनुरासनमुच्यते = ______ + उच्यते।
सन्धिकोषः।
______ = वसेत् + इदम्।
सन्धिकोषः।
पश्चिमतानमाहुः = पश्चिमतानम् + ______।
सन्धिकोषः।
जानोर्महिर्वेष्टितवामपाद्म् = जानोः + बहिः + ______।
सन्धिकोषः।
श्रीमस्त्यनाथोदितमासनं = श्रीमस्त्यनाथोदितम् + ______।
सन्धिकोषः।
तच्छवासनम् = ______ + शवासनम्।
सन्धिकोषः।
______ = प्रयासः + च।
सन्धिकोषः।
जनसङ्गश = ______ + च।
सन्धिकोषः।
षड्भिर्योगो = षड्भिः + ______।
८. पिनकोड-प्रवर्तकः महान् संस्कृतज्ञः।
सन्धिविग्रहं कुरुत।
इतोऽपि = ______
सन्धिकोषः।
इत्येव = ______ + एव।
सन्धिकोषः।
किञ्चिदपि = ______ + अपि।
सन्धिकोषः।
______ = मासाधिकः + अपि।
सन्धिकोषः।
अधुनापि = ______ + अपि।
सन्धिकोषः।
सङ्गीतमपि = ______ + अपि।
सन्धिकोषः।
तबलावादनेऽपि = ______ + अपि।
सन्धिकोषः।
सर्वमेव = सर्वम् + ______।
९. सूक्तिसुधा।
सन्धिं कुरुत।
वसुधा + एव = ______
सन्धिकोषः।
परोपकारार्थमिदम् = ______ + इदम्।
सन्धिकोषः।
पापमपाकरोति = ______ + अपाकरोति।
सन्धिविग्रह कुरुत।
नार्यस्तु = ______
सन्धिकोषः।
यत्रैतास्तु = ______ + एताः + ______।
सन्धिकोषः।
सर्वास्तत्राफलाः = ______ + ______ + अफलाः।
सन्धिविग्रहं कुरुत।
चातकः + ______ = चातकस्त्रिचतुरान्।
सन्धिविग्रहं कुरुत।
सोऽपि = ______ + अपि।
सन्धिविग्रहं कुरुत।
विश्वम् + अम्भसा = ______।
सन्धिविग्रहं कुरुत।
महताम् + ______ = महतामुदारता।
सन्धिकोषः।
परैस्तु = ______ + तु।
सन्धिविग्रहं कुरुत।
पाठकश्चैव = ______ + च + ______।
सन्धिविग्रहं कुरुत।
चान्ये = ______ + अन्ये।
सन्धिकोषः।
______ = क्रियावान् + सः।
सन्धिविग्रहं कुरुत।
वर्धत एव = ______
सन्धिकोषः।
धियो हरति = ______ + हरति।
१०. पितृभक्तः नचिकेताः।
सन्धिकोषः।
त्समास = त्वम् + ______।
सन्धिविग्रहं कुरुत।
तदेव = ______ + एव।
सन्धिकोषः।
तत्रैव = ______ + एव।
सन्धिकोषः।
कथमिव = ______ + इव।
सन्धिकोषः।
ज्ञानिनामपि = ______ + अपि।
११. मनसः स्वच्छता।
सन्धिकोषः।
______ = बाल्यात् + एव।
सन्धिविग्रहं कुरुत।
लघुभारमिव = ______
सन्धिकोषः।
प्रतिदिनमिव = ______ + इव।
सन्धिविग्रहं कुरुत।
इत्यपि = ______
१२. अमरकोषः।
सन्धिकोषः।
कवेरमरसिंहस्य = कवेः + ______।
सन्धिकोषः।
कृतिरेषा = ______ + एषा।
सन्धिकोषः।
वयमपि = वयम् + ______।
सन्धिकोषः।
तदपि = ______ + अपि।
सन्धिकोषः।
कर्तव्यमेव = कर्तव्यम् + ______।
१३. सरमायाः शीलम्।
सन्धिकोषः।
स्वदेशमपाहरन् = ______ + अपाहरन्।
सन्धिकोषः।
किङ्करो नैकोऽपि = ______ + नैकः + ______।
सन्धिकोषः।
यो भवेत् = यः + ______।
सन्धिकोषः।
अतस्ताम् = ______ + ताम्।
सन्धिकोषः।
याचेऽहम् = याचे + ______।
सन्धिकोषः।
तवेदम् = ______ + इदम्।
सन्धिकोषः।
______ = पणिभिः + यद्।
सन्धिकोषः।
समाप्तमन्वेषणकार्यम् = ______ + अन्वेषणकार्यम्।
सन्धिकोषः।
नाहम् = न + ______।
सन्धिकोषः।
तन्न = ______ + न।
सन्धिकोषः।
गमनमारभे = गमनम् + ______।
सन्धिकोषः।
किञ्चित् = ______ + चित्।
१४. काव्यशास्रविनोदः।
सन्धिकोषः।
______ = विपरीताः + चेत्।
सन्धिविग्रहं कुरुत।
विपरीतोऽपि = ______
सन्धिकोषः।
बिभ्रन्न = ______ + न।
सन्धिविग्रहं कुरुत।
ममाज्ञया = ______
सन्धिविग्रहं कुरुत।
पितुराज्ञा = ______
सन्धिकोषः।
तस्यदिर्न = ______ + आदिः + ______।
सन्धिं कुरुत।
तस्य + अन्तः (अ + अ) = ______
सन्धिकोषः।
तवाप्यस्ति = ______ + अपि + ______।
सन्धिकोषः।
ममाप्यस्ति = ______ + ______ + अस्ति।
सन्धिकोषः।
गङ्गायाश्चञ्चलतरे = ______ + चञ्चलतरे।
सन्धिकोषः।
तन्मे = तत् + ______।
१५. मनोराज्यस्य फलम्।
सन्धिकोषः।
शास्त्रविमुखाश्च = ______ + च।
सन्धिकोषः।
य इदम् = यः + ______।
सन्धिकोषः।
पराभवमाप्नोति = ______ + आप्नोति।
