Advertisements
Advertisements
प्रश्न
सन्धिकोषः।
______ = अत्याधिकः + उपयोगः।
उत्तर
अत्याधिकोऽपयोगः = अत्याधिकः + उपयोगः।
संबंधित प्रश्न
सन्धिकोषः।
कोऽपि = ______ + अपि।
सन्धिकोषः।
पूर्वमेव = पूर्वम् + ______।
सन्धिकोषः।
______ = पुनः + आगन्तव्यम्।
सन्धिकोषः।
केनापि = ______ + अपि।
सन्धिकोषः।
______ = दृष्ट्वा + एव
सन्धिकोषः।
वक्तुमास्यं = ______ + आस्यम्।
सन्धिकोषः।
दूरेऽपि = दूरे + ______।
सन्धिकोषः।
स्वयमायान्ति = स्वयम् + ______।
सन्धिकोषः।
______ = लोकेभ्यः + धेनवः।
सन्धिकोषः।
यत्स्वल्पमपि = ______ + स्वल्पम् + ______।
सन्धिकोषः।
स्यामहं = ______ + अहम्।
सन्धिकोषः।
प्रारब्धमुत्तमजनाः = प्रारब्धम् + ______।
सन्धिकोषः।
पुनरपि = ______ + अपि।
सन्धिकोषः।
केशा नखा नराः = ______ + ______ + नराः।
सन्धिकोषः।
कस्मिंश्चित् = कस्मिन् + ______।
सन्धिकोषः।
दातुमुत्सुकः = ______ + उत्सुकः।
सन्धिकोषः।
______ = प्रीतः + अस्मि।
सन्धिकोषः।
कामपि = ______ + अपि।
सन्धिकोषः।
नेच्छामि = न + ______।
सन्धिकोषः।
दातुमिच्छामि = ______ + इच्छामि।
सन्धिकोषः।
कुबेरमाक्रान्तुम् = कुबेरम् + ______।
सन्धिकोषः।
______ = सुवर्णवृष्टिम् + अकरोत्।
सन्धिकोषः।
दातुमैच्छत् = ______ + ऐच्छत्।
सन्धिकोषः।
अधिकमादातुम् = अधिकम् + ______।
सन्धिकोषः।
प्रसिद्धमेव = ______ + एव।
सन्धिकोषः।
स एव = ______ + एव।
सन्धिकोषः।
कश्चित् = कः + ______।
सन्धिकोषः।
सत्यमेव = सत्यम् + ______।
सन्धिकोषः।
तथापि = ______ + अपि।
सन्धिकोषः।
इयमेवावश्यकता = इयम् + एव + ______।
सन्धिकोषः।
______ = किम् + अपि।
सन्धिकोषः।
यद्यपि = ______ + अपि।
सन्धिकोषः।
पादकर्तनानन्तरमपि = पादकर्तनानन्तरम् + ______।