सन्धिकोषः।
शक्रादपि = ______ + अपि।
सन्धिकोषः।
स्वभावकृपणो नाम = ______ + नाम।
सन्धिविग्रहं कुरुत।
तस्याधस्तात् = ______
सन्धिकोषः।
यत्परिपूर्णोऽयम् = यत् + ______ + अयम्।
सन्धिकोषः।
घटस्तावत् = घटः + ______।
सन्धिकोषः।
ततस्तेन = ______ + तेन।
सन्धिकोषः।
ततोऽजाभिः = ततः + ______।
सन्धिकोषः।
विक्रयणात्प्रभूतम् = ______ + प्रभूतम्।
सन्धिकोषः।
तस्याहम् = तस्य + ______।
सन्धिविग्रहं कुरुत।
सोमशर्मेति = ______
सन्धिविग्रहं कुरुत।
ततोऽहम् = ______
सन्धिकोषः।
चिन्तामसम्भाव्याम् = चिन्ताम् + ______।
सन्धिकोषः।
साऽपि = ______ + अपि।
१६. स्वागतं तपोधनायाः।
सन्धिकोषः।
राज्याभिषेकादनन्तरम् = राज्याभिषेकात् + ______।
सन्धिकोषः।
आगतास्मि = ______ + अस्मि।
सन्धिकोषः।
दारकद्वयमुपनीतम् = दारकद्वयम् + ______।
सन्धिकोषः।
त्रयीविद्यामपि = ______ + अपि।
सन्धिकोषः।
______ = यथा + एव।
सन्धिकोषः।
तयोर्ज्ञाने = तयोः + ______।
सन्धिकोषः।
करोत्यपहन्ति = ______ + अपहन्ति।
सन्धिकोषः।
पुनर्भूयान् = पुनः + ______।
सन्धिकोषः।
तद्यथा = ______ + यथा।
सन्धिकोषः।
शुचिर्बिम्बग्राहे = शुचिः + ______।
सन्धिकोषः।
मणिर्न = ______ + न।
सन्धिकोषः।
______ = अन्यः + च।
सन्धिकोषः।
अथैकदा = ______ + एकदा।
सन्धिकोषः।
अध्ययनमसम्भवम् = अध्ययनम् + ______।
सन्धिकोषः।
विश्रान्तास्मि = ______ + अस्मि।
सन्धिकोषः।
अयमध्ययनप्रत्यूहः = अयम् + ______।
सन्धिकोषः।
त्वमगमः = ______ + अगमः।
Solutions for 4: सन्धिकोषः।

Balbharati solutions for Sanskrit - Amod 9 Standard Maharashtra State Board chapter 4 - सन्धिकोषः।
Shaalaa.com has the Maharashtra State Board Mathematics Sanskrit - Amod 9 Standard Maharashtra State Board Maharashtra State Board solutions in a manner that help students grasp basic concepts better and faster. The detailed, step-by-step solutions will help you understand the concepts better and clarify any confusion. Balbharati solutions for Mathematics Sanskrit - Amod 9 Standard Maharashtra State Board Maharashtra State Board 4 (सन्धिकोषः।) include all questions with answers and detailed explanations. This will clear students' doubts about questions and improve their application skills while preparing for board exams.
Further, we at Shaalaa.com provide such solutions so students can prepare for written exams. Balbharati textbook solutions can be a core help for self-study and provide excellent self-help guidance for students.
Concepts covered in Sanskrit - Amod 9 Standard Maharashtra State Board chapter 4 सन्धिकोषः। are सन्धिकोषः।, व्याकरणवीथि [नववी कक्षा], लेखनकौशलम्। [नववी कक्षा].
Using Balbharati Sanskrit - Amod 9 Standard Maharashtra State Board solutions सन्धिकोषः। exercise by students is an easy way to prepare for the exams, as they involve solutions arranged chapter-wise and also page-wise. The questions involved in Balbharati Solutions are essential questions that can be asked in the final exam. Maximum Maharashtra State Board Sanskrit - Amod 9 Standard Maharashtra State Board students prefer Balbharati Textbook Solutions to score more in exams.
Get the free view of Chapter 4, सन्धिकोषः। Sanskrit - Amod 9 Standard Maharashtra State Board additional questions for Mathematics Sanskrit - Amod 9 Standard Maharashtra State Board Maharashtra State Board, and you can use Shaalaa.com to keep it handy for your exam preparation.